Slab from Phước Hà (C. 274), ca. 8th century CE

Version: (adaf47d), last modified (39e8ff2).

Edition

⟨1⟩ jayati yatīśvaras sura-surāri-(kinna)ra-nar(e)śvarārccita-padaḥ _ padam acalaṅ gatvā śava-malāt su-

⟨2⟩ somya-hr̥dayo(dayoda?)ya-paraḥ (jaraṣakr̥?)ta-smara-smara-sutā sutāsv api (divena?) niścala-mati_r mmati-maha-

⟨3⟩ -nāma-nīca-ma(t)inā (hanāhita-daśāvalī?)-daśabalaḥ || tasyaiva bhagavatas savāsanānyanti nir-ava-

⟨4⟩ śeṣāṣṭa-navaty-a(sukhayanaṁ?) kṣamā-dakṣa-yakṣa-yajñenādy-acintyātma-bhāvasya _ suvidita-sakalā(nanta)-

⟨5⟩ -jñeya-svabhāvasya _ bahir-antar-bbandha-nairapaddhasya sarvvatra sa(mā)nuruddhasya parahita-vidhānārttha-prabuddhasya

⟨6⟩ samyak-saṁbuddhasya traidhātuka-nikhila-kleśāsana-śāsana-suniviṣṭākliṣṭa-manaḥ-prasāda-tvat-pratisamam a-

⟨7⟩ nuparata-vaiśākhādy-anādy-anavadya-dharmma-karmmāripu-narābhedya-varmmā śrī-dharmmarāja-mahārājādhirāja-

⟨8⟩ -śrī-rudravarmmā śrī-campeśvaro gārggya-maharṣi-manu-prasiddhena vidhinā suvihita-saṁjñāpanā kāny ucchra(ya)-

⟨9⟩ sarūpa Iva dharmmaś śrī-dhar(mma-rūpo?) vaśa-vaiśikākrośaka-loka-lokika-lokārauṅkāra-vaṣaṭkāra-kumāra-kārttikeyā(nivanai?)

⟨10⟩ śrīmati śilātale ⟨’⟩sminn atipraśastām imāṁ praśastim apagata-hr̥l-lekho lekhitavān· <ddandaTailRight> Āha ca ~

⟨11⟩ pāvanyaś śaila-rāje ⟨’⟩smin santy antarvvaṇa-devatāḥ _ kīrttī rakṣantu nas sarvvā _ dharmma-rūpe ⟨’⟩sya bhūpateḥ

⟨12⟩ (vi?)haran tatra (su)dharmmo lekhitavān nāma yasya dr̥ḍha-mūlā svāmi-caraṇānukūlye _ bhakti(r ggatiś ca?)

⟨13⟩ (bhu/sa)ktiś ca _ sa hi bālyāt prabhr̥ty eva svāminaś caraṇa-paricāraṇa-sthira-(tapa?)-

⟨14⟩ ś caraṇan (dhāvanturbbhuve?)_ sarvveṣūccāvaceṣu karmmasu niyukto ⟨’⟩bhūt· <ddandaTailRight>

Translation by Arlo Griffiths

1.

The most superior ascetic (yatīśvaraḥ) called Matimaha, whose feet were worshipped by gods, demons, (the mythical beings called) kinnaras and kings, and whose mind was unwavering , having gone from the impurity of the corpse to liberation (padam acalaṁ gatvā), is superior over all (jayati).

Bibliography

Unpublished inscription edited by Arlo Griffiths, with an English translation.