A copper plate at Kaṭṭepura

Editor: Amandine Wattelier-Bricout.

Identifier: DHARMA_INSEC01011.

Hand description:

Language: Sanskrit.

Repository: BESTOW - Amandine Wattelier-Bricout's Post-doc project (BESTOW).

Version: (76917ed), last modified (76917ed).

Edition

⟨Page 1v⟩

śubham astu

I. Anuṣṭubh

namas tuṅga-śiraś-cumbi

a

-candra-cāmara-cāravē

b

trailōkya-nagarārambha

c

-mūla-stambhāya śambhavē

d
II. Anuṣṭubh

vandē līlā-varāhasya

a

daṁshtra-daṇḍa sa pātu naḥ

b

Udhrutā mēdinī yēna

c

kalaṅkam iva yatra sā

d

svasti śrī-vijayābhyudaya-Śālivāhana-śaka-varushagaḷu 1615 neya Śrīmukha-nāma-saṃvatsa rada Pushya śu 12 lu Kāsyapa-gōtrada Āpastamba-sūtrada Bēlūra Kṛishṇappa-Nāyakara pautrarāda Vēnkaṭādri-Nāyakara putrarāda Kṛishnappa-Nāyakaru Vasisṭha-gōtrada Āś[va]lāyana-sūtrada Rik-śākhādhyāyanarāda Subramaṇya-dēvagaḷa pautrarāda Puṭṭarasaiyana putrarāda Yōgapaiyage barisi koṭṭagrāma-dāna-śāsana-kramav ent endare pūrvadalli śrīmad-rājādhirājarājā-paramēśvara śrī-vīra-pratāpa śrī-vīra Kṛishṇa-Rāya-Dēva-mahārāyaravaru namma vṛiddha-pitāmaharāda sindhu-Gōvinda himakara-gandha dhavalānka-Bhīma Maṇināgapura-varādhīśvara balīyadasaptānga-haraṇarāda Yara-Kṛishṇappa-Nāyakaraiyanavarige pālista Bēlūraśīmege saluva Arakalgōḍa valitada Tungi-nāḍa Nīrugunda-staḷadalli Koṇiganahaḷḷige pūrva Hēmāvatī-nadige dakshinada jamīnige paścima Niluvāgilige vuttaravāda Kaṭṭepuradagrāma Yippugaḷalege pūrvavāda Hirumanahaḷḷi sahā Kāśyapa-gōtrada Āpastamba-sūtrada Kṛishṇappa-Nāyakara pautrarāda Vēnkaṭādri-Nāyakara putrarāda Kṛishṇappa Nāyakaru Vasishṭa-gōtra Āśvalāyana-sūtrada Ṛik-śākhādhyāyanarāda Subrahmanya-dēvagala pautrarāda Puṭṭarasaiyana putrarāda Yōgapaiyage Kaṭṭepurada-grāma Hirumanahal̤l̤i saha yī tathā tithi Makara-sankramana-puṇya-kāladalli sa-hiraṇyōdaka-dāna-dhārā-pūrvakavāgi koṭṭēvāgiyī grāmakke saluva akshin-āgāmi-nidhi-nikshēpa-jala-pāshāna-siddha-sādhyangaḷ-emba ashṭa-bhōga-svāmyavannu āgu-māḍikoṇḍu nimma santānā-parampar-ācandr-ārka-sthāyigaḷ-āgidānādi-vinimaya-vikrayagaḷige yōgyavāgi sukhadalli anubhavisikoṇdu yihadu yendu Kāśyapa-gōtrada Āpastamba-sūtrada Kṛishṇappa-Nāyakara pautrarāda Vēṅkaṭādri-Nāyakara putrarāda Kṛishṇappa-Nāyakaru Vasishṭa-gōtrada Āśvalāyana-sūtrada Rik-śākhādhyāyanarāda Subrahmaṇya-dēvagaḷa pautrarāda Puṭṭarasaiyana putrarāda Yogapaiyage barisi koṭṭa śāsanayidakke dharma-sākshigaḷu

III. Upajāti

Āditya-candrāv anilo ’nalaś ca

a

dyaur bhūmir āpo hr̥dayaṁ manaś ca

b

ahaś ca rātriś ca ubhe ca sandhye

c

dharmasya jānanti narasya vr̥ttam

d
IV. Anuṣṭubh

dāna-pālanayos madhye

a

dānāc chreyo ’nupālanam

b

dānāt svargam āpnoti

c

pālanād acyutaṁ padam

d
V. Anuṣṭubh

sva-dattā dvi-guṇaṁ puṇyaṁ

a

para-dattānupālanam

b

para-dattāpahāreṇa

c

sva-dattaṁ niṣphalaṁ bhavet

d
Anuṣṭubh

sva-dattā putrikā dhātrī

a

pitr̥-dattā sahodarī

b

anya-dattā sva-mātā ca

c

datta bhūmim parityajet

d
Anuṣṭubh

Ekaiva bhaginī loke

a

sarveṣām eva bhūbhujām

b

na bhojyā na kara-grāhyā

c

vipra-dattā vasundharā

d

śrī-kṛṣṇa

Apparatus

Translation

Commentary

Bibliography

Primary

[R] Rice, Benjamin Lewis. 1914. Coorg Inscriptions (Revised Edition). Epigraphia Carnatica 1. Madras: Superintendent, Government Press.