SII 12.247: original edition by V. Venkatasubba Ayyar

Version: (5e30cca), last modified (0ec4724).

Edition

⟨1⟩ svasti śrī [||] sakalabhuvanacakravarttinā kāṭhakakulatilakakarṇāṭharājamānamarddanena coḷakulakamalākaradivākareṇa pāṇḍyarāyasthāpanāsūtradhāreṇa sakalaguṇagaṇaratnā-

⟨2⟩ kareṇa samastajanopakaraṇībhūtasāmrājyasaṁpadā sa(rasa)sāhityasāṃyā trikeṇa bharatārṇavakarṇadhāreṇa pavitrakīrttinā kanakasabhāpatināthacara ṇāravindamadhukarā-

⟨3⟩ yamānena sarvajña khaṭgamallena kalyāṇavyomaraṃge niratiśayaparānaṃdarūpeṇa nṛtyaNvāme bhāge himādrerduhitari satataM vīkṣya vīkṣya sthitāyāM | śrīmaTbhūbhogajāta(ṃ)

⟨4⟩ niravadhikamahābhaktiniṣyaṃdapūrṇandevaścaṃdrārddhamauliścirammavatu jagatpālane jāgarūkaṃ || ⟨1⟩ AvanyavanasaMbhavakṣitipatiḥ svanāmnākaroddha(n)airjitakaverajā viṣayavīrabhogārjitaiḥ

⟨5⟩ sumerumiva gopuraṃ kanakasaṃsadaḥ prāgdiśi (kṣa)¿a? (ttri)daśamaṇḍhalimakuṭa koṭi saṃghaṭṭitaṃ || ⟨2⟩ saptadvīpajayārjitena vasunā śrīkhaḍgamallo nṛpassaptāṃ bhonidhivīci(laṃghana) kalājaṃghāla

⟨6⟩ kīrtikramaḥ | śaMbhorādinaṭasya saptabhuvanakṣemaṃkarasyākaroT tārAcakrataraṃ gamūlaśikharaM (śrīgopuraM kāmadaṃ) || ⟨3⟩ vyāptaṃ devaissamastai ssadasi naṭapateḥ gopuraṁ sa vyadhatta kṣoṇīrakṣābhijātassa-

⟨7⟩ kalaguṇanidhiḥ kāṭhakakṣoṇipālaḥ Ānīya prāṇabhājānnayanaviṣayatā (ndrāvayaN) saptabhūmivyājāT saptyaiva lokānadhikammalayā prauḍamūrtyā svakīrtyā || ⟨4⟩ prācyānāskandya bhūpāN pra-

⟨8⟩ tivihitatulārohaṇastaddhanaughaiḥ rājā niśśaṁkamallaḥ pratibhaṭanihitaiḥ svarṇa bhārairudāraiḥ nṛttāsaktasya nityaṃ sadasi girisutāsākṣike caṃdra mauleḥ prāgbhāgaṃ ⌈-

⟨9⟩ gopurasya pratibhaṭamakarottṛuṭyato bhāstarasya || ⟨5⟩ bhayacakitamavācyāM potamāro-

⟨10⟩ pya coḷaṃ sthiramatiratirūḍa stasya vittaistulāyāṃ Atanuta ramaṇīyaṃ bhāgamebhi ssuvarṇai stribhuvananṛpanātho dakṣiṇaṃ gopurasya || ⟨6⟩ karṇāṭa munmathya diśi pratīcyāṁ tadvitta nirvi-

⟨11⟩ ttatulādhirohaḥ hemnātanottena krapāṇamal⟨l⟩o bhāgaṃpra-

⟨12⟩ tīcyāṁ haragopurasya || ⟨7⟩ AindrāN kṣoṇipatīnvijitya sahasā sainyai rudicyāṁ raṇe vīrastatprahitairupāyana(dha)naiḥ kṛ-

⟨13⟩ tvā tulārohaṇaṃ śrīmaTdabhrasabhāpatervyatanuta śrīgopurasyottaraṃ bhāgaṁ tatkanakaistaṭittatimiva śrīkhaḍgamallo nṛpaḥ || ⟨8⟩ samakuṭamabhiṣekaṃ gopuraikādhirājye vyadhita ki-

⟨14⟩ la sabhāyāmīśiturgopurasya [|] AvanipatikirīṭairāhṛtairhemakuṃbhāN vyaracayadatulaśrīḥ śrīmahārājasiṁhaḥ || ⟨9⟩ drākṣārāmasvayaṃbhū (dṛu�)hacara (dha)va⟨l⟩aikāmrakaśvetajaṃbhūśrīvīrasthāna-

⟨15⟩ coḷakṣitivaramadhurākāḷahastyādikeṣu [|] prādāT bhūbhogajāto makaraśikharitaṁ toraṇaṃ kalpavṛkṣaṃ ḍoḷiṃ muttābhidhānaṃ tripuravijayine bhadrapiṭhantu haimaṃ || ⟨10⟩ jāto jīyamahī-

⟨16⟩ paterguṇanidheḥ śrī śīlavatyāṃ suto rājñyāṃ puṇyanidheravanyava⟨na⟩ jassarvajñatāyāḥ padaṃ [|] Etatāñcanaraṃganāṭyanaṭanānaṃdollasatpārvatīvātsa lyārjitanirmalaśṛtamahā-

⟨17⟩ lakṣmīssamastaṁ vyadhāT || ⟨11⟩ raṃgāTdabhrasabhāpaterviracitaṃ tatpaścime diṃmukhe sthānaṁ śāśvatamādarānmarakatākārasya gaurīpateḥ [|] kṣoṇīpālanajātabhūmi patinā śrīkāṭha kaina svayaṃ bhātye-

⟨18⟩ tatpariveṣṭitaṁ viyadaho tāpiṃcchagucchāyitaṃ || svasti maṃgaḷmahā śrī śrī [||]

Apparatus

⟨5⟩ (laṃghana) • The Telugu copy reads lāghava.

⟨6⟩ (śrīgopuraM kāmadaṃ) • The same copy reads saptasthalaṁ gopuraM.

⟨7⟩ (ndrāvayaN) • The same copy reads kārayaN here.

⟨10⟩ °rūḍas • The same copy reads ºcaṃḍaḥ.⟨10⟩ stribhuvananṛpanātho • See No. 246 above.

⟨16⟩ nidhe • The Telugu copy reads phalai for nidhe.

Commentary

⟨5⟩ samghaṭṭitaṃ. An additional verse is given here in the Telugu version of this inscription. It reads:— tumgaissemdriya ṣaṣṭa hayadharttaṭṭa koṇatatvadvayam tārāyāma bhujatra yodaśa śaśidvamdvāmśabhāgamtayā(ḥ) khamḍam sātvi kāśyā gāram vṛṣapate(ḥ) śrīkhaḍgamal lovyadhānmātrā khamḍa{ma}mudāravimda bhavanam śrīgopuram kāmadam ||

⟨11⟩ This line begins in the middle.

Bibliography

Digital edition of SII 12.247 by Venkatasubba Ayyar 1943 converted to DHARMA conventions by Emmanuel Francis.

Primary

[SII] Venkatasubba Ayyar, V. 1943. South Indian inscriptions. Volume XII: The Pallavas (with introductory notes in English). South Indian Inscriptions 12. Madras: Government Press. Pages 154–156, item 247.

Notes

  1. 1. A.R. No. 202 of 1905.

  2. 2. A.R. No. 197 of 1905.

  3. 3. Niśśaṅkapratāpa was the title of the Hoysaḷa kings Ballāḷa II (A.R. Nos. 123 and 126 of 1913), Vīra-Narasiṁha (No. 116 of 1913) and Sōmēśvara (No. 519 of 1912) with the latter two of whom Kōpperuñjiṅga came into conflict. The title Niśśaṅkamalla is also fourd in a record from Tiruvaṇṇāmalai (A.R. No. 480 of 1902). It is, however, not cloar whether it has any reference to the contemporary ruler of Ceyion with the same name. But it may be mentioned that Parākrama-Bāhu. king of Īḻam sided with Kōpperuñjiṅga I in the latter’s attempt to imprison the Chōḷa monarch (Ep. Ind. Vol. VII, p. 168).

  4. 4. The south, west and north gopuras here were built by Kopperuñjiṅgadēva I, Jaṭāvarman Sundara-Pāṇḍya I and Kṛisḥṇadēvarāya respectively.

  5. 5. The mention of Madura indicates Kōpperuñjiṅgas friendly relationship with the Pāṇḍyas.