Nālandā cp., Dharmapāla unknown r. y.

Version: (84bfa31), last modified (ca386bb).

Edition

Seal

⟨1⟩ śrīmān-dharmapāladevaḥ

Plate

⟨Page 1r⟩

⟨1⟩ oṁ svasti| mahā-nau-hasty-aśva-ratha-patti-sampa¡t!y-upātta-jaya-śa¡v!-

⟨2⟩ (t kapilā?)-vāsakāt śrīmaj-jaya-skandhāvārāt parama-

⟨3⟩ -saugato mahārājādhirāja-śrī-Gopāladeva-pādānudhyā-

⟨4⟩ taḥ{|} parameśvaraḥ paramabhaṭṭārako mahārājādhirājaḥ śrī-

⟨5⟩ mān-dharmmapāladevaḥ kuśalī nagara-bhuktau{|} gayāviṣ-

⟨6⟩ yāntaḥpāti-jam¡v!ū-nadī-vīthī-prati¡v!addha-nigūha-grāmāsanna U-

⟨7⟩ ttarāmagrāmake{|} samupagatān sarvvānn eva rāja-rājāna-

⟨8⟩ ka-rājaputra-rājāmātya-mahākārttākr̥tika-mahādaṇḍanāya-

⟨9⟩ ka-mahāpratīhāra-mahāsāmanta-mahārāja-dauḥsādhasādhanika-

⟨10⟩ -pramātr̥-sarabhaṅga-kumārāmātya-rājasthānīyoparika-viṣaya-

⟨11⟩ pati-dāśāparādhika-cauroddharaṇika-dāṇḍika-dāṇḍapāśika-¿kṣa?-

⟨12⟩ (trapa-prā)ntapāla-tadāyuktaka-viniyuktaka-hasty-aśvoṣṭra-¡v!ala-vyā-

⟨13⟩ (pr̥taka)-kiśora-vaḍavā-go-mahiṣy-adhikr̥ta-dūta-¿pre?ṣaṇika-gamā-

⟨14⟩ gamikābhitvaramāṇaka-gauḍa-mālava-khaśa-kulika-hūṇa-bhaṭa-

⟨15⟩ -(cāṭa)-sevakādīn anyā¡ṅ!ś cākīrtitān (sva)-pāda-padmopajīvinaḥ pra-

⟨16⟩ tivāsinaś ca ¡v!rāhmaṇottarān mahattara-kuṭum¡v!i-puroga-medāndhra-caṇḍā-

⟨17⟩ (la)-[paryantān sa]mājñāpayaty astu (vaḥ) saṁvi[di]taṁ yathoparilikhita Utta-

⟨18⟩ [rāma-grāmakaḥ] (sva-sīmā-tr̥ṇa-yūti)-gocara-paryantaḥ soparikara[ḥ]

⟨19⟩ […]sa-cauroddharaṇaḥ sarva-pīḍā-parihr̥ti

⟨20⟩ […][r a]cāṭa-bhaṭa-pra(veśo kiṁci)t-pragrāhyo rāja-bhāvya sarvvapra-

⟨21⟩ (tyāya-sameto bhūmicchidra-nyāye)nāc¿ā?ndrārkka-kṣiti-sama-kālī-

⟨22⟩ [naḥ pū]rva-bhuktaka-bhujyamāna-deva-¡v!rāhma-deya-varjjito mayā

⟨23⟩ [mātāpitror] ātmanaś ca puṇya-yaśobhivr̥ddhaye vandya-Ācārya-dharma

⟨24⟩ (bhaṭṭa)ke ārya-tārā-bhaṭṭāri[kā]

⟨25⟩ […]

⟨Page 1v⟩

⟨1⟩ [6 illegible lines][prativā]sibhiś cājñā-śravaṇa-vi-

⟨2⟩ [dheyair bhūtvā] samucita-deya-bhā(ga-bhoga)-kara-hiraṇyādi

⟨3⟩ [1 illegible line]

⟨4⟩ [1 illegible line]

⟨5⟩ […](ma)hāsenāpati-śrī[…]datt(a)[…]

⟨6⟩ […][likhi]tam ida(ṁ) śāsana(ṁ) mahākṣapaṭali(ka)[…]

⟨7⟩ […](ku)la(da)tte(na) dharmadatta-putreṇeti[…]

⟨8⟩ […]catuḥṣaṣṭika datti[ḥ][…]

⟨9⟩ […]pratipāditā[…]

⟨10⟩ tathā[…]tasya mūlaṁ (catuḥṣa)ṣṭikaḥ

⟨11⟩ ka[ṁ]sakārasya[…]

⟨12⟩ (u)tkīrṇa(ṁ) s(ū)ttradhāra[…]

Bibliography

First noticed by Sastri 1927–1928, p. 138. First edited by Bhattacharyya 1935–36.

Primary

[B] Bhattacharyya, P. N. 1935–36. “Nālandā Plate of Dharmapāladeva.” Epigraphia Indica 23, pp. 290–2.

Secondary

Sastri, Hirananda. 1927–1928. “Sanskrit epigraphy.” Annual Report of the Archaeological Survey of India, pp. 136–148.