Khoh Charter 2 of Śarvanātha, year 214

Editor: Dániel Balogh.

Identifier: DHARMA_INSSiddham00088.

Hand description:

Language: Sanskrit.

Repository: Siddham (siddham).

Version: (ddbe066), last modified (13a5ebf).

Edition

⟨Page 1v⟩ ⟨1⟩ <mangala>svasty⟨.⟩ uccakalp(ā)n mahārājaughadevas tasya puttras tat-pādānudhyāto mahādevyā⟨ṁ⟩ ⟨2⟩ kumāradevyām utpanno mahārāja-kumāradevas tasya putt⟨r⟩as tat-pādānudhyāto ⟨3⟩ mahādevyā(ṁ) jayasvāminyām utpanno mahārāja-jayasvāmī tasya puttras tat-pādā⟨4⟩nudhyāto mahādevyāṁ rāmadevyām utpanno mahārāja-vyāghras tasya puttras tat-pādānudhyā⟨5⟩to mahādevyām ajjhitadevyām utpan⟨n⟩o mahārāja-jayanāthas tasya puttras tat-pādānu⟨6⟩dhyāto mahādevyā⟨ṁ⟩ muruṇḍasvāminyām utpanno mahārāja-śarvvanāthaḥ kuśalī maṇi⟨7⟩nāga-peṭhe vyāghrapallika-kācarapallika-grāmayo⟨r⟩ brāhmaṇādīn prativāsinaḥ ⟨8⟩ samājñāpayati

vidita(ṁ) vo stu ¿yathaiṣa?⟨yathaitau⟩ grāmau mayā sodraṅgau soparikarau ⟨9⟩ A-cāṭa-bhaṭa-¿prāveśyo?⟨prāveśyau⟩ rājābhāvya-sarva-kara-pratyāy¿e?⟨o⟩tpannakotpadyamānaka-sam¿o?⟨e⟩⟨10⟩tau Ācandrārkka-samakālikau cora-¿t?⟨d⟩aṇḍa-varjjitau pulindabhaṭasya pras¿a?⟨ā⟩dīkr̥tau ⟨11⟩ tenāpi mānapure kāritaka-deva-kul(e) bhagavatyāḥ ¿paṣṭhapurikā?⟨piṣṭapurikā⟩-devyāḥ pūjā-ni⟨12⟩mittaṁ khaṇḍa-sphuṭita-pratisaṁskaraṇāya ca kumārasvāmine putra-pautrānvayopa⟨13⟩bhojy¿o?⟨au⟩ pratipāditau⟨.⟩ mayāpi bhūmi-cchidr¿ā?⟨a⟩-nyāyena tāmra-śāsan¿a?⟨e⟩nānumoditau

⟨14⟩ te yūyam evopalabhyājñā-śravaṇa-vidheyā bhūtvā samucita-bhāga-bhoga-kara-hiraṇyā⟨15⟩vātāy¿a?⟨ā⟩di-pratyāyān upaneṣyatha⟨.⟩⟨Page 2r⟩ ⟨16⟩ y¿a?⟨e⟩ cāsmad-va¿n?śotpadyamānaka-rājānas tair iyaṁ datti⟨r⟩ nna vilopyā yathā-kāla⟨ṁ⟩ sa⟨ṁ⟩varddha⟨17⟩nīyānumodanīyā pratipālanīyā ca⟨.⟩ rājābhāvya-kara-pratyāyā⟨ḥ⟩ sarvve na grāhyā⟨ḥ⟩⟨.⟩ ⟨18⟩ yaś caitāṁ dattiṁ lopayet saḫ pañcabhir mahā-pātakair upapātakaiś ca saṁyukto bhūyā⟨19⟩d⟨.⟩ uktañ ca mahābhārate śatasāhasry¿a?⟨ā⟩ṁ saṁhitāyāṁ paramarṣiṇā parāśara-sutena⟨20⟩veda-vyāsena vyāsena

I. Anuṣṭubh

pūrvva-dattām dvijātibhyo

a

yatnād rakṣa yudhiṣṭhira

b

mahī⟨ṁ⟩¿mahi?⟨21⟩¿vatā? śreṣṭha

c

dānāc chreyo nupālanaM

d
II. Anuṣṭubh

prāyeṇa hi narendrāṇāṁ

a

vidyate n¿a?⟨ā⟩śubhā ⟨22⟩ gatiḥ

b

pūya¿t?⟨n⟩te te ¿tta?⟨tu⟩ satataṁ

c

prayacchanto vasu⟨ndharāM⟩

d
III. Anuṣṭubh

⟨bahubhir vasu⟩dhā bhuktā

a

rājabhis sagarādibhi⟨ḥ⟩

b

⟨23⟩ yasya yasya yadā bhūmis

c

tasya tasya tadā phalaM

d
IV. Anuṣṭubh

ṣaṣṭi-varṣa-sahasrāṇi

a

⟨24⟩ svargge modati bhūmidaḥ

b

Ākṣeptā cānumantā ca

c

tāny eva narake vaseT

d
V. Anuṣṭubh

sva-da ⟨25⟩ ttāṁ para-dattāṁ vā

a

yo hareta vasundharā(M)

b

śva-viṣṭhāyāṁ kr̥mir bhūtvā

c

pitr̥bhis saha ⟨26⟩ majjati

d
V. Anuṣṭubh

apānīyeṣv araṇyeṣu

a

śuṣka-koṭara-vāsinaḥ

b

kr̥ṣṇāhayo hi jā ⟨27⟩ yaṁte

c

pūrvva-dāyaṁ haranti ye

d

likhitaṁ sa⟨ṁ⟩vatsara-śata-dvaye caturddaśottare ⟨28⟩ pauṣa-māsa-divase ṣa¿p?⟨ṣ⟩ṭhe ph¿a?lgudattāmātya-pranapt⟨r⟩ā varāhadin⟨n⟩a-napt⟨r⟩ā ⟨29⟩ manoratha-sutena sāndhiviggrahika-nāthena⟨.⟩ dūtako dhr̥tisvāmikaḥ

Apparatus

Translation by Doe and Devadatta N.d.

Commentary

Bibliography