No. 138. (A.R. No. 164 of 1929.) GŌVINDAPUTTŪR, UDAIYARPALAIYAM TALUK, TIRUCHIRAPPALLI DISTRICT.

Version: (2ce46a2), last modified (0ec4724).

Edition

⟨1⟩ ||| svasti śrī |||~ kuvalāla samudbhava sukīrttiḥ

⟨2⟩ paḻuvūr nakkaIti pra¿t?itanāmā muravairī va [**]

⟨3⟩ (khya)ḥ jātavarṇṇapravaro vaṃśakaraḥ samāvirāsiT |||~

⟨4⟩ yamartdhina styāgamupāttavigrahaM dviṣaTjanāḥ śau

⟨5⟩ ryyaguṇaM [*] śarīriṇaM Anaṃgamaṃ gānvayinaM mragekṣaṇā

⟨6⟩ vi⟨n⟩da⟨n⟩ti dharmaM satanuM pipaścitaḥ |||~ soyaM svavikramāpta

⟨7⟩ khalārṇṇavāMbarākaragrahādvīryaṃ toṣitādvikramacoḷa nrapālla

⟨8⟩ bdha vikramacoḷa mahārājābhidhosya rājñaścaturddaśe varṣemaha

⟨9⟩ ti śrīvānavan· mahādevyagrahāre śrīvijayamaṃgale vasataḥ śa-

⟨10⟩ Mbhoḥ mandiraM śilāmayaM pidhāyāsyaiva grāmasya svabhutāM ne-

⟨11⟩ ṭuvāyila nāma grāmaṭukā mmahāparṣadaḥ krītvā svavitta dānā daka

⟨12⟩ rāñca kṛtvā tasyaiva śaMbho rāśśāṃkasthite rarccanoT savādyiarttha

⟨13⟩ M prādāT |||~ kopparakesaripanmarkku yāṇṭu 10 4 Āvatu Uṭaiyā-

⟨14⟩ r peruṉtiṟattu kuvaḷālamuṭaiyāṉ Ampalavan paḻuvūr

⟨15⟩ nakkaṉāṉa vikramaśoḻa mahārājaneṉ vaṭakarai brahmadeya-

⟨16⟩ m periya śrīvānavaṉ mahādevicaturvedi maṅkalattu śrīvijayamaṅkalat-

⟨17⟩ tu mahādevar śrīvimāṉam kallāl Eḻuṉtaruḷuvittu Idevarkkut ti-

⟨18⟩ ruvamirtuk=kum tiruviḷak=kuk=kum śrībalik=kum tirumeypūccuk=kum tiruppūkaik-

⟨19⟩ kum tirunaṉtavāṉappuṟattuk=kum tiruviḻāvuk=kum snapaṉaṅkaḷuk=kum maṟṟum

⟨20⟩ Idevark=ku veṇṭum Ārātiṉaikaḷ Eppeṟpaṭṭaṉa Avaiccuk=kum Uttamāgra(M)

⟨21⟩ māka ṉāṉ kuṭutta Ūrāvatu Ipperiya śrīvānavaṉmahādevi caturvedima-

⟨22⟩ ṅkalattu vaṭapiṭākai neṭuvāyilum

⟨23⟩ Itu [****] ppacam Ūr tāmarai ṉal-

⟨24⟩ lūrum tiruccenivalamum ma(ṇ)kulakku-

⟨25⟩ ṟucciyum Uḷppaṭa Ine⟨ṭu⟩vāyil vaḷai-

⟨26⟩ yilc cuṟṟumuṟṟum Ivūr ni(r)nilamum puṉ-

⟨27⟩ ceyum meṉceyum menokkina maramum kiḻ-

⟨28⟩ ṉokkina kiṇaṟum kuḷamum koṭṭakamum puṟṟum teṟṟiyu(m ma)-

⟨29⟩ ṟṟu Uṭumpoṭi Āmai taviḻṉtatu Eppeṟppaṭ(ṭa)-

⟨30⟩ tum Ivūr Ilaikulamum taṟippuṭavaiyum kaṇ-

⟨31⟩ ṇālak(kā)ṇamu mikāṟpāṭṭamum Ulaiyum Ulaippāṭṭamum

⟨32⟩ Uḷpaṭa Ivūr vaḷaiyilccuṟṟumuṟṟum Ipperiya śrīvānavaṉ

⟨33⟩ mahādeviccaturvedimaṅkalattu peruṅkuṟipperumakkaḷ pakkal vilai

⟨34⟩ koṇṭu Uṭaiyeṉṉā⟨y⟩ Immahāsabhaiyārkke Eḻuṉūṟu kācu kuṭu-

⟨35⟩ ttu Iṟai Iḻicci Ipparicu IṟaiIliyāka ṉān UṭaiEnṉāy Iruṉ-

⟨36⟩ ta Ineṭuvāyil muṟṟum Iśrīvijayamaṅkalattu mahādevarkku mu-

⟨37⟩ ṉ cuṭṭappaṭṭa Eppeṟppaṭṭa tiruvārātiṉaikaḷukkum bhogamākak kuṭutte-

⟨38⟩ ṉ kuvaḷālamuṭaiyān Ampalavaṉ paḻuvūr nakkaṉāṉa vikramaśoḻa mahā-

⟨39⟩ rājaneṉ Ivai panEśvararakṣai Aṟam maṟavarkka Aṟam mallatu tuṇaiyillai

⟨40⟩ Ivare colla Eḻutinne Ivūr maddhyasthan ninṟān ĀrāAmutāna vānamātevip peruṅkā-

⟨41⟩ vitiy Ivai Enneḻuttu |||~

Bibliography

Digital edition of SII 32, part 2, no. 138 by Swaminathan 2012 converted to DHARMA conventions by Emmanuel Francis.

Primary

[SII] Swaminathan, S. 2012. South Indian inscriptions. Volume XXXII: inscriptions of the early Chola kings upto Uttama Chola. South Indian Inscriptions 32. New Delhi: Archaeological survey of India (Director General). Pages 257–260, item 138.