Stela from Kbal Krabei (K. 1075), 932 Śaka

Version: (0fb5323), last modified (0fb5323).

Edition

⟨Face A⟩

⟨A1⟩ ⟨Column a⟩ ||⟨⟨⟩⟩ śrīghaṇāya namo yasya ⟨Column b⟩ kr̥pāmr̥tam aśīśamat· ⟨Column c⟩ sudussahañ jagatkakṣaṁ ⟨Column d⟩ (du)[⏓⏓⏓⏑–⏑⏓]

⟨A2⟩ ⟨Column a⟩ lokeśāya namo mūrddhā ⟨Column b⟩ mitābhābho vibhāti yaḥ ⟨Column c⟩ mūrddhāvasaktatikṣnāṅśu ⟨Column d⟩ s [⏓⏓⏓⏓⏑–⏑⏓]

⟨A3⟩ ⟨Column a⟩ śrībajrapāṇaye bhaktyā ⟨Column b⟩ namaḥ pāpādrihāṇaye ⟨Column c⟩ bhāvināṁ yo jvaladba(j)r[.] ⟨Column d⟩ [⏓⏓⏓⏓⏑–⏑⏓]

⟨A4⟩ ⟨Column a⟩ babhūba kamvujendraś śrī ⟨Column b⟩ -sūryyavarmmeti nāmadhr̥k· ⟨Column c⟩ bhūbhr̥dviruddhr̥tājño ya- ⟨Column d⟩ [⏓⏓⏓⏓⏑–⏑⏓]

⟨A5⟩ ⟨Column a⟩ smarāriṇā smare dagdhe ⟨Column b⟩ smarakāntā smarādhikam· ⟨Column c⟩ ced vikṣya kānticaturaṁ ⟨Column d⟩ (y)[⏓⏓⏓⏓⏑–⏑⏓]

⟨A6⟩ ⟨Column a⟩ yadviryyañ cintayad viryya⟨Column b⟩ñ jiṣṇoś cintayitur dviṣaḥ ⟨Column c⟩ jivepsos tannatir no [] ⟨Column d⟩ [⏓⏓⏓⏓⏑–⏑⏓]

⟨A7⟩ ⟨Column a⟩ hyaṅ·candrākhyastriyai dattā ⟨Column b⟩ bhūmir bhūmibhr̥tā purā ⟨Column c⟩ parameśvararāj(e)na ⟨Column d⟩ p(au)[⏓⏓⏓⏑–⏑⏓]

⟨A8⟩ ⟨Column a⟩ parame śivaloke yo ⟨Column b⟩ viyadrāmā [] ke ⟨’⟩karot· ⟨Column c⟩ narendragarbhanāmāsau ⟨Column d⟩ ni(d)ra[⏓⏓⏑–⏑⏓]

⟨A9⟩ ⟨Column a⟩ tasyās suto nujo y(o) ⟨’⟩bhū⟨Column b⟩d bhāgineyo ⟨’⟩pi pautrakaḥ ⟨Column c⟩ te paraṁparayā cakruḥ ⟨Column d⟩ tataḥ [⏓⏓⏑–⏑⏓]

⟨A10⟩ ⟨Column a⟩ parame viraloke ⟨’⟩smin· ⟨Column b⟩ (vya)vas(th)āṁ k(r̥)tavān tadā ⟨Column c⟩ vrau namā reva[.]ipautro ⟨Column d⟩ vya[⏓⏓⏓⏑–⏑⏓]

⟨A11⟩ ⟨Column a⟩ pautreṇānnāmatas tasyāḥ ⟨Column b⟩ prakr̥t(a)vyavahārakaḥ ⟨Column c⟩ svāminaiva punar dattaḥ ⟨Column d⟩ sa [] [.]āja[⏑–⏑⏓]

⟨A12⟩ ⟨Column a⟩ tasyānnāmno maraṁ pātaṁ ⟨Column b⟩ (m)ūlasthāna(ṁ) prayatnataḥ ⟨Column c⟩ bhāgineyaḥ [⏑–]ś śrīmā⟨Column d⟩n nar(e)[nd]r(a)[⏓⏑–⏑⏓]

⟨A13⟩ ⟨Column a⟩ [] nateḥ parvvatatale ⟨Column b⟩ rāj(ñ)aś śrīsūryyavarmmaṇaḥ ⟨Column c⟩ sa []va vāndhavair dāsā⟨Column d⟩n deva[⏓⏓⏑–⏑⏓]

⟨A14⟩ ⟨Column a⟩ catu(r)dvidvāraśākendre ⟨Column b⟩ prāptarājyas sa bhūpatiḥ ⟨Column c⟩ vānadvirandrakair diva⟨Column d⟩s te nu sa [⏓⏑–⏑⏓]

⟨A15⟩ ⟨Column a⟩ teṁvonāmā sa Ācāryyaḥ ⟨Column b⟩ kyatkandvay·nāmasaṁyutaḥ ⟨Column c⟩ tatsthāpi(ta)n (tu) lokeśa⟨Column d⟩m Vnmū[⏓⏓⏑–⏑⏓]

⟨A16⟩ ⟨Column a⟩ śrīnarendravijayo [] ⟨Column b⟩ vyavahārañ cakāra yaḥ ⟨Column c⟩ sabhāsa [] tayor vvākyaṁ ⟨Column d⟩ [⏓⏓⏓⏓⏑–⏑⏓]

⟨A17⟩ 928 śaka navami ket· jyeṣṭha śukravāra nu cāre vyavahāra neḥ toya gati vyava(hā)[ra][…]

⟨A18⟩ tta ma ta ti Arthi Oy· pi pratyarthi pra cāy· roḥha neḥha yal· man· vraḥ mūlasthāna […]

⟨A19⟩ śemabhadra Ācāryya śri jayendra Ācāryya narendragarbha thmer· deśa anumo[…]

⟨A20⟩ sthāpanā ri jvan· khñuṁ toy· gaṇā kaṁvrau va nu gaṇā phnvakka nu ⟨ga⟩ṇā chke nu gaṇā caṁvāssa […]

⟨Face B⟩

⟨B1⟩ deśa noḥ slāp· gi vraḥ noḥ nu khñuṁ ta roḥha neḥha Āyatta ta qji Arthi nu (qj)i

⟨B2⟩ lvoḥ ta gi vraḥ rājya ta stāc· dau paramavīraloka gi vraḥ mūlasthān[.] [.][.]

⟨B3⟩ p· An· ta qmā Arthi nu Arthi lvoḥ pi Arthi dau paṅgaṁ (ta) kaṁ(m)ra(teṅ)· kaṁtvan· Añ· {...} [[pra-]]

⟨B4⟩ tyarthi kathā man· vraḥ mūlasthā(na) nu khñuṁ vraḥ noḥ phoṅṅa syaṅ ta Āyatt· dai gu[s·]

⟨B5⟩ ta gi chvāk· riya gaṇā kaṁvrau nu gaṇā phnvakka Oy ta A(r)th(i) gaṇā chke nu ⟨ga⟩ṇā caṁ[vāssa]

⟨B6⟩ gi vraḥ mūlasthāna syaṅ ta paripāla didaira nā vraḥha man· Arthi kathā man· pratyarthi to[.]·

⟨B7⟩ vyat· pi māna vraḥ karuṇā ta paramapavitra pre kaṁ pi taṅ·tyaṅ· sākṣi ta pada noḥ dva

⟨B8⟩ 921 śaka daśami ket· jyeṣṭha sauravāra nu mān· vraḥ karuṇā ta paramapavitra {...} [[mratāñ· khloñ·]]

⟨B9⟩ śri vāgīśvaravarmma pre cuña pandval ta kamrateṅ· Aña vraḥ guru rīya Ācāryya kyāt kandva(y·)

⟨B10⟩ ña (v)yavahāra tāp pi salāppa mana kamrateṅ· Añ· Āya vrāc· svaṁ prasāda vraḥ g[.][…]

⟨B11⟩ teṅ· Aña Āya vrāc· riya gaṇā chke nu gaṇā caṁvāssa bhāga ta tapra pi pratya[rthi] {...}

⟨B12⟩ pre Oy· dau ta A⟨r⟩thi sot· kamrateṅ· Añ· vraḥ guru pandval· vraḥ śāsana

⟨B13⟩ ya Oya vraḥ noḥ nu khñuṁ vraḥ noḥ phoṅa ta qnau (n)ā kamrateṅ· Añ vraḥ guru pandval· [.][.]

⟨B14⟩ vidyādhipativarmma kaṁsteṅ· tarāña rpyāṅ· kaṁsteṅ taṁvvaṅ· mratāña khloñ· śri vāgīśvara va {...}

⟨B15⟩ varmma mratāña khloña śri kavindravarmma steṅ· Añ· caṁ(v)o guṇadoṣadarśśi mratāña khlo[[ñ·]]

⟨B16⟩ ta sat· mratāña khloña śri nr̥pabhaktivallabha Au sabhāsat· mratāña khloña (ś)r[[i]]

⟨B17⟩ ṅ· catvāri mratāña khloña śri nr̥pendravarmma chok· jlyak· 932 śaka navamī ket· {...}

⟨B18⟩ karuṇā ta parama pavitra pandval ta khloña vala jalavandha pre cuña pandval ta mratāña śri na[rendravijaya]

⟨B19⟩ rājakāryya nā kanmyaṅa vraḥ kralā lqvaṅ· pre Oya gaṇā ka(ṁ)vrau dau ta kamrate[[ṅa]] {...} [[9xx]]

⟨B20⟩ śaka pi ket· jyeṣṭha candravāra nu mān· vraḥ karuṇā ta parama pavitra pre khloña {...} [[kaṁste]]-

⟨B21⟩ ṅ· śri kaviśvaravarmma sabhā(pa)ti nu mratāña khloña guṇadoṣa ta pvānna nu mratāñ {...}

⟨B22⟩ mratāña khloña śrī mahipativarmma trvāc· vraḥ sabhā pre syaṅ ta yugapat· Āy· vra[…]

⟨B23⟩ śri virendravarmma nu mratāña khloña vnaṁ vihāra nu mratāña khloña khloña glāṅ ta pvān(na) […]

⟨B24⟩ c· taṅvāy ta pvānna pre Oy· khñuṁ bhai pvānna ta mratāñ· śrī narendravijaya […]

⟨B25⟩ va ⟨ga⟩ṇā kaṁvrau ta dau ta kamrateṅ· Aña Āy· vrac· pre nāṁ (dau) […]

⟨B26⟩ nau Aṁpala sruk· sre bhūmyākara padaḥ sthāna tel· gaṇā kaṁvrau […]

⟨B27⟩ pre paṁre viṅ ta vraḥ snoṅa gaṇā kaṁvrau ta dau ta kaṁmrateṅ· […]

⟨B28⟩ khñuṁ (thnvar)· khñuṁ bhāga mvāya Āyatta ta gi bhāga mratāñ· khloñ· kanmya[ṅ·] […]

⟨B29⟩ kṣana man· saṁroṅ· qcās· bhaktiya ruva man· pek· hoṅ· qyak pi […]

⟨Face C⟩

⟨C1⟩ ta gi vraḥ rājya dhūl(i) vraḥ pāda kamrateṅ· Añ· śrī yaśovarmma-

⟨C2⟩ deva ta stac· dau paramaśivaloka gi nu ji loñ· narendragarbha qji

⟨C3⟩ yeṅ· ta khloñ· (jā)la [.][.] ta nu qji qna(k)· sāṁ [.][.][.] va nu mratāñ· śri parā(k)ra

⟨C4⟩ masiṅha ta qji qnak· cvār· c[.][.][.]· parihāra [.][.] gaṇa vraḥ neḥ Āy· saṁmroṅ·

⟨C5⟩ nu saṁ(phs)auva nu purā pura ta kanloṅ· kamrateṅ· Añ· nidrāgrāma Āya samroṅ·

⟨C6⟩ {3} dau nidrāgrāma raṅko thlvaṅ· I paryyaṅ· mās· III canlyāk· nu troṅ·

⟨C7⟩ {...} ta gi 830 (śa)ka gi nu kaṁsteṅ· śri pr̥thivanarendra nu mratā-

⟨C8⟩ [ñ] {2} [.]pā paṅga[ṁ] thpvaṅ· nivedana mān· vraḥ karuṇā ta paramapavitra

⟨C9⟩ {3} [.][.] steṅ· {illisible}

⟨C10⟩ {2/3} Āy· saṁmroṅ· [.][.] [.][.] vraḥ noḥ phoṅ ta praśastha leṅ· vvaṁ

⟨C11⟩ {2/3} [.][.] vrīhi paryyaṅ· viṣaya caña [.][.][.]la phoṅ· nā (d)ika ka vraḥ rā {1}

⟨C12⟩ {2} srāca viṅ· [.][.]e [.][.] [.][.] vraḥ Āy· saṁmroṅ· vvaṁ Āyatta t(a)

⟨C13⟩ {2} [.][.] vnaṁ nu kaṁloñ qnak· [.][.]y· nidrāgrāma vvaṁ Āc ti kvan· (cau)

⟨C14⟩ {1} [ya](ja)māna padā (pre) ta kāryya vraḥ parapāla gus· manna mra [.][.]

⟨C15⟩ {1/2} [.][.]ḥ gi qnak· tel· lvāc· dau (man) kamrateṅ· kaṁtvan· Añ· śri sūryyavarmma

⟨C16⟩ [de]va sakala svey· vraḥ dharmmarājya lvoḥ ta gi 932 śaka pandval· ta vraḥ sabhā nu

⟨C17⟩ mratāñ· śrī narendravijaya pre thve praśasta neḥ roḥha śākha pūrvvāpara bhūmi nu vraḥ

⟨C18⟩ [.][.] [.][.] khñuṁ vraḥ neḥ Āy· samroṅ· phoṅa nu kalpanā santāna nu kalpanā mratāñ·

⟨C19⟩ śr(i) narendravijaya [.][.] māk· (sth)āpanā Āy· samroṅ·

⟨C20⟩ santānakalpanāṁ pūrvvāṁ_ kr̥tvā punar akalpayat·_ narendravijayaś śrimān·

⟨C21⟩ [.][.] [.][.] bhaktir a[.]e [.][.] [.][.] ||_ nidrāgrāmāmare [.][.] [.][.]_ śvetatandulakhārikāḥ

⟨C22⟩ vastrāṇy ā[.][.] ghr̥{3}_ gu[.][.](mā)ghe diśet tadā ||_ saṁvarddhaya

⟨C23⟩ [nti] ye puṇyaṁ_ (putrapau)trās svavāndhavāḥ_ svarggaṁ gacchantu hiṅsanti_ ni

⟨C24⟩ [ra]yaṁ (nityam āvasan·) ||

Apparatus

⟨B2⟩ mūlasthān[.] [.][.]mūlasthāna […] [vā] SV.

⟨B7⟩ sākṣi ⬦ sākṣī SV.

⟨B13⟩ [.][.][pre] SV.

⟨B14⟩ rpyāṅ· ⬦ rvyāṅ· SV.

⟨B22⟩ mahipativarmma ⬦ mahipatindravarmma SV. — ⟨B22⟩ vra[…]vra[ḥ][…] SV.

⟨B26⟩ bhūmyākara padaḥ ⬦ bhūmyākara neḥ padaḥ SV.

⟨B29⟩ pi […]piy […] SV.

Commentary

The eidtion of Sotheara Vong has only two faces, A and B.

Bibliography

Edited by Sotheara Vong (2021, pp. 205–214) with a Khmer translation of the Old Khmer portion, re-edited here by Gerdi Gerschheimer, Dominique Soutif and Chloé Chollet from the estampage EFEO n. 1664, n. 1679 and n.1680.

Primary

[SV] Vong, Sotheara. 2021. សិលាចារឹកកម្ពុជាសម័យអង្គរ [silācārịk ka mbujā samăya aṅgara] [Angkorian Inscriptions from Cambodia]. Phnom Penh: Royal University of Phnom Penh. Pages 205–214.