Stela from Kbal Krabei (K. 1052 = K. 1183), 932 Śaka

Version: (24f1c36), last modified (84d0925).

Edition

⟨Face A⟩

⟨A1⟩ ⟨Column a⟩ ||⟨⟨⟩⟩ śrīghaṇāya namo yasya ⟨Column b⟩ kr̥pāmr̥tam aśīśamat· ⟨Column c⟩ sudussahañ jagatkakṣaṁ ⟨Column d⟩ (du)[⏓⏓⏓⏑–⏑⏓]

⟨A2⟩ ⟨Column a⟩ lokeśāya namo mūrddhā ⟨Column b⟩ mitābhābho vibhāti yaḥ ⟨Column c⟩ mūrddhāvasaktatikṣnāṅśu ⟨Column d⟩ s [⏓⏓⏓⏓⏑–⏑⏓]

⟨A3⟩ ⟨Column a⟩ śrībajrapāṇaye bhaktyā ⟨Column b⟩ namaḥ pāpādrihāṇaye ⟨Column c⟩ bhāvināṁ yo jvaladba(j)r[.] ⟨Column d⟩ [⏓⏓⏓⏓⏑–⏑⏓]

⟨A4⟩ ⟨Column a⟩ babhūba kamvujendraś śrī ⟨Column b⟩ -sūryyavarmmeti nāmadhr̥k· ⟨Column c⟩ bhūbhr̥dviruddhr̥tājño ya ⟨Column d⟩ [⏓⏓⏓⏓⏑–⏑⏓]

⟨A5⟩ ⟨Column a⟩ smarāriṇā smare dagdhe ⟨Column b⟩ smarakāntā smarādhikam· ⟨Column c⟩ ced vikṣya kānticaturaṁ ⟨Column d⟩ (y)[⏓⏓⏓⏓⏑–⏑⏓]

⟨A6⟩ ⟨Column a⟩ yadviryyañ cintayad viryya⟨Column b⟩ñ jiṣṇoś cintayitur dviṣaḥ ⟨Column c⟩ jivepsos tannatir no [] ⟨Column d⟩ [⏓⏓⏓⏓⏑–⏑⏓]

⟨A7⟩ ⟨Column a⟩ hyaṅ·candrākhyastriyai dattā ⟨Column b⟩ bhūmir bhūmibhr̥tā purā ⟨Column c⟩ parameśvararāj(e)na ⟨Column d⟩ p(au)[⏓⏓⏓⏑–⏑⏓]

⟨A8⟩ ⟨Column a⟩ parame śivaloke yo ⟨Column b⟩ viyadrāmā [] ke ⟨’⟩karot· ⟨Column c⟩ narendragarbhanāmāsau ⟨Column d⟩ ni(d)ra[⏓⏓⏑–⏑⏓]

⟨A9⟩ ⟨Column a⟩ tasyās suto ⟨’⟩nujo y(o) ⟨’⟩bhū⟨Column b⟩d bhāgineyo ⟨’⟩pi pautrakaḥ ⟨Column c⟩ te paraṁparayā cakruḥ ⟨Column d⟩ tataḥ [⏓⏓⏑–⏑⏓]

⟨A10⟩ ⟨Column a⟩ parame viraloke ⟨’⟩smin· ⟨Column b⟩ (vya)vas(th)āṁ k(r̥)tavān tadā ⟨Column c⟩ vrau namā reva[.]ipautro ⟨Column d⟩ vya[⏓⏓⏓⏑–⏑⏓]

⟨A11⟩ ⟨Column a⟩ pautreṇānnāmatas tasyāḥ ⟨Column b⟩ prakr̥t(a)vyavahārakaḥ ⟨Column c⟩ svāminaiva punar dattaḥ ⟨Column d⟩ sa [] [.]āja[⏑–⏑⏓]

⟨A12⟩ ⟨Column a⟩ tasyānnāmno maraṁ pātaṁ ⟨Column b⟩ (m)ūlasthāna(ṁ) prayatnataḥ ⟨Column c⟩ bhāgineyaḥ [⏑–]ś śrīmā⟨Column d⟩n nar(e)[nd]r(a)[⏓⏑–⏑⏓]

⟨A13⟩ ⟨Column a⟩ [] nateḥ parvvatatale ⟨Column b⟩ rāj(ñ)aś śrīsūryyavarmmaṇaḥ ⟨Column c⟩ sa []va vāndhavair dāsā⟨Column d⟩n deva[⏓⏓⏑–⏑⏓]

⟨A14⟩ ⟨Column a⟩ catu(r)dvidvāraśākendre ⟨Column b⟩ prāptarājyas sa bhūpatiḥ ⟨Column c⟩ vānadvirandrakair diva⟨Column d⟩s te nu sa [⏓⏑–⏑⏓]

⟨A15⟩ ⟨Column a⟩ teṁvonāmā sa Ācāryyaḥ ⟨Column b⟩ kyatkandvay·nāmasaṁyutaḥ ⟨Column c⟩ tatsthāpi(ta)n (tu) lokeśa⟨Column d⟩m Vnmū[⏓⏓⏑–⏑⏓]

⟨A16⟩ ⟨Column a⟩ śrīnarendravijayo [] ⟨Column b⟩ vyavahārañ cakāra yaḥ ⟨Column c⟩ sabhāsa [] tayor vvākyaṁ ⟨Column d⟩ [⏓⏓⏓⏓⏑–⏑⏓]

⟨A17⟩ 928 śaka navami ket· jyeṣṭha śukravāra nu cāre vyavahāra neḥ toya gati vyava(hā)[ra][…]

⟨A18⟩ tta ma ta ti Arthi Oy· pi pratyarthi pra cāy· roḥha neḥha yal· man· vraḥ mūlasthāna […]

⟨A19⟩ śemabhadra Ācāryya śri jayendra Ācāryya narendragarbha thmer· deśa anumo[…]

⟨A20⟩ sthāpanā ri jvan· khñuṁ toy· gaṇā kaṁvrau va nu gaṇā phnvakka nu ⟨ga⟩ṇā chke nu gaṇā caṁvāssa […]

⟨Face B⟩

⟨B1⟩ deśa noḥ slāp· gi vraḥ noḥ nu khñuṁ ta roḥha neḥha Āyatta ta qji Arthi nu (qj)i […]

⟨B2⟩ lvoḥ ta gi vraḥ rājya ta stāc· dau paramavīraloka gi vraḥ mūlasthān[.] [.][.] […]

⟨B3⟩ p· An· ta qmā Arthi nu Arthi lvoḥ pi Arthi dau paṅgaṁ (ta) kaṁ(m)ra(teṅ)· kaṁtvan· Añ· […] ⟨pra⟩-

⟨B4⟩ tyarthi kathā man· vraḥ mūlasthā(na) nu khñuṁ vraḥ noḥ phoṅṅa syaṅ ta Āyatt· dai gu[s·] […]

⟨B5⟩ ta gi chvāk· riya gaṇā kaṁvrau nu gaṇā phnvakka Oy ta A(r)th(i) gaṇā chke nu ⟨ga⟩ṇā caṁ[vāssa] […]

⟨B6⟩ gi vraḥ mūlasthāna syaṅ ta paripāla didaira nā vraḥha man· Arthi kathā man· pratyarthi to[.]· […]

⟨B7⟩ vyat· pi māna vraḥ karuṇā ta paramapavitra pre kaṁ pi taṅ·tyaṅ· sākṣi ta pada noḥ dva[…]

⟨B8⟩ 921 śaka daśami ket· jyeṣṭha sauravāra nu mān· vraḥ karuṇā ta paramapavitra […] ⟨mratāñ· khloñ·⟩

⟨B9⟩ śri vāgīśvaravarmma pre cuña pandval ta kamrateṅ· Aña vraḥ guru rīya Ācāryya kyāt kandva(y·) […]

⟨B10⟩ ña (v)yavahāra tāp pi salāppa mana kamrateṅ· Añ· Āya vrāc· svaṁ prasāda vraḥ g[.][…]

⟨B11⟩ teṅ· Aña Āya vrāc· riya gaṇā chke nu gaṇā caṁvāssa bhāga ta tapra pi pratya[rthi] […]

⟨B12⟩ pre Oy· dau ta A⟨r⟩thi sot· kamrateṅ· Añ· vraḥ guru pandval· vraḥ śāsana […]

⟨B13⟩ ya Oya vraḥ noḥ nu khñuṁ vraḥ noḥ phoṅa ta qnau (n)ā kamrateṅ· Añ vraḥ guru pandval· [.][.] […]

⟨B14⟩ vidyādhipativarmma kaṁsteṅ· tarāña rpyāṅ· kaṁsteṅ taṁvvaṅ· mratāña khloñ· śri vāgīśvara va[…]

⟨B15⟩ varmma mratāña khloña śri kavindravarmma steṅ· Añ· caṁ(v)o guṇadoṣadarśśi mratāña khlo⟨ñ·⟩ […]

⟨B16⟩ ta sat· mratāña khloña śri nr̥pabhaktivallabha Au sabhāsat· mratāña khloña (ś)r⟨i⟩ […]

⟨B17⟩ ṅ· catvāri mratāña khloña śri nr̥pendravarmma chok· jlyak· 932 śaka navamī ket· […]

⟨B18⟩ karuṇā ta parama pavitra pandval ta khloña vala jalavandha pre cuña pandval ta mratāña śri na[rendravijaya] […]

⟨B19⟩ rājakāryya nā kanmyaṅa vraḥ kralā lqvaṅ· pre Oya gaṇā ka(ṁ)vrau dau ta kamrate⟨ṅa⟩ […]

⟨B20⟩ śaka pi ket· jyeṣṭha candravāra nu mān· vraḥ karuṇā ta parama pavitra pre khloña […] ⟨kaṁste⟩-

⟨B21⟩ ṅ· śri kaviśvaravarmma sabhā(pa)ti nu mratāña khloña guṇadoṣa ta pvānna nu mratāñ […]

⟨B22⟩ mratāña khloña śrī mahipativarmma trvāc· vraḥ sabhā pre syaṅ ta yugapat· Āy· vra[…]

⟨B23⟩ śri virendravarmma nu mratāña khloña vnaṁ vihāra nu mratāña khloña khloña glāṅ ta pvān(na) […]

⟨B24⟩ c· taṅvāy ta pvānna pre Oy· khñuṁ bhai pvānna ta mratāñ· śrī narendravijaya […]

⟨B25⟩ va ⟨ga⟩ṇā kaṁvrau ta dau ta kamrateṅ· Aña Āy· vrac· pre nāṁ (dau) […]

⟨B26⟩ nau Aṁpala sruk· sre bhūmyākara padaḥ sthāna tel· gaṇā kaṁvrau […]

⟨B27⟩ pre paṁre viṅ ta vraḥ snoṅa gaṇā kaṁvrau ta dau ta kaṁmrateṅ· […]

⟨B28⟩ khñuṁ (thnvar)· khñuṁ bhāga mvāya Āyatta ta gi bhāga mratāñ· khloñ· kanmya[ṅ·] […]

⟨B29⟩ kṣana man· saṁroṅ· qcās· bhaktiya ruva man· pek· hoṅ· qyak pi […]

⟨Face C⟩

⟨C1⟩ ta gi vraḥ rājya dhūl(i) vraḥ pāda kamrateṅ· Añ· śrī yaśovarmma-

⟨C2⟩ deva ta stac· dau paramaśivaloka gi nu ji loñ· narendragarbha qji

⟨C3⟩ yeṅ· ta khloñ· (jā)la [.][.] ta nu qji qna(k)· sāṁ [.][.][.] va nu mratāñ· śri parā(k)ra-

⟨C4⟩ masiṅha ta qji qnak· cvār· c[.][.][.]· parihāra [.][.] gaṇa vraḥ neḥ Āy· saṁmroṅ·

⟨C5⟩ nu saṁ(phs)auva nu purā pura ta kanloṅ· kamrateṅ· Añ· nidrāgrāma Āya samroṅ·

⟨C6⟩ [***] dau nidrāgrāma raṅko thlvaṅ· I paryyaṅ· mās· III canlyāk· nu troṅ·

⟨C7⟩ […] ta gi 830 (śa)ka gi nu kaṁsteṅ· śri pr̥thivanarendra nu mratā-

⟨C8⟩ [ñ·] [**] [.]pā paṅga[ṁ] thpvaṅ· nivedana mān· vraḥ karuṇā ta paramapavitra

⟨C9⟩ [***] [.][.] steṅ· […]

⟨C10⟩ [**] Āy· saṁmroṅ· [.][.] [.][.] vraḥ noḥ phoṅ ta praśastha leṅ· vvaṁ

⟨C11⟩ [**] [.][.] vrīhi paryyaṅ· viṣaya caña [.][.][.]la phoṅ· nā (d)ika ka vraḥ rā[*]

⟨C12⟩ [**] srāca viṅ· [.][.]e [.][.] [.][.] vraḥ Āy· saṁmroṅ· vvaṁ Āyatta t(a)

⟨C13⟩ [**] [.][.] vnaṁ nu kaṁloñ qnak· [.][.]y· nidrāgrāma vvaṁ Āc ti kvan· (cau)

⟨C14⟩ [*] [ya](ja)māna padā (pre) ta kāryya vraḥ parapāla gus· manna mra [.][.]

⟨C15⟩ [*] [.][.]ḥ gi qnak· tel· lvāc· dau (man·) kamrateṅ· kaṁtvan· Añ· śri sūryyavarmma

⟨C16⟩ [de]va sakala svey· vraḥ dharmmarājya lvoḥ ta gi 932 śaka pandval· ta vraḥ sabhā nu

⟨C17⟩ mratāñ· śrī narendravijaya pre thve praśasta neḥ roḥha śākha pūrvvāpara bhūmi nu vraḥ

⟨C18⟩ [.][.] [.][.] khñuṁ vraḥ neḥ Āy· samroṅ· phoṅa nu kalpanā santāna nu kalpanā mratāñ·

⟨C19⟩ śr(i) narendravijaya [.][.] māk· (sth)āpanā Āy· samroṅ·

⟨C20⟩ santānakalpanāṁ pūrvvāṁ_ kr̥tvā punar akalpayat·_ narendravijayaś śrimān·

⟨C21⟩ [.][.] [.][.] bhaktir a[.]e [.][.] [.][.] ||_ nidrāgrāmāmare [.][.] [.][.]_ śvetatandulakhārikāḥ

⟨C22⟩ vastrāṇy ā[.][.] ghr̥[––⏓]_ gu[.][.](mā)ghe diśet tadā ||_ saṁvarddhaya

⟨C23⟩ [nti] ye puṇyaṁ_ (putrapau)trās svavāndhavāḥ_ svarggaṁ gacchantu hiṅsanti_ ni

⟨C24⟩ [ra]yaṁ (nityam āvasan·) ||

Apparatus

⟨B2⟩ mūlasthān[.] [.][.]mūlasthāna […] [vā] SV.

⟨B7⟩ sākṣi ⬦ sākṣī SV.

⟨B13⟩ [.][.][pre] SV.

⟨B14⟩ rpyāṅ· ⬦ rvyāṅ· SV.

⟨B22⟩ mahipativarmma ⬦ mahipatindravarmma SV. — ⟨B22⟩ vra[…]vra[ḥ][…] SV.

⟨B26⟩ bhūmyākara padaḥ ⬦ bhūmyākara neḥ padaḥ SV.

⟨B29⟩ pi […]piy […] SV.

Commentary

The eidtion of Sotheara Vong has only two faces, A and B.

Bibliography

Edited by Sotheara Vong (2021, pp. 205–214) in Roman and Khmer scripts with a Khmer translation; the variants of reading are taken from both the Roman and Khmer scripts; re-edited here by Gerdi Gerschheimer, Dominique Soutif and Chloé Chollet from the estampage EFEO n. 1664, n. 1679 and n.1680.

Primary

[SV] Vong, Sotheara. 2021. សិលាចារឹកកម្ពុជាសម័យអង្គរ [silācārịk ka mbujā samăya aṅgara] [Angkorian Inscriptions from Cambodia]. Phnom Penh: Royal University of Phnom Penh. Pages 205–214.