Kāsipura Grant of Ravivarman

Editors: Csaba Kiss, Dániel Balogh.

Identifier: DHARMA_INSSiddham01032.

Hand description:

Language: Sanskrit.

Repository: Siddham (siddham).

Version: (ddbe066), last modified (03959cf).

Edition

⟨Page 1v⟩ ⟨1⟩ svasti⟨.⟩ jitam bhagavatā⟨.⟩ vijayocchriṅgyām svāmi mahāsena-mātr̥-gaṇānuddhyātābhiṣiktānāM mānavya-sa⟨2⟩gotrāṇāM hāritī-putrāṇāM pratikr̥ta-svāddhyāya-carccā-pārāṇāM Āśrita-janāmbānāM ⟨3⟩ kadambānāM Aśvamedhāvabhr̥¿t?⟨th⟩a-snāna-pavitrī-kr̥tānvayānāM trivargga-sampannā ⟨4⟩ śrīmrāN ravī-mahārāj¿ā?⟨aḥ⟩|| durmmāya-grāme gr̥ha-vastunā sārddhaṁ ṣaṇ-ṇivarttanī|| ⟨5⟩ Āsandi-viṣaye karañja-grāme caturttha-varttanī| Aḷavūra-grāme caturttha-varttanī| ⟨Page 2r⟩ ⟨6⟩ Ānegalli-grāme dvi-varttanī|| sa dattavān vidhinā vaiśākha-paurṇṇamāsyāṁ pratigrahe ⟨7⟩ sa-dakṣiṇaṁ sodakam asya pāṇau dadau prayatnāt parihāra-sarvvaM|| Ātreya-sa⟨8⟩gotrāya vidita-kulodgamanāya veda-pāragāya Askhalita⟨9⟩-vr̥ttaye parama-nistāra-gāya triyambakasvāmine|| yaḫ pātā pālayitā vā ⟨10⟩ sa-puṇya-phalam avāpnoti yo ⟨’⟩pi harttā hārayitā vā sa pañca-mahāpātaka- ⟨Page 2v⟩ ⟨11⟩ saṁy{y}ukto bhavati|| mānave ca proktaM||

I. Anuṣṭubh

⟨12⟩ bahubhir vvasudhā bhuktā

a

rājabhis sagarādibhiḥ

b

yasya yasya yathā bhūmi⟨s⟩

c

tasya tasya tathā phalaM

d
II. Anuṣṭubh

⟨13⟩ sva-dattām para-dattāṁ vā

a

yo hareta vasundharā⟨m⟩

b

ṣaṣ¿ṭh?⟨ṭ⟩iṁ varṣa-sahasrāṇi

c

viṣṭhāyāṁ jāyate k¿ri?⟨r̥⟩mi⟨ḥ⟩

d
III. Anuṣṭubh

⟨14⟩ sva¿n? dātuṁ su-mahac chakyaṁ

a

duXkam anyārttha-pālanaM

b

dānaṁ vā pālanaṁ veti

c

dānāc chreyo ⟨’⟩nupālanaM

d
IV. Anuṣṭubh

⟨15⟩ Adbhir ddattaṁ t⟨r⟩ibhir bhuktaM

a

sadbhiś ca paripālanaM

b

etāni ¿c?⟨n⟩a nivarttante

c

pūrvva-rāja-kr̥tāni ca

d
V. Anuṣṭubh

⟨Page 3r⟩ ⟨16⟩ Anyāyena kr̥tā bhūmi¿ṁ?⟨r⟩

a

anyāyena ca hāratā

b

harantyo hārayantyaś ca

c

hanatyā saptamaṁ kulaM

d
VI. Anuṣṭubh

⟨17⟩ brahmasvena viṣaṁ ghoraṁ

a

na viṣair vviṣam ucyate

b

viṣam ekākinaṁ hanti

c

brahmasvaṁ putra-pautr¿i?⟨a⟩kaṁ

d
VII. Anuṣṭubh

⟨18⟩ brahmasvena tu yac chidraṁ

a

pracchāday¿ati?⟨itu⟩m icchati

b

tac chidraṁ śatadhā bhuktvā

c

vināśam adhigacchati

d
VIII. Anuṣṭubh

⟨19⟩ brahmasvaṁ praṇayat bhuktaṁ

a

śarīraṁ dati lakṣmaṇa

b

balenākramya saumitrī

c

dahatyā saptamaṁ kulaM

d

⟨20⟩ Aśani-hatam agni-dagdhaṁ cora-haraṁ rāja-daṇḍa-parihuṣitaṁ bhavati ¿kh?⟨k⟩ila-sāvaśeṣaṁ ⟨Page 3v⟩ ⟨21⟩ na ca brāhmaṇa-manyu¿t?⟨n⟩ā hataṁ|| Iti rājyābhivr̥ddhir astu||

Apparatus

Translation by Doe and Devadatta N.d.

Commentary

Bibliography