Cūriyaṉār kōyil ātīṉam grant, Śaka year 1715

Editor: Margherita Trento.

Identifier: DHARMA_INSTiruvavatuturai00045.

Hand description:

Languages: Sanskrit, Tamil.

Repository: Tiruvāvaṭutuṟai (tfa-tiruvavatuturai-TN-epigraphy).

Version: (7a29cf3), last modified (2a936bc).

Edition

⟨Page 1r⟩

[...]

⟨Page 1v⟩

⟨1v32=71⟩ […] cantirātittar varaiṟkum Eṅkaḷ puttira ⟨1v33=72⟩ pauvuttira pāramparaiyamāka taṅkaḷ cīṣa pāramparaiyamāka Uṣa-⟨1v34=73⟩k-kāla-k-kaṭṭaḷai taṟmmattai-p paripālaṉam paṇṇi-k koṇ⟨1v35=74⟩ṭu cukattilē yirukkak kaṭavārākavum yinta taṟmattuṟku vāk⟨1v36=75⟩ku-c-cakāyañ carīra-cakāyam Aṟtta-cakāyam paṇṇiṉa pērka⟨1v37=76⟩ḷ kāciyilē keṅkā-tīrattilē kōṭi civaliṅka-p piratiṭṭai ⟨1v38=77⟩ paṇṇiṉa palaṉai yaṭaivārkaḷ Inta taṟmmattuṟku Akitam pa⟨1v39=78⟩ṇṇiṉa pērkaḷ keṅkai-k-karaiyilē kōṭi kārām pacuvai-k ⟨1v40=79⟩ koṉṟa tōṣattilē pōvārākavum |

I. Anuṣṭubh

dānapālanayōr mmaddhyē

a

d⟨1v41=80⟩ānāc chreyo ’nupālanam· |

b

dānāt svargam avāpnōti

c

pālanād acyutam· ⟨1v42=81⟩ padam· ||

d
II. Anuṣṭubh

Ekaiva bhaginī loke

a

sarvveṣām eva bhūbhujām· |

b

nā bhōjy⟨1v43=82⟩ā na karagrāhyā

c

vipradattā vasundharā||

d
III. Anuṣṭubh

svadattād dviguṇam· pu⟨1v44=83⟩ṇyam·

a

paradattānupālanam· |

b

paradattāpahārēṇa

c

svadattaam· niṣpha⟨1v45=84⟩lam· bhavēt·||

d

inta cātaṉam Eḻutiṉatu paḻaṇiyappa vā⟨1v46=85⟩ttiyār mahaṉ rekuṉāta vāttiyār kaiyi Eḻuttu

Translation by Margherita Trento

(1–2) ....

Bibliography

Reported in ARIE 1986-1987(ARIE/1986-1987/A/1986-1987/37).

Edited in Kiruṣṇamūrtti 2000 (no. 57). This edition is not taken systematically into account since the editor regularly adapts Sanskrit words to Tamil spelling.

This edition is by Margherita Trento (2025), based on EFEO photographs (2015).

Primary

[K] Kiruṣṇamūrtti, Ca. 2000. Tiruvāvaṭutuṟai ātīṉac ceppēṭu. Citamparam: Ā. Uṇṇāmalai. Pages 232–238, item 57.

Secondary

ARIE 1986-1987. Annual report on Indian epigraphy for 1986-87. Edited by Madhav N. Katti. New Delhi: Archaeological Survey of India, 1998. Page 22, item 37.