Satalma plates of Mahābhavagupta Janamejaya year 8

Editor: Amandine Wattelier-Bricout.

Identifier: DHARMA_INSSomavamsin00008.

Hand description:

Language: Sanskrit.

Repository: Somavaṁśin (tfb-somavamsin-epigraphy).

Version: (d10e7ca), last modified (fdd3ce4).

Edition

⟨Page 1v⟩

⟨1⟩ siddham svasty aneka-varavilāsinīcaraṇan¿o?⟨ū⟩ p¿u?⟨ū⟩rakhodbhrāntamattaparāvāta⟨2⟩kulāt{a} sakaladigantarāgatavandijanavistāritakīrtteḥ śrīmato muras¿i?⟨ī⟩mnaḥ ⟨3⟩ Asti koṇīścarāṇāmamalamaṇirucāmanvayāta kaustubhābhaḥ śauryatyāgā⟨4⟩m¡v!⟨b⟩urāśirviracitavidhivaddān¿ā?⟨a⟩śubhrīkṛtābhrāḥ śrīmānnjanmeyākhyast¿ṛ?⟨ri⟩daśa⟨5⟩patisama⟨ḥ⟩ kṛ¿cchna?⟨tsna⟩gāṁ bhokt¿a?⟨u⟩ kāmaḥ prakhyātadveṣi vaṁśapravidalanapaṭurbh¿u?⟨ū⟩pati⟨ḥ⟩ so⟨6⟩mavaṁśe so ’yaṁ parama-bhaṭ⟨ṭ⟩āraka-mahārājādhirāja-parameśvara-śrī-mahā⟨7⟩śivagupta-rājadeva-pā{ṁ}dānudhyā{p}ta-parama-bhaṭ⟨ṭ⟩āraka-mahārājādhirāja-parame⟨8⟩śvara-soma-kula-tilaka-t¡r̥!⟨ri⟩kaliṅgādhipati-śrī-mahābhavagupta-rāja-devaḥ ku⟨9⟩śalī kaśaloḍā-viṣaya-prati¡v!⟨b⟩addha-satallamā-grāme ¡v!⟨b⟩rāhmaṇāN samp¿u?⟨ū⟩jya ta⟨10⟩t-pratiinivāsi-kuṭum¡v!⟨b⟩i-janapadān{a} tad-viṣayīya-yathā-kālādhyāsina⟨ḥ⟩ samā⟨11⟩ha¿tri?⟨rtr̥⟩-sannidhā¡tri!⟨tr̥⟩-cāṭa-bhaṭa-piśuna-v¿e?⟨ai⟩trikāvarodhajana-rājavallabhādīn{a} sa⟨Page 2r⟩⟨12⟩rvān{a} rājapādopaj¿i?⟨ī⟩vina⟨ḥ⟩ samājñāpayati⟨.⟩ viditam astu bhavatāṁ yathā⟨13⟩smābhir ayaṁ grāma⟨ḥ⟩ sanidhiḥ sopanidhiḥ sarva-¡v!⟨b⟩ādhā-vivarjitaḥ sarvvoparikara⟨14⟩karādāna-sahitaḥ sām{v}ramadhuka⟨ḥ⟩ sagarttoṣaraḥ pratini¡s!⟨ṣ⟩iddha-cāṭa-bhaṭa-praveśa⟨ḥ⟩ ⟨15⟩ catuḥ-simā-vācchinnaḥ gautama-gotrāya gautamāṅgira¿sa-Au?⟨sau⟩tathya¿triyā?⟨tryā⟩¿riṣa?⟨rṣeya⟩-pra⟨16⟩varāya vājasaney¿e?⟨a⟩ mādhyandinaśākh{y}ādhyāyine Oḍra-deśe puruṣa-maṇḍapa-grāma⟨17⟩vin¿ī?⟨i⟩rgatāya murujuṃga-grāma-vāstvyāya bhaṭ⟨ṭ⟩aputra-śrī-sānthakara-nāmne dhṛti⟨18⟩kara-sutāya ¡ś!⟨s⟩aliladhārāpuras¡ś!⟨s⟩aram ācandra-tārakārkka-kṣiti-¡ś!⟨s⟩amakāl¿a?⟨o⟩pa⟨19⟩bhogārthaṁ mātā-pitror ātmanaś ca pu¡n!⟨ṇ⟩ya-yaśobhivr̥ddhaye tāmra-śāsanenākar¿i?⟨ī⟩kr̥tya ⟨20⟩ pratipādita Ity avagatya samucita-bhoga-bhāga-kara-hira¡n!⟨ṇ⟩⟨21⟩ dbhi⟨r⟩ bhavadbhiḥ sukhena prativastavyam iti⟨.⟩ bhāvibhiś ca bhūpatibhir dattir iyam asma ⟨22⟩ d¿i?⟨ī⟩yā dharmma-gauravād asmad anurodhāc ca svadattir ivānupālanīyā⟨.⟩

tathā coktaṁ dha⟨23⟩rmma-śāstre⟨.⟩

II. Anuṣṭubh

¡v!⟨b⟩ahubhir vasudhā dattā

a

rājabhis sagarādibhir

b

yasya yasya yadā bh¿u?⟨ū⟩mi⟨Page 2v⟩⟨24⟩s

c

tasya tasya tadā phalaṁ

d
III. Anuṣṭubh

mā bh¿u?⟨ū⟩d a-phala{ṁ}-śaṅkā vaḥ

a

para-datteti pārthivāḥ

b

⟨25⟩ sva-dānāt phalam ānantyam

c

para-dattānupālane

d
IV. Anuṣṭubh

saṣṭiṁ varṣa–sahasrāṇi

a

svargge ⟨26⟩ modati bh¿u?⟨ū⟩midaḥ

b

Ākṣeptā cānumantā ca

c

tāny eva narake va¿ś?⟨s⟩et

d
V. Indravajrā

Agner apatyaṁ pra⟨27⟩thamaṁ ¿sva?⟨su⟩varṇṇa⟨ṁ⟩

a

bh¿u?⟨ū⟩r vvaiṣṇavī s¿u?⟨ū⟩rya-sutāś ca gāvaḥ

b

yaḥ kāñcanaṁ gāṁ ca mahīṁ ca dadyāT

c

⟨28⟩ dattās trayas tena bhavanti l¿ā?⟨o⟩kāḥ

d
VI. Anuṣṭubh

Āsphoṭṭayanti pitaraḥ

a

pravalgayanti pitāma⟨29⟩hāḥ

b

bh¿u?⟨ū⟩midāt{t}ā kule jātaḥ

c

sa nas trātā bhaviṣyati

d
VII. Anuṣṭubh

bh¿u?⟨ū⟩miṁ yaḥ pratigr̥h¡n!⟨ṇ⟩ā⟨30⟩ti

a

yaś ca bh¿u?⟨ū⟩miṁ prayacchati

b

Ubhau tau pu¿n?⟨ṇ⟩ya-karmmāṇau

c

niyataṁ svargga-gāmi⟨31⟩nau

d
VIII. Anuṣṭubh

taḍāgānāṁ sahasrāṇī

a

vājapeya-śatāni ca

b

gavāṁ koṭi-pradānena

c

bhūmi-hartā ⟨32⟩ na śudhyati

d
IX. Anuṣṭubh

sva-dattāṁ para-dattāṁ vā

a

yo hare¿d?⟨ta⟩ vasundharāṁ

b

sa viṣṭhāyāṁ kr̥mir bhūtvā

c

pa⟨33⟩cyate pitr̥bhiḥ saha

d
X. Anuṣṭubh

Ādityo varuṇo viṣṇur

a

¡v!⟨b⟩rahmā somo hutāśanaḥ

b

ś¿u?⟨ū⟩lapā ⟨34⟩ ṇis tu bhagavān

c

abhinandanti bhūmidaṁ

d
XI. Śālinī

sāmānyo ’yaṁ dhar;ma-setur nr̥pāṇāṁ

a

kāl¿a?⟨e⟩⟨Page 3r⟩ ⟨35⟩ kāle pālan¿i?⟨ī⟩yo bhavadbhiḥ

b

sarvān etāN bhāvinaḥ pārthivendrāN

c

⟨36⟩ bhūyo bhūyo yācate rāmacandraḥ

d
XII. Puṣpitāgrā

Iti kamala-dalām¡v!⟨b⟩u-¡v!⟨b⟩indu-lo⟨37⟩l¿a?⟨ā⟩

a

śriyam anucintya manuṣya-jīvita{ṁ}ñ ca

b

sakalam idam udāhr̥ta{ṁ}ñ ca ⟨38⟩ ¡v!⟨b⟩¿e?⟨u⟩¿vdhā?⟨ddhvā⟩

c

na hi puruṣaiḥ para-kīrtayo vilopyāḥ

d

paramabhaṭ⟨ṭ⟩¿a?⟨ā⟩raka-mahā⟨39⟩rājādhirāja-parameśvara-ma-kula-tilaka-t¡r̥!⟨ri⟩kaliṅgādhipati⟨40⟩śrī-janamejaya-devasya vijayarājye samva¿ccha?⟨tsa⟩re Aṣṭame kārttikemā⟨41⟩sadvitīyapakṣ¿a?⟨e⟩ tithau dvādaśyāṁ yatrāṅkatopi samvaT 8 kārttika śudi 12 ¿dyo?⟨dū⟩⟨42⟩takaś ca mahāmahattamabhaṭ⟨ṭ⟩-śrīsādhāraṇa⟨ḥ⟩ śobhana-sutaḥ likhitam idaṁ śasanaṁ ⟨43⟩ mahāsāndhivigraha-rāṇaka-śrī-mall¿ā?⟨a⟩datta-dhāradatta-suta-prati¡v!⟨b⟩ddhena kāyastha-Ā⟨44⟩llavena kaivilāsa-sutena{ḥ} Urkiritaṁ saṁgrāme¡n!⟨ṇ⟩a|| rayaṇā-Otjhāsutena

Apparatus

Translation

Commentary

Bibliography

Primary

[H] Hultzsch, Eugen Julius Theodor. 1905–1906. “Nagpur Museum plates of Mahabhavagupta I. Janamejaya.” EI 8, pp. 138–142.

[R] Rajaguru, Satyanarayan. 1966. Inscriptions of Orissa, vol. 4. No place: Sri Sarada Press. [URL]. Item 20, pages 118–123.

[S] Shastri, Ajay Mitra. 1995. Inscriptions of the Śarabhapurīyas, Pāṇḍuvaṁśins and Somavaṁśins, Part II: Inscriptions. New Delhi: Indian Council of Historical Research; Motilal Bandarsidass. Item 5, pages 189–193.

Secondary

ARIE 1905-1906. G.O. No. 492, 2nd July 1906. Epigraphy. Recording the annual report of the Assistant Archaeological Superintendent for Epigraphy, Southern Circle, for the year 1905-1906, and directing that the report be forwarded to the Government of India. Edited by V. Venkayya. No place, 1906. Item 8.

Bhandarkar, Devadatta Ramakrishna. 1927–1936. A list of the inscriptions of northern India in Brahmi and its derivative scripts, from about 200 A. C.: Appendix to Epigraphia Indica and record of the Archaeological Survey of India, volumes XIX to XXIII. Calcutta: Archaeological Survey of India. [URL]. Item 1560.

ARIE 1964-1965. Annual report on Indian epigraphy for 1964-65. By G. S. Gai. [Delhi]: [Manager of Publications], 1968. Item 22.

Gai, Govind Swamirao. 1986. Dynastic list of copper plate inscriptions noticed in annual reports on Indian epigraphy from 1887 to 1969. Mysore: Archaeological Survey of India. Item 940.

Tripathy, Snigdha. 2010. Descriptive topographical catalogue of Orissan inscriptions. New Delhi: Manohar Publishers & Distributors. Pages 84–85.

Acharya, Subrata Kumar. 2014. Copper-plate inscriptions of Odisha: a descriptive catalogue (circa fourth century to sixteenth century CE). New Delhi: D. K. Printworld. Item 8, pages 235–237.