Nāṭṭuccēri grant, Śaka year 1582

Editor: Margherita Trento.

Identifier: DHARMA_INSTiruvavatuturai00016.

Summary: This plate records the additional endowment of a village to perform pūja in honor of Tirumalai Nāyak and Cētupati Kātta Tēvar and the mother and father of the donor, Tirumalaiya Cētupati Rakunātat Tēvar.

Hand description:

Languages: Sanskrit, Tamil, Telugu.

Repository: Tiruvāvaṭutuṟai (tfa-tiruvavatuturai-TN-epigraphy).

Version: (7a29cf3), last modified (7a29cf3).

Edition

⟨Page 1r⟩

⟨1r=1⟩ svasti śrī sakābdaṃ 1000 5 100 8 10 2 mēlc cellāniṉṟa sārvarī saṃva⟨2r=2⟩tsarattu uttarāyaṇattu māka māsattu aparapakṣattu catuṟteciyum ātitya ⟨3r=3⟩ vāramum Aviṭṭa nakṣattiramum ci⟨⟨va⟩⟩nāma-yōkamum peṟṟa puṇṇiya kālattu

tiruvā⟨⟨va⟩⟩ṭutu ⟨4r=4⟩[ai] Ampalavāṇa paṇṭāram Avarkaḷukku

tēvai nakarātipaṉ cētumūlarakṣā turantaraṉ ⟨5r=5⟩ Irāmanāta cuvāmi paṟuvatavaṟtaṉi-y ammai kāriya turantaraṉ cuppiramaṇiya pātāravinta ⟨6r=6⟩ cēvitaṉ pararā⟨⟨ca⟩⟩ ciṅkam ¡v!⟨p⟩ararāca cūriyaṉ pararāca cēkaraṉ Iravikula cēkaraṉ corimuttu ⟨7r=7⟩ vaṉṉiyaṉ tuṭṭarāyira kaṇṭaṉ cāṭikkāṟar kaṇṭaṉ cāmittu rōkiyaḷ miṇ⟨8r=8⟩ṭaṉ antampara kaṇṭaṉ aṭiyār vēḷaikkāṟaṉ aracarāvaṇa rāmaṉ pañcattu māri pa-⟨9r=9⟩ṉukkuvār ⟨⟨ka⟩⟩ṇṭaṉ paṭṭamāṉaṅ kāttāṉ paṭṭam param paṭittāṉ tālikku vēli aivā⟨10r=10⟩y-p-puli Iḷañciṅka⟨⟨n⟩⟩ taḷañ ciṅkam vīraveṇpā mālai vaikai-vaḷa-nāṭaṉ parataḷa vipā⟨11r=11⟩ṭaṉ pañcavaṉṉa rāyarāvuttaṉ puvaṉēka vīraṉ vētiyar kāvalaṉ koṭṭam aṭakki ⟨12r=12⟩ vaiyyāḷi nārāyaṇaṉ Ivuḷi pā⟨⟨va⟩⟩ṭi mititt’ ēṟuvār kaṇṭaṉ pakai maṉṉar ciṅkam Ā¡tt!⟨ṟṟ⟩il-p pācci ⟨13r=13⟩ kaṭaliṟ pācci catturukkaḷ miṇṭaṉ mēvalar kōḷari vīra kempīraṉ kīrtti-p piratāpaṉ kapaṭa nāṭa⟨14r=14⟩ka cūttira-p piratāpaṉ pattimuttip piriyaṉ vīralakṣmi vicaiya lakṣmi pāykkiya lakṣmi kāntaṉ caṟpaṉṉa p⟨15r=15⟩āṣā vicakṣaṇaṉ ⟨⟨cakala kuṇa cāmpaṉṉaṉ⟩⟩ caṅkīta cāhitya vittyā viṉōtaṉ tirumalai narēntiraṉ ¿miema?⟨milē⟩cciya cāmitturō⟨16r=16⟩kiyaḷ miṇṭaṉ vīr⟨⟨ai⟩⟩vaḷa nāṭaṉ toṇṭiyantuṟai kāvalaṉ Aṭaikkalaṅ kāttāṉ vaṉṉiyar ā⟨17r=17⟩ṭṭan tavi¡ḻ!⟨r⟩ttāṉ mūvarāya kaṇṭayam cāmitturōka veṇṭaiya kāvalaṉ vīrataṇṭai cēma⟨18r=18⟩ttalai viḷaṅkiya tāḷiṉāṉ turairāyaṉ ce⟨⟨ya⟩⟩tuṅka rāyaṉ vaṃsādhipaṉāṉ tukavūrk kūṟṟattuk kāttū⟨19r=19⟩rāṉa

kulōttuṅka cōḻanallūr kīḻpāl viraiyāta kaṇṭaṉil irukkum taḷavāyc cē⟨20r=20⟩tupati puttiraṉ śrī tirumalaiya cētupati rakunāta-t tēvar kattākkaḷ

tirumalai nāyakkar aiyya⟨21r=21⟩ṉ avarkaḷukkum taḷavāy-c cētupati kātta tēvaravarkaḷukkum Eṅkaḷ mātā-pitāviṉuṭai⟨22r=22⟩ya vaṟkattukkum puṇṇiyamāka taṟmacātaṉap paṭṭayaṅ koṭutta paṭi cuvāmi citamparēcu⟨23r=23⟩ra cuvāmiyār caṉṉatiyilē nittiyam māyēcura pūcai naṭakka vēṇum eṉṟu maṭappuṟam⟨24r=24⟩ākak kaṭṭaḷaiyiṭṭatu muttattu nāṭṭu-c cērvaiyil kaṭṭiyēri kaṅkaṉi tērpōkki ⟨25r=25⟩ nāṭṭuc cervaiyil nāñcivayal Arukātaṅkuṭic cērvaiyil nāṇākkuṭi inta nālē⟨26r=26⟩ntalum curupam paṇṇikkoḷḷa-c colli-k kaṭṭaḷaiyiṭṭa paṭiyiṉālē nālēn⟨27r=27⟩talum curupam paṇṇi-k kaṇṭatu taṭi cuvāmi caṉṉatiyilē paṇṭāramayēcura pūcai nam⟨28r=28⟩muṭaiya mayēcura pūcaiyākac cantirātityavaraiyum naṭattikkoṇṭu nālēntalum ⟨29r=29⟩ aṉupavittuk koḷḷavum Inta ēntalukaḷukku paḷvari mutalāy uḷḷa ⟨⟨cakala⟩⟩ palavariyaḷum ⟨30r=30⟩ Āḷ Amañci Uluppai Ūḻiya mutalāṉatum vēṇṭām eṉṟu caṟuvamaṉiyamāka ⟨31r=31⟩ k-kaṭṭaḷaiyiṭṭōm

Ākaiyiṉālē nammuṭaiya Ātiyiṉa pāramparaiyāka uḷḷaṉ[a v-e]⟨Page 1v⟩⟨1v=32⟩llām Inta-t taṟma-cātaṉa-p paṭṭaya-p paṭikku oru cillaṟaiyaḷum varāmal Intap puṇ⟨2v=33⟩ṇiyattai paripālaṉam ceytu naṭattivara-k kaṭavar ākavum intat taṟmattai yātāmoru⟨3v=34⟩var paripālaṉam ceytu naṭattiṉa pērkaḷ keṅkaik karaiyilum cētukkaraiyilum Ā⟨4v=35⟩yiram kapilaip pacuvum Āyiram brahma piratiṭṭaiyum Aṉēka kōṭi pūtāṉa kaṉṉik⟨5v=36⟩ā tāṉamum Aṉēka civaliṅkap piratiṭṭaiyum Aṉēka civa-t talaṅkaḷilē aṉṉatā⟨6v=37⟩ṉaṅkaḷ paṇṇiṉa palaṅkaḷaiyum peṟṟu makārācarkkaḷā⟨⟨ka⟩⟩ Irukkak kaṭavar ākavum Inta ⟨7v=38⟩ taṟmattiṉ perumai <cross> |

I. viruttam

civañāṉa-c ceyaluṭaiyōr kaiyilt tāṉam tilam aḷavē ceyti⟨8v=39⟩ṭiṉum nilamalaipōṟ ṟi⟨⟨ka⟩⟩ḻntu

a

pavamāyak kaṭaliliḻun tātavakai yeṭuttup parapōkan tu⟨9v=40⟩yppittup pācattai yaṟuttut

b

tavamārum piṟappoṉṟiṟ cārap paṇṇic caritai kiriy⟨10v=41⟩ā yōkan taṉṉil uñcārāmal

c

navamārum tattu⟨⟨va⟩⟩ ñāṉattai nalki nātaṉaṭik kamalaṅ⟨11v=42⟩kaḷ naṇukuvikkun tāṉē |

d

Intat taṟmattukku yāt⟨⟨o⟩⟩ruttar Akitam ceytavarkaḷ keṅkai ⟨12v=43⟩ k-karaiyilum cētukkaraiyilum kārām pacuvaiyum pirāmaṇaraiyum kuruvaiyum mātāpitā⟨13v=44⟩vaiyum koṉṟa tōṣattilēyum Aṉēka civattalaṅkaḷilē civatturōkam paṇṇiṉa nara⟨14v=45⟩kattilēyum pōkak kaṭavar ākavum

Ippaṭikku śrī tirumalaiya cētupati rakunātha tēvar tiru⟨15v=46⟩vaṭutuṟai Ampalavāṇa paṇṭāram Avarkaḷukkut tā⟨⟨m⟩⟩pira cātaṉam koṭuttōm Ippaṭikku ⟨16v=47⟩ nāṇākkuṭikkup patil nāṭṭicēriyaik kaṭṭaḷaiyiṭṭōm

⟨17v=48⟩ śrī subhramaṇya tirumalaiya sētupati raghunātha

⟨18v=49⟩ svastir astu |

II. Anuṣṭubh

dānapālanayōr mmaddhyē

a

¡t!⟨n⟩āt cchreyo ’nupālanam· |

b

dānāt· svarga ⟨19v=50⟩ m avāpnōti

c

pālanād acyutam· padam· ||

d

kurunamacivāyam

tāḷam

Translation by Margherita Trento

(1–2) ....

Bibliography

Reported in ARIE 1986-1987 ("ARIE/1986-1987/A/1986-1987/28).

Edited in Kiruṣṇamūrtti 2000 (no. 17). This edition is not taken systematically into account since the editor regularly adapts Sanskrit words to Tamil spelling.

This edition by Margherita Trento (2025), based on EFEO photographs (2015).

Primary

[K] Kiruṣṇamūrtti, Ca. 2000. Tiruvāvaṭutuṟai ātīṉac ceppēṭu. Citamparam: Ā. Uṇṇāmalai. Pages 77–81, item 17.

Secondary

ARIE 1986-1987. Annual report on Indian epigraphy for 1986-87. Edited by Madhav N. Katti. New Delhi: Archaeological Survey of India, 1998. Page 21, item 28.