Kalaikuri-Sultanpur Plate of the Time of Kumāragupta I

Editor: Dániel Balogh.

Identifier: DHARMA_INSSiddham00074.

Hand description:

Language: Sanskrit.

Repository: Siddham (siddham).

Version: (ddbe066), last modified (13a5ebf).

Edition

⟨Page 1r⟩ ⟨1⟩ svasti⟨.⟩ śr̥ṅgavera-vaitheya-pūrṇṇak(au)ś(i)k(ā)yāḥ Āyuktakā(cyuta)dās(o) dh[i]kara(ṇañ ca ha)stiśīrṣe (vibhītak)y(āṁ gulmagandhi)⟨2⟩(yā)(dhā)nyapāṭalikāyāṁ sa(ṁ)gohāl¿i?ṣu brāhmaṇādīn grāma-kuṭumbi[naḥ k]uśalam anuvarṇya bo(dhayant)i⟨.⟩ [vi]ditam bo ⟨3⟩ bhaviṣyati yathā Iha-vīthī-kulika-bhīma-kāyastha-prabhucandra-rudradāsa-devadatta-lakṣmaṇa-kā(ntide)va-śambhudatta-kr̥ṣṇa⟨4⟩dāsa-pustapāla-si¿(ṅha)?nandi-yaśodāmabhiḥ vīthī-mahattara-kumāradeva-gaṇḍa-prajāpati-Uma(yaśa-rā)maśarmma-jyeṣṭha⟨5⟩-dāma-svāmicandra-harisi¿ṅ?ha-kuṭumbi-yaśoviṣṇu-kumāraviṣṇu-kumārabhava-kumārabhūti-kumāra-ya(śogu?)pta-vailina(ka?)⟨6⟩-śivakuṇḍa-vasuśiv-āparaśiva-dāmarudra-prabhamitra-kr̥ṣṇamitra-maghaśarmma-īśvaracandra-rudra-bhava(svā)(mideva?) ⟨7⟩ śrīnātha-hariśarmma-guptaśarmma-suśarmma-hari-Alātasvāmi-brahmasvāmi-mahāsenabhaṭṭa-(ṣaṣṭhirā)[ma]-(gu) [4×] [śa]⟨8⟩rmma-Uṇṭaśarmma-kr̥ṣṇadatta-nandadāma-bhavadatta-Ahiśarmma-s(o)maviṣṇu-lakṣmaṇaśa(r)[mma]-(kānti-dho?)vv(oka)-kṣemaśarmma-śu⟨9⟩kkraśarmma-sarp(p)apālita-kaṅkuṭi-viśvaśaṅkara-jayasvāmi-kaivarttaśarmma-himaśarmma-(p)u(ran)da(ra-ja)yaviṣṇu-(uma?) [ca. 1×] ⟨10⟩ si¿ṅ?hatta-bonda-nārāya¿n?adāsa-vīranāga-rājyanāga-guhamahi-bhavanātha-guhaviṣṇu-śarvva-ya(śo?)vi(ṣṇu-taṅ)ka-kuladāma [ca. 2×] ⟨11⟩ śrīgu(ha)viṣṇu-rāmasvāmi-kā(ma)nakuṇḍa-ratibhadra-Acyutabhadra-loḍhaka-prabhakīrtti-jayada(tta?)-(ko)bha(ka?)-Acyuta-naradeva-bhava⟨12⟩-bhavarakṣita-piccakuṇḍa-pravarakuṇḍa-śarvvadāsa-gopāla-purogāḥ vayaṁ ca vijñāpitāḥ

Iha vīthyām apratikara-khila-kṣetra⟨13⟩sya śaśvat-kālopabhogāyākṣaya-nīvyā dvi-dīnārikya-khila-kṣetra-kulya-bāpa-vikraya-maryādayā Icchemahi prati ⟨14⟩ prati mātā-pitroḥ puṇyābhivr̥ddhaye pauṇḍravarddhanaka-cāturvvedya-vāj¿i?saneya-caraṇābhyantara-brāhmaṇa-deva⟨15⟩bhaṭṭa-Amaradatta-mahāsenadattānāṁ pañca-mahāyajña-pravarttanāya nava-kulya-bāpā(n kr)ītvā dātuṁ⟨.⟩ Ebhir evo(pa)⟨16⟩ri-nirddiṣṭaka-grāmeṣu khila-kṣetrāṇi vidyante tad arhathāsmattaḥ Aṣṭādaśa-dīnārān gr̥hīt(v)ā Etān nava-kulya-b(ā)[pā]⟨Page 1v⟩⟨17⟩ny anumoday[i]tu[ṁ]

yataḥ Eṣā[ṁ] kulika-bhīm-ād(ī)nāṁ vijñāpyam upalabhya pustapāla-si¿ṅ?hanandi-(yaśo)[dāmnoś cā]⟨18⟩vadhāraṇayāvadhr̥to sty ayam iha vīthyām apratikara-khila-kṣettrasya śaśvat-kālopabhogāyākṣayanīvyā dvi-dī(nā)⟨19⟩rikya-kulya-bāpa-vikkrayo nuvr̥ttas tad dīyatāṁ nāsti virodhaḥ kaścid⟨.⟩ ity avasthāpya kulika-bhīmādibhyo Aṣṭādaśa ⟨20⟩ dīnārān upasa¿ṅ?haritakān āyīkr̥tya hastiśīrṣa-vibhītakyāṁ dhānyapāṭalikā-(gu)[lma](ga)ndhikā-grāmeṣu (v)i(bh)ī(ta?)[1×]⟨21⟩dyāṁ dakṣiṇoddeśeṣu Aṣṭau kulya-bāpāḥ dhānyapāṭalikā-grāmasya paścimottaroddeśe [1×] dy(o) [1×] (ta-pa)rikhā-veṣṭi(ta)⟨22⟩¿m? uttar(e)ṇa vāṭā-nadī paścimena gulmagandhikā-grāma-¿sīmānam? iti kulya-bāpa(m eko) gulm¿ā?gandhikāyāṁ pūrvv(e)⟨23⟩ṇ ādyapathaḥ paścima-pradeśe droṇa-bāpa-dvayaṁ hastiśīrṣa-prāveśya-tāpasa[po](tta)ke dayitāpottake ca vi⟨24⟩bhītaka-prāveśya-citravātaṅgare (yāva)⟨t⟩ kulya-bāpāḥ sapta droṇa-bāpāḥ ṣat eṣu yathopari-nirddiṣṭaka-grāma-pra⟨25⟩deśeṣv eṣāṁ kulika-bhīma-kāyastha-prabhucandra-rudradāsādīnāṁ mātā-pitroḥ puṇyābhivr̥ddhaye brā(hmaṇa) ⟨26⟩ devabhaṭṭasya kulya-bāpāḥ pañca ku 5 Amaradattasya kulya-bāpa-dvayaṁ mahāsenadattasya kulya-bā[pa-dvayaṁ] ⟨27⟩ ku 2 Eṣāṁ trayāṇām pañca-mahāyajña-pravarttanāya nava-kulya-bāpāni pradattāni

tad yuṣmākaṁ [3×] (ni?)(vedya)⟨28⟩ti likhyate ca⟨.⟩ samupasthita-kāla(m a)py anye viṣayapatayaḥ Āyuktakāḥ kuṭumbino dhikaraṇikā vā sambyava⟨29⟩hāriṇo bhaviṣyanti tair api bhūmi-dāna-phalam avekṣya Akṣaya-nīvy anupālanīyā⟨.⟩ Uktañ ca mahā(bhā)ra(te bhagava)⟨30⟩tā vyāsena

I. Anuṣṭubh

sva-dattāṁ para-dattām bā

a

yo hare⟨ta⟩ vasundharāṁ

b

sa viṣṭhāyāṁ k¿ri?mir bhūtvā

c

pi(tr̥bhiḥ) saha pa[cyate]

d
II. Anuṣṭubh

[ṣa](ṣṭiṁ varṣa-sahasrā)[ṇi]

a

⟨31⟩ svargge vasati bhūmidaḥ

b

Ākṣeptā cānuma[ntā] ca

c

tāny eva narake vaseT

d
III. Anuṣṭubh

kr̥śāya kr̥śa-vr̥ttāya

a

vr̥tti-kṣīṇāya sīda[te]

b

(bhūmiṁ) ⟨32⟩ vr̥ttikarī¿n? da¿tv?ā

c

s[ukh]ī bhavati kāmada⟨ḥ⟩

d
IV. Anuṣṭubh

bahubhi(r vasudhā) bhuktā

a

bhujyate ca punaḥ puna⟨ḥ⟩

b

yasya yasya yadā bhū[mis]

c

[tasya] (tasya) ⟨33⟩ ta(dā) phalaṁ

d
V. Anuṣṭubh

pūrvva-dattāṁ dvijātibhyo

a

yatnād ¿rakṣya?⟨rakṣa⟩ [yu](dhi)ṣṭhira

b

mahīm mahimatāṁ śreṣṭha

c

dānā(c chreyo nu)[pāla](na)(m?)

d

iti⟨.⟩ (likhitaṁ?) ⟨34⟩ sa(ṁ) (mba?)¿vv?aT 100 20 vaiśākha di 1

Apparatus

Translation by Doe and Devadatta N.d.

Commentary

Bibliography