Stela from Prasat Ta Muean Thom (K. 1187), 942 Śaka

Version: (0743c6a), last modified (804331b).

Edition

⟨Item A: Face⟩

⟨A1⟩ [***] svāst[i] (·) 9(4)2 śaka pañcam(i roc)[· ś]rāva(n)a vu(dh)avā[ra nu mā]-

⟨A2⟩ [n·] vraḥ (ka)ruṇā paramapavitra ta kaṁsteṅ· śri jayasiṅhava(rmma)

⟨A3⟩ (ta) pandval· vraḥ Ālākṣaṇa ta vraḥ kaṁmrateṅ· Añ· ka(deṅ·)

⟨A4⟩ sabhāpati nā trīṇi pi pre vraḥ sabhā nu pra⟨⟨(ti)⟩⟩hārapāla [d](au sa)-

⟨A5⟩ ṅ gol ta bhūmi siddhīpūra pi Oya prasāda ta teṅ· tvan ta jmaḥ (t)e[ṅ·]

⟨A6⟩ pit· thve nā thve caṁnāṁ ta (gi) vraḥ kaṁmrateṅ· Añ· nā tr(ī)ṇi (y)[u]-

⟨A7⟩ (gapat)· nu vraḥ kaṁmrateṅ· Aña sabhapati Eka do nu vraḥ [kaṁ]-

⟨A8⟩ (s)[t](e)ṅa svat· vraḥ dharmmaśāstra pandval· vraḥ Ālākṣaṇa (ta mratā)-

⟨A9⟩ (ñ· khloñ·) svāy ta vraḥ sabhā nu pratihāra[pāla] saṅ gol ta (bhū)-

⟨A10⟩ mi noḥ cuñ ta (kaṁ)steṅ· śri rājendrāditya ta (mān· pramāna) [nu]

⟨A11⟩ mratāñ· khlo[ñ·] trvac· vraḥ rājakāryya nu (pradh)ā(n)a Aṁ[pal·]

⟨A12⟩ [qna]k· nu kule strījana(ka) nu Aṁcās· qnak· (qval·) syaṅ ta [nā][caṅ·]-

⟨A13⟩ (vāta) bhūmi neḥ Oy· (pi) vraḥ sabhā (sa)(gol·) [.]o[***]

⟨A14⟩ [**] [toy]· (pū)rvva toy· paścima toya dākṣina (sya)-

⟨A15⟩ [ṅ ta] (n)[ā]ṁ caṅvāt ta (O)[y ta] (vraḥ) nā th(v)e caṁnāṁ ta gi thmoya bhūmi noḥ

⟨A16⟩ [.](ta) [**] (U)tara tarāp· (gol· khñu)[t]i j[v]an (ta) kaṁmrateṅ· jagat· (ta)

⟨A17⟩ (du)k ta caṁnat· noḥ ta thve caṁnāṁ neḥ (s)[.][**] [taṁ]tāṁ caturmmāsa ra-

⟨A18⟩ ṅko liḥ 5 (t)ai kaṁrut· (vraṅ·) tai kanteṁ [.][.]sa[.]r[.][.][.]n[.] tai (ca)[.][.][.]

⟨A19⟩ [.](pa) tai kaṁp(u)r· tai (Āda) tai sā(m)ā tai kaṁvaiy· t(ai) [**] [t](ai)

⟨Item B: Face⟩

⟨B1⟩ (ka)[.][.](j)[.] tai [.][.](t·) tai kan·daṁ tai (vi)ja tai (thq)yak· (si sy)[.] [***]

⟨B2⟩ si khnet· si saṁqap· si kanā vraḥ (20) 4 mās· pāda III prak·

⟨B3⟩ liṅ· 4 (khñuṁ) nu caṁnāṁ drāvya ta Ampāla neḥha man· Añ· jvan ta kaṁ[mra]-

⟨B4⟩ teṅ· jagata śivapāda paścima Ā(ya)tva ta teṅ· tvana hvara ta sa(ṁ) [*]

⟨B5⟩ [*] Añ· ta jmaḥ teṅ· pit· thve nu (kvana) cau ta (t)e(ṅ) ta teṅa pit· [th]ve

⟨B6⟩ (gi) nā Añ· samāpe gi ta Āc· paripāla pra(dāna) dau (nā)

⟨B7⟩ kule Añ· phoṅa syaṅ· ta Añ· Oy· khñuṁ mās· prak· (phnek sa)-

⟨B8⟩ (p· phoṅ·) vvaṁ Āc ti s(v)eṅ· ka[r]yya (nu) khñuṁ caṁnāṁ nu caṁnat· neḥha nau

⟨B9⟩ (ge) ta pan(·)hya(ta) khñuṁ caṁ(n)āṁ ta (roḥha neḥha) leṅ· kvan· cau te-

⟨B10⟩ ṅ· pit· (thve) nā Aña samāpe ge noḥ svey· naraka kā-

⟨B11⟩ lpa kotti | | drāvya (ti Oy ta Aṁcāsa qnak) ta Oya bhūmi pi ca-

⟨B12⟩ (t·) vrī(hi) [****] vra(ḥ go) (4) (thna)p· yo I canlyak· yo 4

⟨B13⟩ v[r]aḥ raṅko j(ya)[ṅ·] 5 vave II

⟨A14⟩ ⟨Column a⟩ śākenākṣāvdhirandhrena ⟨Column b⟩ sthānave śivahāriṇe

⟨A15⟩ ⟨Column a⟩ grāmaṁ sadāsa(d)āsīg(o) ⟨Column b⟩ -hemarūpyan (da)dāti yaḥ ||

⟨A16⟩ ⟨Column a⟩ saś śrikr̥tajñavi(r)ākhyaḥ ⟨Column b⟩ khy(ā)to (dh)armm[i]na dharmm(i)ṇām[·]

⟨A17⟩ ⟨Column a⟩ śrīsūryyavarmmanr(i)patau ⟨Column b⟩ dhautabhaktir viśuddhadhiḥ ||

⟨A18⟩ ⟨Column a⟩ Ā mahāko(ṭ)īsaṁhārā⟨Column b⟩t (k)ālpanā yena lupyate

⟨A19⟩ ⟨Column a⟩ sa gacchatu mahāghauraṁ ⟨Column b⟩ rauravaṁ saha vāndhavaiḥ ||

⟨Item c: Face⟩

⟨c1⟩ [***]śe tasya patni yā [****] pālayāt·

⟨c2⟩ [***] tatparaṁ yasyāḥ […] punaḥ

Bibliography

Preliminarily edited by Julia Estève and Dominique Soutif without translation.