Pirāṉmalai, Cokkanātar
Version: (945c2a7), last modified (945c2a7).
Edition
⟨1⟩ svasti śrī śrī-bhūmī-devi-putrāṇāṃ kṣāra-kṣīroda-(pū)rvinām· jaya⟨nti⟩ citra-lokānā⟨m·⟩ rājya-paripālakānām· sarvva-loka-hitā⟨rtthā⟩yacitramēḻī⟨śa⟩-śāsanam· tri-bhuvanāśraya-pañca-śata-vīra-śāsanam· lakṣaṇa-lakṣmī-vilāsā-
⟨2⟩ laṃkṛta-vakṣa-sthala-bhuvana-parākrama-śrī-vāsudeva-sahāyakaṉ devī-mūla-patra-lopa-śrī-Aimpoḻiṟ-paramēśvarikkum bhūmi-devikkum makkaḷ āki nikaḻā niṉṟa matitoṭa poṅku māṭa vīti-p patiṉ eṭṭu-p paṭṭiṉamum mu-p-patt’ iraṇṭu vēḷā-puramum Aṟupattu nā-
⟨3⟩ lu kaṭikai-t tāvaḷamum tāvaḷat tiruntu taṉmai vaḷaṟkuñ ceṭṭiyuñ ceṭṭi cirappu-t tāṉun tavaṟ’ oṉṟ’ illāta taṉmai y-oḻukkattu-k kavaṟai taṉṉoṭu kāśyapaṉ viṭutta cāmuṇṭēśvariyum Uruttiraṉ viṭutta Ōlai vāriyaṉum Uṉṉiyatu muṭikkum Oṇṭiṟal vī-
⟨4⟩ rar paṉṉiru taṟattu-p paṇi cey mākkaḷum muṉṉi-y-āka muḻavoli vaḷaṟkum mu-t-tamiṭ pāṭalo ṭāṭa lōvā viḻavum vēḻviyum viḷaṅkiya vitiyuṭai-t teṅkum palāvun tēmāñ cōlaiyuñ cantaṉa vēli-c-caṇpaka-p-poḻilum vāḻaiyuṅ kamukum vaḷarkoṭi mul-
⟨5⟩ laiyum pūvaiyuṅ kiḷḷaiyum polivoṭu cūḻa vāṭṭam iṉṟi-k kūṭṭam peruka Aṟam vaḷara-k kali meliya-p pukaḻ peruka-p pakai paṇiya-t ticai y-aṉaittuñ ceviṭupaṭa-c ceṅkōlē muṉṉ ākavuñ cempoṟ pacumpaiyē teyvam ākavu-
⟨6⟩ ṅ kṣamaiyiṉoṭuṅ karuṇai y-eyta-c camaiya taṉmai y-iṉitu naṭātta nikaḻā niṉṟa nāṉku-ticai-samasta-lōka-p-patiṉ-eṇ-viṣaiyattōmum Eṭṭai-vaṭṭai-y-iṭai-vaṭṭaikaḷiṟ ticai viḷaṅku ticai y-āyiratt’ aiñ-ñūṟṟu(va)rōmum Ēṟu-cātt’ aṟaṅku-cāttu-t
⟨7⟩ ticai viḷaṅku ticai y-āyiratt’ aiñ-ñūṟṟuvarōmum Aṟṟaivaṭṭai y-aruvaṭṭai nārattarai nalvāttarai ticai viḷaṅku tacai y-āyiratt’ aiñ-ñūṟṟuvarōmum Aṟaṅkaḷ taraṅkaḷiṟ ticai viḷaṅku ticai y-āyiratt’ aiñ-ñūṟṟuvarōmum nāṭu nakaraṅkaḷiṟ ticai viḷaṅku
⟨8⟩ ticai y-āyiratt’ aiñ-ñūṟṟuvarōmum kēraḷa-ciṅka-vaḷanāṭṭu Aruvi-mā-ṉakaram-āṉa kula-cēkara-p-paṭṭiṉattu nakarattōmun tuvarāpati-nāṭṭu Eṟi-paṭai-nallūr vaṭa-maṭṭai nakarattōmum puṟa-malai-nāṭṭu putu-t-teru-v-āṉa cēra-nārāyaṇa-purattu nakarattōmum kaṭal-aṭaiyātilaṅkai-koṇṭa-cōḻa-vaḷanā-
⟨9⟩ ṭṭu Uṟattūr kūṟṟa-k koṭumpāḷūr maṇi-k-kirāmattu nakarattōmun tiru-k-kōṭṭiyūr maṇi-y-ampalattu nakarattōmum kēraḷa-ciṅka-vaḷanāṭṭu Aḷakāpuram-āṉa ceḻiya-nārāyaṇa-purattu nakarattōmum (Aiya)poḻil-vaḷanāṭṭu-k kalvāyil-nāṭṭu-c cuntara-pāṇṭiya-purattu nakarattōmum kaḷavaḻi-nāṭṭu Aḷakai
⟨10⟩ mā-ṉakaram-āṉa jayaṅ-koṇṭa-cōḻa-p-perun-teru nakarattōmum maṇṭalikaṉ kempīra-p-perun-teru nakarattōmum paṉṉ-iraṇṭu nakarattu jayaṅ-koṇṭa-cōḻapuram Uḷḷiṭṭa nakarattōmum karuvūr kaṇṇapuram paṭṭāli talaiyūr Irārāpuraṅ kīraṉūr Uḷḷiṭṭa pala nakaraṅkaḷil nakarattōmun tirumalai-nāṭṭu-t
⟨11⟩ tiru-k-koṭuṅ-kuṉṟattu tiru-malai y-aṭivārattu māṟkka vakai tītta mutaliyār nāyaṉār Uṭaiyār Aḻakiya tiru-c-ciṟṟ-ampalam-uṭaiya nāyaṉār tiru-k-kōyilun tiru-k-kuḷamum maṭamun tirumaṭai viḷākamum patiṉ eṇ viṣaiyattār rakṣai yātalāl Iṉ-ṉāyaṉār kōyil tiru-k-kāva-ṇattu niṟaivaṟa niṟain-
⟨12⟩ tu kuṟaivaṟa-k kūṭa Amaiya-p pēci Icaiya-c ceyta taṉma-camaiya-k-kāriyam āvatu Iṉ-ṉāyaṉārkku-t tiru-p-paṭimāṟṟukkun tiruppaṇikkun tirupparicaṭṭan tirumēṟpūccukku Inta maṭattukkum maṟṟum Uḷḷa nimantaṅkaḷukkum cantirātitta-vaṟ celvat’ āka vaittuk kuṭutta paṭi Āvatu Uppu-p p⌈-
⟨13⟩ oti Oṉṟukku-k karitikku-k kācu Oṉṟum Uppu-p pākkattukku kācu Araiyum Uppu-t talaiccumai Oṉṟukku kācu Araiyum Uppu vaṇṭi Oṉṟukku-k kācu pattum neṟ poti Oṉṟukku-k kācu Oṉṟum neṟ pākkam Oṉṟukku-k kācu Araiyum nel vaṇṭi Oṉṟukku-k kācu pattum Arici vaṇṭi Oṉṟukku-
⟨14⟩ _k kācu Irupatum Aricip poti Oṉṟukku-k kācu Iraṇṭum Aricip pākkam Oṉṟukku-k kācu Oṉṟum payaṟṟam vaṇṭi Oṉṟukku-k kācu Irupatum payaṟṟam poti oṉṟukku-k kācu Oṉṟum payaṟṟam pākkam poti Oṉṟukku-k kācu Araiyum Avarai tuvarai vaṇṭi Oṉṟukku-k kācu Irupatum Avarai tuva⌈-
⟨15⟩ rai-p poti Oṉṟukku-k kācu Oṉṟum pākkam Oṉṟukku-k kācu Araiyum Āmaṇakkaṅkoṭṭai vaṇṭi Oṉṟukku-k kācu pattum poti Oṉṟukku-k kācu Araiyum pākkam Oṉṟukku-k kācu kālum pākkup poti Oṉṟukku-k kācu nālum pākku-p pākkam Oṉṟukku-k kācu Iraṇṭum miḷaku poti Oṉṟukku-
⟨16⟩ -k kācu Aiñcum miḷaku pākkam Oṉṟukku-k kācu Iraṇṭ’ araiyum mañcaḷ poti Oṉṟukku-k kācu mūṉṟum pākkattukkuk kācu Oṉṟ’ araiyum cukku-p-poti Oṉṟukku-k kācu mūṉṟum pākkattukkuk kācu Oṉṟ’ araiyum veṇkāyaṅ kaṭuku cīrakam poti Oṉṟukku-k kācu Iraṇṭum pākkattukku-k kācu Oṉ-
⟨17⟩ ṟum kaṭunelli tāṉṟi-p poti Oṉṟukku-k kācu Oṉṟum pākkattukku-k kācu Araiyum Iruppu vaṇṭi Oṉṟukku-k kācu Irupatum Iruppup poti Oṉṟukku-k kācu Iraṇṭum pākkattukkuk kācu Oṉṟum parutti vaṇṭi Oṉṟukku-k kācu pattum poti Oṉṟukku-k kācu Iraṇṭum pākkam Oṉṟukku-k kācu O-
⟨18⟩ ṉṟum nūl vaṇṭi Oṉṟukku-k kācu Irupatum nūl poti Oṉṟukku-k kācu Aiñcum pākkam Oṉṟukku-k kācu Iraṇṭ’ araiyum talai-c-cumaikku-k kācu Iraṇṭum parutti talai-c-cumaikku-k kācu Araiyum parum puṭavaip poti Oṉṟukku-k kācu pattum neṉpuṭavaip poti Oṉṟukku-k kācu Irupatum parum puṭavai-
⟨19⟩ p pākkattukku-k kācu Aiñcum neṉpuṭavai-p pākkattukku-k kācu Aiñcum talai-c-cumaikku-k kācu Aiñcum Ulaṇṭu pili talai-c-cumai Oṉṟukku-k kācu Aiñcum meḻuku poti Oṉṟukku-k kācu pattum pākkattukkuk kācu Aiñcum talai-c-cumai Oṉṟukku-k kācu nālum tēṉ kuṭam Oṉṟukku-k kācu nālum Eṭ po-
⟨20⟩ ti Oṉṟukku-k kācu nālum pākkam Oṉṟukku-k kācu Iraṇṭum talai-c-cumai Oṉṟukku-k kācu Oṉṟum kōṇakai-p paṭṭup poti Oṉṟukku-k kācu Iraṇṭum pākkattukkuk kācu Oṉṟum talai-c-cumai Oṉṟukku-k kācu Oṉṟum cantaṉam poti Oṉṟukku-k kācu mu-p-patum Akil cumai Oṉṟukku-k kācu mu-p-patum paṭṭu-p paṭṭ-
⟨21⟩ āvaḷac cumai Oṉṟukku-k kācu mu-p-patum paṉnīr-k kuṭṭam Oṉṟukku-k kācu mu-p-patum avari mayirc cumai Oṉṟukku-k kācu mu-p-patum kaṟpūran tayilañ cumai Oṉṟukku-k kācu Irupatum cāntu puḻuku cavātu kompu Oṉṟukku-k kācu patiṉ aiñcum Ic-carakkukkaḷukku pākkattil koḷḷum paṭikku-t talai-c-cumai oṉṟu mu-k-kāl koḷvat’ ā
⟨22⟩ kavum cēmāṭu Oṉṟukku-k kācu Iraṇṭum kutirai Oṉṟukku Accu-k kālum Āṉai Oṉṟukku Accu Araiyum maṟṟum Eppērppaṭṭa carakkukkaḷukkum Im-maccātikaḷilē koḷvat’ āka-c camaiya-piṭipāṭu paṇṇi-k kuṭuttōm ticai viḷaṅku ticai āyiratt’ aiñ-ñūṟṟuvarōmum Aruvimāṉa
⟨23⟩ karam Eḻuttu pārviḷaṅ[kuku]ṭi kiḻavar tulaiyāta-celvar cokka-maṅkalam-uṭaiyār poḷḷa-nāṭṭu vēḷār poṟ-kaṭṭi-y-uṭaiyā ravaṉi-[c-cū]ḷāmaṇi-nāṭṭu vēḷār Āṉ[ma]ṉūr-uṭaiyār māṇikka-rā[ya]r Ampa[r-k]-kiḻār Aḷakaimāṉār paravai-y-uṭaiyār maṇṭala-v-a[raica]r Uṟattūr-uṭai[yā]ṉ Aḷakaik-k-⌈-
⟨24⟩ ōṉār pālaiyūr-uṭaiyāṉ paṭṭiṉa-cuvāmi pālaiyūr-uṭaiyār vaṇika-rāyar puḷiyaṅk-uṭaiyār pāmpuṇi-nāṭṭu vēḷār kōvalūr-uṭaiyār tamiḻ-atiraiyar [A]rum-pākkiḻār va[ṇi]karātittar kōvalūr-uṭaiyār civa-pattar tuḻār-uṭaiyār namacivāya-tēvar paṭṭam-uṭaiyār Āṇai namateṉṟa perumāḷ Aṇaippāṭi-y-uṭai-
⟨25⟩ yār utaiya-p piḷḷai paravai-(y-u)ṭaiyār ceṭṭiyāṇṭār muṭṭapāṭi Uṭaiyār toṇṭaimāṉār kalaca-p-pāṭi Uṭaiyār tiru-ñāṉa-campantar nāval-uṭaiyār tiru-ñā(ṉa)-campantar Arumpā-k-kiḻār toṇṭai-nāṭu kiḻavar Uṟattūr-uṭaiyār tiru-t-toṇṭa-t-tokaiyar marutūr-uṭaiyār cakkara-va⟨r⟩tti-k kiḷi-p-paṟṟumār tiru-c-(ci)-
⟨26⟩ rā-p-paḷḷi-y-uṭaiyār Aḷakāpura(kara)p paṟṟ-uṭaiyār Utaiya-p piḷḷai-y-āṉa Iru-netikk-u(ṭai)yār maṇṇi-na(ā)ṭṭu vēḷār poṉṉam-pala-k-(kū)ttar pūta-maṅkalam-uṭaiyār (pura)ntarar neṭu-vāyal-uṭaiyār paḷḷiyaṇimār tiru-k-kōṭṭiyūr maṇaṟk-uṭaiyār (Ā)ṉantak kūttāṇṭār ma-
⟨27⟩ ṇaṟk-uṭaiyār tiru-v-ampala-p-perumāḷ peruñ-cēvū(r-u)ṭaiyār A(ṇi)yaraṅkanātar pākka(mu)ṭaiyār śrī-nantakōpar paṇṇai-kiḻavar pāṇṭiya-tarayar Aḻiciṟpākkam-uṭaiyār pattaṟ karuḷ ceyvār Aḷakai māṉakar vaciravaṇar (ci)kkal-uṭaiyār vaḻu(ti)k kōṉār Aḻiciṟpākkam-uṭaiyār pollāta pi-
⟨28⟩ ḷḷai Aṉaippāṭi-y-uṭaiyār tirumuṇṭam-aḻakiyār niyamattil Āvaṇi-y-uṭaiyār ceppa muṭai-c campantar ciṟṟ-ampar-uṭaiyār Amara-kōṉār toṇṭai-nāṭu kiḻavar civa-tavaṉa-p-perumāḷ cuntara-pāṇṭiya-puram veṇṇai-nallūr uṭaiyār tillai-nāyaka-p-piḷḷai cempaṅk-uṭaiyār peṟṟa piḷḷai pām(pu)-
⟨29⟩ ram-uṭaiyār Uṭaiya-piḷḷai pērāmpūr uṭaiyār tātar kāḷaiyar kā(vu)p perun teru paṭṭiṉa cuvāmikaḷ vaṇikar mātākkaḷ cokka-ñāṉa-campantar Eṟi-paṭai-nallūr vēmp-uṭaiyār malai-maṇṭala-māta(ā)kkaḷ maruttuvakk-uṭaiyār kaṉṉā-v-uṭaiyār maruttuvakk-uṭaiyār cokka-ñāṉa-campantar va(ā)ṭāv-uṭaiyār nittar vālaiya-
⟨30⟩ ṉ kūttaṉ-āṉa teṉṉakōṉār māṅk-uṭaiyār maṉṉaṉ-āṉa māṇikka-rāyar ma(ā)ṅk-uṭaiyār poṉ(ṉi)nāṭṭu-k kōṉār koṭumpāḷūr māṭa-t tāṇṭār tillai-vēntar (piḷ)ḷāṇṭā ṉāṉa piḷḷai yeṉātār cuntara-p-perumā(ḷ-ā)ṉa tamiḻakōṉār putu-t teru nāvalūr-uṭaiyār civa-pattar nāṭṭa(ā)r paḷḷi-y-uṭaiyār tiru-nīṟu parappiṉār tiru-nallūr-uṭaiyār U-
⟨31⟩ ṭaiya piḷḷai vāk-uṭaiyār vaḻuti-k kōṉār tiru-veṭpūr-uṭaiyār pāṇṭi-k-kōṉār vāṭāvūr-uṭaiyār taṉma-paripālar Aṭaipp-uṭaiyār Appāṇṭār mātt-uṭaiyār (kan)ta-p-piḷḷai virāṇakk-uṭaiyār Āḷavantāṉ-āṉa maṇṭala-cuvāmi Ip-patiṉ-eṇ-viṣaiyattār paṇikka Iv-vamai v-eḻutiṉāṉ In-nāyaṉār-kōyiṟ-kaṇa-
⟨32⟩ kkaṉ kaṇṇaṅk-uṭaiyāṉ kēraḷaṉ pattaṟ karuḷ ceyvāṉ-āṉa cuntara-pāṇṭiya-mūvēnta-vēḷān ௳ Itu paṉ-māheśvara-rakṣai ௳ ceyaṅ-koṇṭa-cōḻa-purattu kāḷi-maṇṭala-maṇikaṉ Eḻuttu camaiya-c-cakkara-va⟨r⟩tti Eḻuttu Āḷkoṇ-
⟨33⟩ ṭāṉ civapattaṉ Eḻuttu kuṭantai piriyaṉ Eḻuttu cōmaṉ viḻumpāṉāṉa Uṟaiyūr uṭaiyāṉ Eḻuttu Apimāṉa-cōḻa-purattu Ampalavaṉ ceyaṅ-koṇṭa-cōḻa-c-(ci)lai-ceṭṭi Uḷḷiṭṭār Eḻuttu pēṭṭaiyil Uṭaiyāṉ Āpattukkāttāṉ Eḻuttu toṭṭi-
⟨34⟩ -puram-āṉa rāja-kēcari-purattu tāvaḷa-k-koṇṭāṉ Eḻuttu civa-pāta-cēkara-purattu kāḷi mu-p-pēr-uṭaiyāṉ Eḻuttu camaiya-purantaraṉ Uḷḷi [******] cōḻa-pāṇṭiya-purattu-k koḻuntaṉ Uṭaiyār camaiya-mantiri Eḻuttu māṇi-k-kāṇṭāṉ Eḻuttu paḷḷi ko-
⟨35⟩ ṅkāṇṭāṉ Eḻuttu kōṭṭai-k-karaiyāṉ kōḷ-ari-cēkari-purattu-k kuṟṟaṉ cēvaṉ Uḷḷiṭṭār Eḻuttu karuvūr vañci mānakaram (muṭi)-vaḻaṅku-cōḻa-purattu piḷḷai kāṉa ṉāṭṭuc ceṭṭi Eḻuttu māṇikkaṉ Eṟipattāṇṭāṉ Eḻuttu talaiyūr-ṉāṭṭu naṉmutta vaṇikaṉ
⟨36⟩ kīraṉūr Uṭaiyāṉ koṅka maṇṭala-c-cilai-ceṭṭi-kaṇṇapurattu tēvaṉ camaiya-mātā muṭikoṇṭattu cōlai-cokka-ñāṉa-campantaṉ koṟṟaṉūr Uṭaiyāṉ maṇṭala-cuvāmi kutirai-c ceṭṭikaḷil vaṇikar nārāyaṇaṉ Eḻuttu ⁋
Translation
⟨1⟩ Prosperity! Fortune!
....
⟨1–12⟩ ... the eighteen paṭṭiṉams ..., the thirty-two vēḷāpuṟams1, the sixty-four ... whereas the rightuous sceptre was in front of us ..., whereas the deity ... We, the people of the eighteen lands (patiṉ-eṇ-viṣaiyattōmum), [which comprises] all the worlds in the four directions, ... [that is]:
- We, the one thousand five hundred of the shining directions, in Eṭṭaivaṭṭai and Iṭaivaṭṭai,
- We, the one thousand five hundred of the shining directions, in Ēṟucāttu and Iraṅkucāttu,
- We, the one thousand five hundred of the shining directions, ...,
this is the taṉma-camaiya-k-kāriyam that we made ...
⟨12⟩ This is the manner in which [we] have given ...
Bibliography
Reported in ARIE 1903-1904 (ARIE/1903-1904/A/1903/154).
Edited in Subrahmanya Aiyer 1937 (SII 8.442); text, with the translation by K.V. Subrahmanya Aiyer (Subrahmanya Aiyer 1954–1955, Subrahmanya Aiyer 1955–1956), in Subbarayalu and Shanmugam 2002; edited in Vijayavenugopal 2022 (Pirāṉmalai 99), with photos.
This edition by G. Vijayavenugopal (2022). Reviewed by Emmanuel Francis (2024), based on photos (N. Ramaswamy).
Primary
[SII] Subrahmanya Aiyer, K.V. 1937. South-Indian inscriptions (texts). Volume VIII: Miscellaneous inscriptions from the Tamil, Malayalam, Telugu and Kannada countries. South Indian Inscriptions 7. Delhi: Archaeological survey of India (Manager of Publications). Item 442, pages 231–232.
[YS] Subbarayalu, Yellava and P. Shanmugam. 2002. “Texts of select inscription of the merchant guilds.” In: Ancient and medieval commercial activities in the Indian Ocean: testimony of inscriptions and ceramic-sherds, report of the Taisho University research project, 1997-2002. Edited by Noboru Karashima. Tokyo: Taisho University, pp. 227–284. Item 37, pages 275–281.
[V] Vijayavenugopal, G. 2022. Pirāṉmalai (Tirukkoṭuṅkuṉṟam) kalveṭṭukaḷ. Maturai: Pāṇṭiya nāṭṭu varalāṟṟu āyvu maiyam. [URL]. Item 99, pages 204–209.
Secondary
ARIE 1923-1924. Annual report on South-Indian epigraphy for the year ending 31st March 1924. Edited by G. Venkoba Rao. Madras: Government Press, 1925. Page 62, appendix C/1924, item 230.
Subrahmanya Aiyer, K.V. 1954–1955. “Largest provincial organisations in ancient India.” QJMS 45, pp. 29–47, 70–98, 207–286.
Subrahmanya Aiyer, K.V. 1955–1956. “Largest provincial organisations in ancient India.” QJMS 46, pp. 8–22.
Notes
1. Divergent readings.