Gaintala plates of Mahābhavagupta Janamejaya year 17

Version: (f535047), last modified (fba6614).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ siddham svasty amala-maṇi-kuṭṭima-sadanacalacanekavāra vilāsinīja-

⟨2⟩ nacaraṇanūpurakhatrastrapārāvatapu¿nyā?svanavadhiritadaśadignānādigdeśā-

⟨3⟩ ¿nna?rā gatavandijanavistāritakīrttir vvividha-vidyālaṁkr̥ta-vidvajanajanatikāvya-kalāpa-

⟨4⟩ stutadhanapativibha⟨va⟩sphūrjjatavipaṇijanānyonya-saṁharṣa-vicitra-prāsādāṭṭālikā-

⟨5⟩ devakulodyānavāpik¿u?pataḍāgārāmopaśobhājita-sura-pura-mahimnaḥ| Ārā-

⟨6⟩ mas-amāvasita-śrīmato vijayakaṭakāt{t} paramabhaṭṭāraka-mahā-

⟨7⟩ jādhirāja-parameśvara-śrī-śivagupta-deva-pādānudhyāta-parama-bhaṭṭāra-

⟨8⟩ ka-mahārājādhirāja-parameśvara-parama-māhe¡s!vara-soma-kula-tila-

⟨9⟩ ka-¡tr̥!kaliṅgādhipati-śrī-mahābhavagupta-rājadeva⟨ḥ⟩ kuśalī| nimunāviṣayīya-

⟨10⟩ Ṛṣigrāme ¡v!rāhmaṇān{ī} sampūjya tad-viṣayīya-yathākālādhyāsinaḥ samāha-

⟨11⟩ rtr̥-sannidhātr̥-niyuktakādhikārikā-dāṇḍa-pāśika-piśuna v¿e?tr̥kāvarodhajana-

⟨12⟩ rāṇaka-rājaputra-rājavallabhādīN sarvāN samājñāpayati śivam asmāka-

⟨13⟩ m anyaT viditam astu bhavatāṁ yathāsmābhir ayaṁ grāmaḥ sanidhiḥ sopānidhaḥ

⟨Page 2r⟩

⟨14⟩ sarvva-¡v!ādhāvivarjjitaḥ sarvvoparikarādāna-sametaś catu¿śī?mā-paryantaḥ sā-

⟨15⟩ mvra-madh¿u?kaḥ sagartāṣaraḥ sa-jala-sthala-sahitaḥ|| va hvr̥ca-śākhādhyāyine| va¿ccha?go-

⟨16⟩ trāya bhārgava-cyavana-Āpnuvān{a} Aurvva¿y?amadagni-pravarāya| ¿ya?madagni-Aurvva-Āpnuvān{a}-

⟨17⟩ cyavana-bhārggava-¿Ā?nupravarāya| madhya-deśīya-śāluvi-grāma-vinirggalāya| kosala-de-

⟨18⟩ śīyalapusoḍḍā-grāma-vāstavyāya| bhaṭ⟨ṭ⟩a-putra-śrī-tikunāmvemadhus¿u?⟨ū⟩dana-sutāya| saliladhā-

⟨19⟩ rā-purassaram ācandra-tārakārka-kṣiti-samakālopabhogārthaṁ mātā-pitror ātma-

⟨20⟩ naś ca puṇya-yaśobhi{r}vr̥ddhaye tāmra-śāsanenākar¿i?kr̥tya pratipādita Ity a-

⟨21⟩ vagatya samucita-bhoga bhāga-kara-hiraṇyādikam upanayadbhir bhavadbhiḥ sukhe-

⟨22⟩ na prati-vastavyam iti|| bhāvibhiś ca bhūpatibhir dattir iyam asmadīyā dharmma-gauravād asma-

⟨23⟩ d anurodhāc ca svadattir ivānupālanīyā{ḥ}| tathā coktaṁ dharmmaśāstre ¡v!ahubhir vvasu-

⟨24⟩ dhā dattā rājabhis sagarādibhir yasya yasya yadā bhūmis tasya tasya tadā phalaṁ mā bhūd a-

⟨25⟩ -phala-śaṅkā vaḥ para-datteti pārthivāḥ sva-dānāt phalam ānantyaṁ para-dattānupā-

⟨26⟩ lane| saṣṭi-varṣa–sahasrāṇi{|} s⟨v⟩argge modati bhūmidaḥ Ākṣeptā cānumantā ca t¿a?ny e-

⟨27⟩ va narak¿aṁ? vaseT| ¿Ā?gner apatyaṁ prathamaṁ suvarṇṇaṁ bhūr vvaiṣṇavī sūrya-sutāś ca gāvaḥ|

⟨Page 2v⟩

⟨28⟩ yaḥ kāñcanaṁ gāṁ ca mahīñ ca dadyāt dattās trayas tena bhavanti lokāḥ Āsphoṭayanti pi-

⟨29⟩ taraḥ pravalganti pitāmahāḥ| bhūmidātā kule jātaḥ sa nas trātā bhaviṣyati|| bhūmiṁ yaḥ pra-

⟨30⟩ tigr̥hṇāti yaś ca bhūmiṁ prayacchati| Ubhau tau puṇya-karmmāṇau niyataṁ svargga-gāminau taḍāgānā⟨ṁ⟩

⟨31⟩ sahasrāṇi vājapeya-śatāni ca gavāṁ koṭi-pradānena bhūmi-hartā na śudhyati suvarṇṇam ekaṁ gām e-

⟨32⟩ kāṁ bhūmer apy arddham aṅgulaṁ haran narakam āyāti yāvad—ā-hūta-saṁplavaṁ| ¿Ā?nyāyena hr̥tā bhūmir a-

⟨33⟩ nyāyena tu hāritā harato hārayantaś caiva sa hanyātsaptamaṁ kulam harate hāra-

⟨34⟩ yeta yas tu manda-¡v!uddhis tamo-vr̥taḥ| sa ¡v!addho vāruṇaiḥ pāśai{ḥ}s tiryag-yoniṁ ca ga-

⟨35⟩ cchati| sva-dattāṁ para-dattāṁ vā yo hare¿d? vasundharāṁ sa viṣṭhāyāṁ kr̥mir bh¿u?tvā pacyate pi-

⟨36⟩ tr̥bhiḥ saha| Ādityo varuṇo viṣṇur ¡v!rahmā somo hutāśanaḥ śūlapāṇis tu bhagavān abhina-

⟨37⟩ ndanti bhūmidaṁ| sāmānyo ’yaṁ dharmma-setur nr̥pāṇāṁ kāle kāle pālanīyo bhavadbhiḥ sarvān e-

⟨38⟩ tān bhāvinaḥ pārthivendrān bhūyo bhūyo yācate rāmabhadraḥ Iti kamala-dalām¡v!u-¡v!i

⟨39⟩ ndu-lolāṁ śriyam anucintya manuṣya-j¿i?vitaṁ ca sakalam idam udāhr̥taṁ ca v¿e?⟨d⟩dhvā na hi pu-

⟨40⟩ ruṣaiḥ para-kīrtayo vilopyāḥ iti sakaka-bhūpāla-mauli-mālā-vignamāṇikya-

⟨Page 3r⟩

⟨41⟩ may¿u?kha-vrātābhir añjita-krama-kamala-yugala-pracaṇḍadorda-daṇḍa-maṇḍalāgrātuṇḍa-khaṇḍitā-

⟨42⟩ rāti-matta-mātaṅga-vimukta-muktāphala-prasādhitāśeṣa-raṇa-mahī-maṇḍala{ḥ}{|} paramabhaṭṭā-

⟨43⟩ raka-mahārājādhirāja-parameśvara-śrī-janameja⟨ya⟩-devasya pāda-pravarddhamāna-vi-

⟨44⟩ jayarājye samvatsare saptaśame mādhya⟨mā⟩se ¿ś?ittapkṣe trayodaśyā⟨ṁ⟩ yātrāṅkataḥ sa-

⟨45⟩ mvaT 17 mādhya śudi 13 ¿Ā?sti kṣoṇīśvarāṇamamalamaṇirucāmanvay¿ā? kaustubhābhaḥ

⟨46⟩ śauryatyāgāmburāśervviracita-vidhi-vaddānaśubhrīkr̥tābhraḥ śrīmān-janmejayā-

⟨47⟩ khyas tr̥daśa-pati-samaḥ kr̥tsnagābhoktukāmaḥ prakhyātadve¿ś?i-vaṅśa-pravida⟨la⟩-

⟨48⟩ napaṭur bhūpatiḥ somavaṅśe|| jñeyāśeṣāstra-smr̥ti-vimala-dhiyā{|} veda-

⟨49⟩ -vedāṅga-vidyā- śikṣā-kalpetihāsaprakaṭasura-guru-prāpta-bhūyiṣṭhadhāmnāṁ nāmnā śrī-

⟨50⟩ -sādhāraṇena dvijavar¿u?tanunā mantriṇā yasya rājyaṁ nirvyūḍhaṁ so ’yam uccais trijagati vidito

⟨51⟩ devajanmejayaśrīḥ|| likhitam idaṁ tāṃ{v}ra-śās¿ā?naṁ mahāsāndhivigrah¿o?-rāṇaka-śrīma-

⟨52⟩ lladatta-prativaddhena śrī-vacchena śaṁkillasuteneti|| likhitam idaṁ tāmra-śāsana⟨ṁ⟩ vaṇik{a} si

⟨53⟩ Ullā-suta-haradāsena likhitam iti{ḥ}|

Bibliography

Primary

[RD] Rajaguru, S.N. and M.P. Dash. 1962. “Gaintala Plates of Mahābhavagupta Jana;ejaya of the 17th R. Y.” OHRJ XI (3), pp. 192–197.

[S] Shastri, Ajay Mitra. 1995. Inscriptions of the Śarabhapurīyas, Pāṇḍuvaṁśins and Somavaṁśins, Part II: Inscriptions. New Delhi: Indian Council of Historical Research; Motilal Bandarsidass. Item VII, pages 200–205.

[R] Rajaguru, Satyanarayan. 1966. Inscriptions of Orissa, vol. 4. No place: Sri Sarada Press. [URL]. Item 21, pages 124–129.

Secondary

Tripathy, Snigdha. 2010. Descriptive topographical catalogue of Orissan inscriptions. New Delhi: Manohar Publishers & Distributors. Pages 124–125.

Acharya, Subrata Kumar. 2014. Copper-plate inscriptions of Odisha: a descriptive catalogue (circa fourth century to sixteenth century CE). New Delhi: D. K. Printworld. Page 245.