Vaḷḷaikkuḷam grant, Śaka year 1703

Editor: Margherita Trento.

Identifier: DHARMA_INSTiruvavatuturai00024.

Summary: This grant records a gift of the Sethupathi king to the god in Avudayarkoyil.

Hand description:

Languages: Sanskrit, Tamil.

Repository: Tiruvāvaṭutuṟai (tfa-tiruvavatuturai-TN-epigraphy).

Version: (116fb8e), last modified (3619d3d).

Edition

⟨Page 1r⟩

...

⟨Page 1v⟩

⟨1v15=45⟩ Intat taṟmattaip paripālaṉam paṇṇiṉavarkaḷ keṅkaikkarai⟨1v16=46⟩yilē cētuvilē puṇṇiya stalaṅkaḷilē kōṭi civaliṅka-p piṟa⟨1v17=47⟩tiṣṭai kōṭi kaṉṉikā tāṉam kōṭi Akkikāra-piṟatiṣṭaiai paṇṇiṉa ⟨1v18=48⟩ palaṉaiyaṭaivārkaḷ Inta tarmattukku Akitam paṇṇiṉavarkaḷ ke⟨1v19=49⟩ṅkai-k karaiyi⟨⟨l⟩⟩ cētuvil mātā pitā-k kuruvai vatai paṇṇiṉa tōṣa ⟨1v20=50⟩ ttai yaṭaivārkaḷ

I. Anuṣṭubh

svadattād dviguṇam· puṇyam·

a

paradattānup⟨1v21=51⟩ālanam· |

b

paradattāpahārēṇ¿ā?⟨a⟩

c

svadattam· niṣphalam· bhavēt·||

d
II. Anuṣṭubh

Ekai⟨1v22=52⟩¿ka?⟨va⟩ bhaginī loke

a

sarvveṣām ¡i!⟨e⟩va bhūbhujām· |

b

nā bhōjyā na ¿ga?⟨ka⟩ragrāhy⟨1v23=53⟩ā

c

vipradattā vasundharā||

d
III. Anuṣṭubh

dānapālanayōr mmaddhyē

a

dānā⟨24v=54⟩c chreyo ’nupālanam· |

b

dānāt svargam avāpnōti

c

pālanād acyu⟨25v=55⟩tam· padam· ||

d

Inta-p paṭikku pokkica-k-kaṇakku Ātiṉāyaṇa piḷ⟨26v=56⟩ḷai makaṉ taḷavāttāṉ kaiyeḻuttu-p paṭikku muttuppattar maka⟨27v=57⟩ṉ vēlāyutaṉ kaiyeḻuttu

Translation by Margherita Trento

(1–2) ....

Bibliography

Edited in Kiruṣṇamūrtti 2000 (no. 29). This edition is not taken systematically into account since the editor regularly adapts Sanskrit words to Tamil spelling.

This edition is by Margherita Trento (2025), based on EFEO photographs (2015).

Primary

[K] Kiruṣṇamūrtti, Ca. 2000. Tiruvāvaṭutuṟai ātīṉac ceppēṭu. Citamparam: Ā. Uṇṇāmalai. Pages 125–127, item 29.