Inscription of the time of Ehuvala Chāntamūla year 24

Version: (ee69eb5), last modified (8b980cc).

Edition

⟨1⟩ @ siddham mahārājasya Ikṣvākūnāṁ śrī-Ehavala-cantamūlasya samvatsaraṁ caturvvīśaṁ varṣa-pakṣaṁ catu(rttha)ṃ divasaṁ pañcamaṃ śrī-(parvvate) (vijaya)-p¡u!rryāṁ ma(hā)devī-(pa)rive(ṇ)e Iru(sakā?)nāṁ (kula)-prasū(tasya) ba(raṇa?)kīyānāṁ ¡I!(śvarada)ttasya putreṇa syandaka-parvvata-śreṣṭhinā ku(mā)ranandinā saha bharyyāya śreṣṭhinīya putreṇa ca Iśvarabharttinā śeṣeṇa ca svajana-sambandhi-varggeṇa Iyaṁ (bha)gavot¿o?ḥ sar¡tva!sat⟨t⟩votta(masya) sarvva-guṇa-pāram¿i?-prāptasya samyak-sambuddha(s)ya śailamayī pratimā pratiṣṭhāpitā Ātmanaḥ sarvva-sat⟨t⟩vānāñ ca hita-(su)khārtthaṁ bhavati cātra ślok¿ā?|| deya-dharmmam idaṁ kṛtvā yat puṇyaṁ samupārjjitaṁ| tena puṇyeṇa loko ’yaṁ nirvvāṇam adhigacchatu||

Commentary

Buddhist stone inscription; Sircar [1966] 1963–1964, p. 11: "the inscriptions begins with the siddham symbol followed by the word siddham. This is rather unusual espacially in an early inscription" [...] "An interesting feature of this Buddhist inscription is that it ends in a stanza of the nature of the benedictory verses generally found at the end of copper-plate grants. It expresses the wish in the Mahāyāna style that the world might attain Nirvāṇa as a result of whatever merit was achieved as a consequence of Kumāranandin’s donation of the deya-dharma, i.e., the gift of the slab bearing the representations of the Buddha, which had no doubt been installed for worship".

Bibliography

Primary

[S] Sircar, Dines Chandra. [1966] 1963–1964. “More inscriptions from Nagarjunikonda.” EI 35, pp. 1–36. Item 4, pages 11–13.