No. 120. (A.R. No. 286 of 1921). ON THE SAME WALLS.

Version: (2ce46a2), last modified (0ec4724).

Edition

⟨1⟩ svasti śrīḥ [||] Etat trailokyabhūpālamaulimāṇikkamaṇḍanaM [|] śrīmaT gonarasiṁhasya khaṭgamallasya śāsanam || tribhuvanabhūpāḷanāyakassamastabhuvana bhūpaticūḍāmaṇi pādapiṭhapratiṣṭhitapādapaṁkajaścoḷapratiṣṭhācāryyaḥ pāṇḍyamaṇḍaladaṇḍadharastoṇḍīramaṇḍalapuṇḍarīkamārttā-

⟨2⟩ ṇḍaḥ karṇṇāṭārṇṇavakuMbhasaMbhavaḥ Āndhrasindhumandhācalaścedirājagiridurgganighāta bheribhāṁkāraḥ pararājaghaṭṭanagharaṭṭaḥ paragaṇḍakaṇṭhīrava⟨gaṇḍa⟩pheruṇḍacaṇḍa mārutaḥ Abhimānatuṁgassaṁgrāmarāmaḥ A(sahāya) (vī)ra Āhavadhīro bharatamallo bhāratamallaḥ

⟨3⟩ khaḍgamallaḥ pallavakulapārijātaḥ kāṭavakulacūḍāmaṇiravanipālanajāto maṁgalanila yo viravino(da)styāgavin(o)do gaṇḍabhaṇḍāraluṇṭākaḥ pararājāntaḥpura bandikārassāhityaratnākaro mallāpuri-

⟨4⟩ vallabhaḥ kāñcīpurīkāntaḥ kāberīkāmukaḥ kṣīrāpagādakṣiṇa nāyakaḥ peṇṇānadīnāthaḥ kanakasabhāpatisabhāsarvakāryyasa(rva)kālanirvāhako gopṛthusiṁha mahārājassakalabhuvanacakravartti nṛtteśvarāya

⟨5⟩ puragopurasālapūjā mācandratāramavilāntu dadau vidhātuM [|] toṇḍīra maṇḍalamahītala rājarājakhyāta nnadīnjanapadaṁ karavāḷamallaḥ [||] śrīkhaḍgamalle jagade kavīre bhoktuṁ

⟨6⟩ karagrāhiṇi bhūtadhātriM [|] kāñcīhṛtā kaMpitamaṁgadeśairmmadhyotibhugnaśca litoḷakā{ṅ}ntaḥ || kopperuñciṅkaṉ Olai [*] Āṟṟūr Ūravar kaṇṭu viṭu tantatāvatu

⟨7⟩ svasti śrī

⟨8⟩ Āṟṟūr Ūravarkku

⟨9⟩ niṉaippu [|]

⟨10⟩ taṅkaḷūr Aiñcāvatu Āṭimāsamutal Āḷuṭaiyanāyaṉārkkut tevatāṉamāka

⟨11⟩ Aṉaittāyaṅkaḷum Uṭpaṭa tevar tirumukam kuṭuttaruḷiṉapaṭiye Ūr kāvalppe(r)

⟨12⟩ koḷḷum kāvalppeṟu nīkki nāṅkaḷ koḷḷakkaṭava Arippāṭikāval

⟨13⟩ Āḷuṭaiyanāyaṉārkku nirvārttuk kuṭuttom [|] Ippaṭikkut taṅkaḷūril

⟨14⟩ koyilile kalluveṭṭivittuk koḷvate [|] Ivai nilakaṅkaraya ṉeḻuttu Eṉṟu

⟨15⟩ piḷḷaiyār pañcanativāṇaṉāṉa nilakaṅkarayar śāsaṉappaṭi kalveṭṭiyatu poṉ

Apparatus

⟨2⟩ bharatamallo • In the Tiruvaṇṇāmalai inscription he is styled paratamvallaperumāḷ (A.R. No. 480 of 1902).

Bibliography

Digital edition of SII 12.120 by Venkatasubba Ayyar 1943 converted to DHARMA conventions by Emmanuel Francis.

Primary

[SII] Venkatasubba Ayyar, V. 1943. South Indian inscriptions. Volume XII: The Pallavas (with introductory notes in English). South Indian Inscriptions 12. Madras: Government Press. Pages 58–59, item 120.

Notes

  1. 1. [This refers perhaps to Gaṇḍapeṇḍāra - Ed].

  2. 2. cf. Mallai-vēndaṉ in No. 128 below.

  3. 3. cf. Kāñchī-Nāyaka in a record from Tirupati.

  4. 4. A.R. No. 2 of 1911.

  5. 5. A.R. No. 4 of 1911.

  6. 6. A.R. No. 306 of 1909.

  7. 7. No. 212 below.

  8. 8. A.R. Nos. 3, 5 and 11 of 1911.