Grant from Chinchani of the time of Indra III śaka 848

Version: (36f4c51), last modified (8b980cc).

Edition

⟨Page 1v⟩

⟨1⟩

⟨2⟩

⟨3⟩

⟨4⟩

⟨5⟩

⟨6⟩

⟨7⟩

⟨8⟩

⟨9⟩

⟨10⟩

⟨11⟩

⟨12⟩

⟨13⟩

⟨14⟩

⟨15⟩

⟨16⟩

⟨Page 2r⟩

⟨17⟩

⟨18⟩

⟨19⟩

⟨20⟩

⟨21⟩

⟨22⟩

⟨23⟩

⟨24⟩

⟨25⟩

⟨26⟩

⟨27⟩

⟨28⟩

⟨29⟩

⟨30⟩

⟨31⟩

⟨32⟩

⟨33⟩

⟨34⟩

⟨35⟩

⟨Page 2v⟩

⟨36⟩

⟨37⟩

⟨38⟩

⟨39⟩ tad ayam asmad-dāyo

⟨40⟩ ’smad-vaṁśyair anyaiś cāgāmibhir bhūmipālaiḥ pālayitavyo ’numantavyaś ca yata āha|| sva-dattāṁ para-dattāṁ vā

⟨41⟩ yatnād rakṣa narādhipa| mahīṁ mahībhṛtāṁ śreṣṭha dānāc chreyo ’nupālanaṁ|| tathā coktaṁ ¡v!ahubhir vvasudhā bhuktā

⟨42⟩ rājabhiḥ sagarādibhiḥ| yasya yasya yadā bhūmis tasya tasya tadā phalaṁ|| tathā coktaṁ rāmabhadreṇa

⟨43⟩ sāmānyo ’yaṁ dharm;a-setur nr̥pāṇāṁ kāle kāle pālanīyo bhavadbhiḥ| sarvvān etā¡ṁ! bhāvinaḥ pārthiveṁdrān bhū-

⟨44⟩ yo bhūyo yācate rāmabhadraḥ|| Agner apatyaṁ prathamaṁ suvarṇṇaṁ bhūr vvaiṣṇavī sūrya-sutāś ca gāvaḥ| loka{ṁ}-trayaṁ-

⟨45⟩ tena bhaved dhi dattaṁ yaḥ kāṁcanaṁ gāṁ ca mahīṁ ca dadyāt|| yas tv ajñāma-paṭalāndhita-dṛśṭir anila-¡v!lāhata-sa-

⟨46⟩ rit-taraṁga-bhaṁguraṁ tṛṇāgra-lagnāvaśyayānavasthiraṁ kari-kalabha-karṇṇāgra-lolaṁ śrānta-vihaga-gala-capalaṁ

⟨47⟩ prakupita-bhujaga-jihvā-taḍit-kṣaṇa-diṣṭaṁ naṣṭaṁ pratikṣaṇām anavasthitaṁ gati-jī(vi)tam analocya ihā-

⟨48⟩ mutra ca ya¡s!aḥ-saukhya-nidānaṁ dānāt puṇya-saṁcayam anādṛtyādṛṣṭa-phalānabhijño durmmati ācchi-

⟨49⟩ ndyād ācchidyamānaṁ vānumodeta sa paṁcabhir mmahā-pātakais sopapātakaiś ca saṃyu-

⟨50⟩ kta⟨ḥ⟩ syād ity uktaṁ bhagavatā vedavyāsena v(y)āsena|| saṣṭir vvarṣa–sahasrāṇi svarge vasa-

⟨51⟩ ti bhūmidaḥ| Ācchettā cānumantā ca tāny eva narake vaseT|| vindhyāṭavīṣv a-to-

⟨Page 2v⟩

⟨52⟩ yāsu śuṣka-koṭara-vāsinaḥ kr̥ṣṇāhayo hi jāyante bhūmi-dāyaṁ haraṁti ye||

⟨53⟩ Anyāyena hr̥tā bhūmir hāritā vānumoditā| Atītāgāmi-pāpānāṁ dahaty ā-

⟨54⟩ -saptamaṁ kulaṁ|| sva-dattāṁ para-dattāṁ vā yo hareta vasundharāṁ| gavāṁ śata-sahasrasya haṁtuḥ

⟨55⟩ prāpnoti kil¡v!iṣam|| jñātvaivaṁ mat-pradatto ’yaṁ bhūmi-dāyo manīṣibhiḥ| nocchedyo bhāvi-bhūpālaiḥ sa-

⟨56⟩ rvvair ātma-hitaiṣibhiḥ|| yānīha dattāni purā narendrair ddānāni dharmārtha-ya¡s!as-karāṇi| nirmmālya-

⟨57⟩ -vāṁta-pratimāni tāni ko nāma sādhuḥ punar ādadīta|| Iti kamala-dalām¡v!u-¡v!iṁdu-lolāṁ śriyam avalo-

⟨58⟩ kya manuṣya-jīvitaṁ ca| Ativimala-manobhir ātmanīnair nna hi puruṣaiḥ para-kīrtayo vilopyāḥ|| śa-

⟨59⟩ ka-narapti-kālātīta-sāmvatsara-śateṣv aṣṭāsv āṣṭācatvāriṁ śad-adhikeṣu vaiśākha-śuddhākṣata-tṛtīyāyāṁ

⟨60⟩ some aṁkato ’pi samvatsara 848 vyaya-samvatsare ’vyaya-dharmma-kośa-vṛddhaye likhitam idaṁ śā-

⟨61⟩ sanaṁ parameśvara-paramabhaṭṭāraka-mahārājadhirāja-śrīmad-akālavarṣadeva-pādānudhyāta-śrī-nitya-

⟨62⟩ varṣadevānujñāta-śrī-sugatipājñayā saṁyāna-dhruva-vathaiyānu;atena sugatena śrī-dhruvarāja-sāṁdhivigra-

⟨63⟩ hikājita-suteneti|| yad atronākṣaram adhikākṣaraṁ vā tat sarvvaṁ pramāṇam iti|| grāmaḥ kāṇāḍukā-

⟨64⟩ khyo vara-dharaṇi-dhurārddhaṁ ca devīharākhye dattaṁ yeneha sa śrī-sugatipa-nṛpatiḥ sūrya-tejaḥ praśasti| Annyaiyaḥ kīrttanena

⟨65⟩ tribhuvana-jayinā revaṇaḥ kautukaś ca sārddhaṁ devyāḥ prasādād amaragiri-vara-sthāyukāḥ saṁnta sarvve|| yāvad vīcī-taraṁga-praca-

⟨66⟩ lita-makara-grāha-nakrākulormmi -vyāviddhodhūta-toya-kṣubhita-kalakalārāva-raudraḥ samudraḥ| yāvan nakṣatra-candra-graha-ga-

⟨67⟩ ṇa-kiraṇālaṁkṛtāṁgaś ca merus tāvad devyāḥ prasādād avihatam amalaṁ śāsanaṁ sthāsnu bhūyāt|| maṁgalaṁ mahatī ca śrīḥ||

Commentary

Place of discovery : village of Chinchani in the Dahanu Taluk of the Thana District, Bombay State. Date of discovery : 28th of June, 1955. Set of three plates with a ring an a seal. The first and the third plates bear writing only in the inner side. 67 lines of writing. Date : 17th April, 926 A.D.

Usaual imprecatory and benedictory stanzas (verses 24-34) with a similar passage in prose in lines 45-50

Bibliography

Primary

[S] Sircar, Dines Chandra. [1962] 1957–1958. “Rashtrakuta charters from Chinchani: 1. Grant of the time of Indra III, Śaka 848.” EI 32, pp. 45–55.