Bhatari (829 Śaka, 907-10-07)

Version: (cacef68), last modified (93ff352).

Edition

Part

We assume this side is blank.

Verso

⟨1v1⟩ || svasti śaka-varṣātīta 829 Asuji-māsa tithi dvādaśi kr̥ṣṇa-pakṣa, ma, ka, (b)u, vāra [5+] […]

⟨1v2⟩ dakṣottama-bāhu-bajra-[prati-pa]kṣakṣa[ya] kumona [8+] vasa[…]

⟨1v3⟩ knanyan· sinusuk· sīmā bhaṭārī ta [+]pa ri [+] iṅinira sa[+] maṇik […]

⟨1v4⟩ [+] mapaḍahi maṅiduṁ hulun· haji saprakārani maṅilala dravya haji kabaiḥ ta(n·) […]

⟨1v5⟩ n mapatiḥ I hino śrī dakṣottama-bāhu(b)ajra-pratipakṣakṣaya vḍihan· gañjar· patra sisi yu [+] […]

⟨1v6⟩ yu 1 mas· su 1 sovaṁ-sovaṁ samgat· tiruAn· pu Asaṅā saṁ śivāstra InaṁsəAn· vḍihan […]

⟨1v7⟩ dur pu samvr̥da kapuA InaṁsəAn· pasak·-pasək· vḍihan· yu 1 mas· mā 8 sovaṁ-sovaṁ […]

⟨1v8⟩ dihati juru I mukudur· 2 taṁkil· sugiḥ pu mankai Anak vanva I (ma)n(tyā)siḥ vatak· makudur· ma[…]

⟨1v9⟩ ṇḍamuhi san brahmīśana Anak vanva I gunuṅan vatak· taṅkilan citralekha vuṅkal· […]

⟨1v10⟩ k· vanva I turuvanban· vatak tiru raṇu citralekha dharmmasinta saṁ ra buAḥ Anak· vanva I pās· vatak· (pās· pa)ru(jar i vka vi)riḍiḥ pu (d)aṇu[…]

⟨1v11⟩ n ḍa punta katimamaṁ Anak· vanuA I vuṅkuḍu vatak· kilipan· kapuA vinaiḥ pasak·-pasak· vḍihan yu 1 mas· mā 4 sovaṁ-sovaṁ […]

⟨1v12⟩ n parujar· I palar hyaṁ tumapal· saṁ baka Anak vanuA I tuṅgu manoṅan· parujar· i ma⟨ṁ⟩huri [saṁ] ra (nu)Ī pu gu(pura) [8+] (vatak) vka[…]

⟨1v13⟩ ra luA vatak· vuru siki parujar· I tirip· sa(ṁ) ra paḍaṁ pu rāghu Anak vanva Iy ugiḥhan· vatak· dali(nan) kapva vinaiḥ pasak·-pasak· vḍiha(n·) […]

⟨1v14⟩ masusū Anak· vanuA I muṅgi sīma I tirip panuvuṅan· si laṅkā Anak vanva I vatu Antan· vatak· va(tu A)nta(n· kapuA) vinaiḥ pasak·-pasa(k·) […]

⟨1v15⟩ hati i makudur saṁ vaja Anak vanva I rahu vatak· turu hayu vinaiḥ vḍihan· yu 2 mas· mā 8 hop· paṅaṅkat [2+] patiḥ va[…]

⟨1v16⟩ raṁ vahu pasarranak si guntaṁ ramani kumbha tətabbantan· si caturī ramani (U)sā vineḥ pasak·-pasak· vḍihan yu 2 mas· […]

⟨1v17⟩ san(d)ra ramani pilaṁṅgu rāma I poḥ ga(l)uḥ si varuhan rama ramani Uā rāma I pa(r)mmasan· si guṇa ramani Uā rāma I pa(r)mmasan· si guṇa ramani ka(s)ini rāma I […]

⟨1v18⟩ mā 1 sovaṁ-sovaṁ parujar· saṁ vuluṁ katak· si hudan· parujarni kayu va[+] si tulus· ramani Uttara kapva [+] […]

⟨1v19⟩ kapva vinaiḥ pasək·-pasək· vḍihan· yu 1 pirak· mā 4 sovaṁ-sovaṁ juru mapaḍahi I layaṁ vinaiḥ vḍihan· yu […]

⟨1v20⟩ yu 1 pirak· mā 4 sovaṁ-sovaṁ variga 2 si kaca si pala juru Alas· 2 si sikoḥ si pi I ali[+] si kə[+] si dha[…]

⟨1v21⟩ pasaṁ pu balak· pu kaca pu juga pu kaṇḍi pu gahata pu nayu pu ku[+]Iṁ si jo[+]e si taṅgar· pu siga pu kr̥ṣṇa vinaiḥ vḍihan· hlai […]

⟨1v22⟩ tamvakur mesi bras· 4 vsi Ikat· 4 mas· ma 4 vsi-vsi prakāra vaduṁ rimvas· patuk·-patuk· lukai tampilan· li[+] […]

⟨1v23⟩ n papañjutan· saragi pagaṅannan saragi Inuman pāmassanya su 2 mā 1 ku 1 vḍus 1 taṇḍas· 1 kumol· […]