SII 28.1: original edition by J. Sundaram

Version: (3992bd7), last modified (0ec4724).

Edition

⟨1⟩ subhamastu | svastiśrī || (śrī)maN

⟨2⟩ mahāmaṇḍaleśvaraN Ari-

⟨3⟩ ya rāyavipāṭaṉ pāṣaikkut

⟨4⟩ tappuvarāyara kaṇṭaṉ kaṇ-

⟨5⟩ ṭa nāṭu koṇṭu koṇṭa

⟨6⟩ nāṭu kuṭātāṉ pūṟuvate-

⟨7⟩ kṣaṇa paccima Uttira catucamu-

⟨8⟩ ttirātipati śrīveṅkaṭa(pati)te-

⟨9⟩ va makārāyar piṟutivi rācciyam

⟨10⟩ paṇṇiyaruḷā niṉṟa cakāṟ-

⟨11⟩ tam 1000 5 100 4 10 5 Itiṉ melcel

⟨12⟩ lā niṉṟa Utiroṟk(āri) vai(y)āci

⟨13⟩ 32 makata maṇṭattukkarikāla kaṉṉava-

⟨14⟩ (ḷa)ṉāṭṭu Aṉṉāṭākiya veṇpār nā(ṭ)-

⟨15⟩ ⟨⟨(ṭil) ceñci veṅkappaṉāyakkar¿ā?yyaṉukkum ṉāṭṭavaṟku ta⟩⟩-

⟨16⟩ ṉmamāka nā(ṭṭi)maiyāṉa cekaṉap(pi)ṟa-

⟨17⟩ kaṇṭarāya veciyāpuyaṅka caṅkiṟāma

⟨18⟩ taṉañceya paṇṭakulattutittava [*]

⟨19⟩ llakol Eṟamura(ṭṭi)y(ār)putti-

⟨20⟩ raṉ liṅkāraṭṭiy(ār)taṉmamā-

⟨21⟩ ṉatu Ivvaruṣattu riṣapa nāya-

⟨22⟩ ṟṟup pūṟuvapakṣattu tuvāte-

⟨23⟩ ciyum Atta naṭcattiramum peṟṟa ku

⟨24⟩ ru vārattuṉāḷ viṟtācalattukkuppi-

⟨25⟩ ṟuti(ṉā)ma māṉa veṇkaṉūril Uṭaiya-

⟨26⟩ var pa(ḻa)malaiṉāta (cu)vāmiy(ār) periyammai

⟨27⟩ nācciy(ār)mutalāṉa tevataiyaḷaiyum

⟨28⟩ Uṟcapa vikkiṟakaṅkaḷ vikkiṉecuraṉ mu-

⟨29⟩ tal caṇṭecuraṉ pariyantamuṇṭāṉa vik-

⟨30⟩ kiṟakaṅka [****] Iṉṉāḷil Inta (titi)-

⟨31⟩ ra nakṣatrattil piḻai poṟutta kurukkaḷ kai

⟨32⟩ yyiṉāle pratiṣṭhai paṇṇivittu pūcai ṉaive

⟨33⟩ ttiyamum naṭattiviccu keṟpakiṟakam Aṟtama

⟨34⟩ ṇṭapam makāmaṇṭapam niṟ(ta)maṇṭapam Uḷ

⟨35⟩ ppiṟakāram Iraṇṭām piṟakāram kopura mutalā-

⟨36⟩ ṉa I(tivu) teṉ puṟa m(ā)maṇṭapam Uḷ

⟨37⟩ kayiṅkiliyamum ceytu muṭi-

⟨38⟩ ccu tāṉam parikalam Uṇṭu pa-

⟨39⟩ ṇṇivikkaiyil tāṉam Ē-

⟨40⟩ ṟpāṭāntu civattu vicakkot-

⟨41⟩ tukku tiruttoṇipuram ñāṉaci-

⟨42⟩ kāmaṇi tiruAṉantiśva(rar)paṇṭitarā-

⟨43⟩ ṉa pa(rā)cala koṟtarattu potāyaṉa cūt-

⟨44⟩ tirattu Āpa(ttu)ttāruṇap perumāḷ pu-

⟨45⟩ ttiraṉ puḻaipoṟutta kurukkaḷukku

⟨46⟩ Iṉṉāyaṉār tiruṉāmattukkāṇi-

⟨47⟩ yāka muppatu va(ṭṭa)kaiyum tāṉa-

⟨48⟩ m niṟuvākam Iraṇṭum pūcai caivā-

⟨49⟩ cāram koyilṉāyaka māṭṭeṟum

⟨50⟩ Ippiṟam veḷḷāṅkottukku

⟨51⟩ kṣitipālakottirattu paṇṭakula

⟨52⟩ val(lak)ol liṅk(āra)ṭṭiyār puttiraṉ

⟨53⟩ Aṇṇāmalai ra(ṭṭi)yāṟku muppatu va-

⟨54⟩ (ṭṭa)m Iraṇṭu niṟuvākamum poṟpaṇṭā-

⟨55⟩ ra māḷikaikkūṟum Iṉṉāyaṉār koyil

⟨56⟩ Āti caṇṭeśva(rar)p paṭṭaiyamāka ka(ṭṭa)ḷai-

⟨57⟩ yi(ṭṭa) paṭiyiṉāle Itukkuṇṭāṉa maṇma-

⟨58⟩ (ṉai) nañca puñcai Ilakkaipaṭi piṟacātamu-

⟨59⟩ talāṉa cakala cuvantira cuvāmiya-

⟨60⟩ ṅkaḷum Aṉupavittukko-

⟨61⟩ ṇṭu Avaravaṟku koyil tuṟaikku-

⟨62⟩ ṇṭāṉa Ūḻiyaṅkaḷum ceytu mu-

⟨63⟩ ṭittukkoṇṭu Intappaṭikkup

⟨64⟩ puttira ⟨⟨puttira⟩⟩ pārampariyamākacca-

⟨65⟩ nti(rā)titta varaiyum Aṉupavittuk-

⟨66⟩ koṇṭuvarakkaṭava(rā)kavum

Apparatus

⟨15⟩ line 15 • This line has been squeezed between lines 14 and 16. Probably it was by mistake left out and later inserted.

Bibliography

Digital edition of SII 28.1 by Sundaram 2010 converted to DHARMA conventions by Emmanuel Francis.

Primary

[SII] Sundaram, J. 2010. South Indian inscriptions. Volume XXVIII: inscriptions copied during the year 1913. South Indian Inscriptions 28. New Delhi: Archaeological survey of India (Director General). Pages 1–4, item 1.