Plate of Govindracandra of Vikrama-saṁvat 1182

Version: (e78f1c4), last modified (8b980cc).

Edition

⟨Page 1r⟩

⟨1⟩

⟨2⟩

⟨3⟩

⟨4⟩

⟨5⟩

⟨6⟩

⟨7⟩

⟨8⟩

⟨9⟩

⟨10⟩

⟨11⟩

⟨12⟩

⟨13⟩

⟨14⟩

⟨15⟩

⟨16⟩

⟨17⟩

⟨18⟩

⟨19⟩

⟨20⟩

⟨21⟩

⟨22⟩

⟨23⟩ bhavanti cātra puṇya-ślo-

⟨24⟩ kāḥ|| bhūmiṁ yaḥ pratigr̥hṇāti yaś ca bhūmiṁ prayacchati| Ubhau tau puṇya-karmmāṇau niyataṁ svargga-gāminau|| śaṅkhaṁ bhadrāsanaṁ {ch}chatraṁ varāśvā va-

⟨25⟩ ra-vāraṇāḥ| bhūmi-dānasya cihnāṇi phalaṁ etat purandara|| sarvvān etān bhāvinaḥ pārthivendrān bhūyo bhūyo yācate rāmabhadraḥ| sām⟨ā⟩nyo ’yaṁ dharmma-

⟨26⟩ -setur nr̥pāṇāṁ kāle kāle pālanīyo bhavadbhiḥ|| ¡v!ahubhir vvasudhā bhuktā rājabhiḥ sagarādibhiḥ| yasya yasya yadā bhūmis tasya tasya ta-

⟨27⟩ dā phalam|| sva-dattāṁ para-dattāṁ vā yo hareta vasundharām sa viṣṭhāyāṁ kr̥mir bhūtvā pitr̥bhiḥ saha majjati

⟨28⟩

Commentary

One example of a particular authorship of the final stanzas : "sacred verses".

Bibliography

Primary

[K] Kielhorn, F. 1896–1897. “Twenty-one copper-plates of the kings of Kanauj : (vikrama)saṁvat 1171-1233.” Epigraphia Indica 4, pp. 97–129. Item A, pages 99–101.