SII 12.120: original edition by V. Venkatasubba Ayyar

Version: (03e8a43), last modified (0ec4724).

Edition

⟨1⟩ svasti śrīḥ [||] Etat trailokyabhūpālamaulimāṇikkamaṇḍanaM [|] śrīmaT gonarasiṁhasya khaṭgamallasya śāsanam || tribhuvanabhūpāḷanāyakassamastabhuvana bhūpaticūḍāmaṇi pādapiṭhapratiṣṭhitapādapaṁkajaścoḷapratiṣṭhācāryyaḥ pāṇḍyamaṇḍaladaṇḍadharastoṇḍīramaṇḍalapuṇḍarīkamārttā-

⟨2⟩ ṇḍaḥ karṇṇāṭārṇṇavakuMbhasaMbhavaḥ Āndhrasindhumandhācalaścedirājagiridurgganighāta bheribhāṁkāraḥ pararājaghaṭṭanagharaṭṭaḥ paragaṇḍakaṇṭhīrava⟨gaṇḍa⟩pheruṇḍacaṇḍa mārutaḥ Abhimānatuṁgassaṁgrāmarāmaḥ A(sahāya) (vī)ra Āhavadhīro bharatamallo bhāratamallaḥ

⟨3⟩ khaḍgamallaḥ pallavakulapārijātaḥ kāṭavakulacūḍāmaṇiravanipālanajāto maṁgalanila yo viravino(da)styāgavin(o)do gaṇḍabhaṇḍāraluṇṭākaḥ pararājāntaḥpura bandikārassāhityaratnākaro mallāpuri-

⟨4⟩ vallabhaḥ kāñcīpurīkāntaḥ kāberīkāmukaḥ kṣīrāpagādakṣiṇa nāyakaḥ peṇṇānadīnāthaḥ kanakasabhāpatisabhāsarvakāryyasa(rva)kālanirvāhako gopṛthusiṁha mahārājassakalabhuvanacakravartti nṛtteśvarāya

⟨5⟩ puragopurasālapūjā mācandratāramavilāntu dadau vidhātuM [|] toṇḍīra maṇḍalamahītala rājarājakhyāta nnadīnjanapadaṁ karavāḷamallaḥ [||] śrīkhaḍgamalle jagade kavīre bhoktuṁ

⟨6⟩ karagrāhiṇi bhūtadhātriM [|] kāñcīhṛtā kaMpitamaṁgadeśairmmadhyotibhugnaśca litoḷakā{ṅ}ntaḥ || kopperuñciṅkaṉ Olai [*] Āṟṟūr Ūravar kaṇṭu viṭu tantatāvatu

⟨7⟩ svasti śrī

⟨8⟩ Āṟṟūr Ūravarkku

⟨9⟩ niṉaippu [|]

⟨10⟩ taṅkaḷūr Aiñcāvatu Āṭimāsamutal Āḷuṭaiyanāyaṉārkkut tevatāṉamāka

⟨11⟩ Aṉaittāyaṅkaḷum Uṭpaṭa tevar tirumukam kuṭuttaruḷiṉapaṭiye Ūr kāvalppe(r)

⟨12⟩ koḷḷum kāvalppeṟu nīkki nāṅkaḷ koḷḷakkaṭava Arippāṭikāval

⟨13⟩ Āḷuṭaiyanāyaṉārkku nirvārttuk kuṭuttom [|] Ippaṭikkut taṅkaḷūril

⟨14⟩ koyilile kalluveṭṭivittuk koḷvate [|] Ivai nilakaṅkaraya ṉeḻuttu Eṉṟu

⟨15⟩ piḷḷaiyār pañcanativāṇaṉāṉa nilakaṅkarayar śāsaṉappaṭi kalveṭṭiyatu poṉ

Apparatus

⟨2⟩ bharatamalloIn the Tiruvaṇṇāmalai inscription he is styled paratamvallaperumāḷ (A.R. No. 480 of 1902).

Bibliography

Digital edition of SII 12.120 by Venkatasubba Ayyar 1943 converted to DHARMA conventions by Emmanuel Francis.

Primary

[SII] Venkatasubba Ayyar, V. 1943. South Indian inscriptions. Volume XII: The Pallavas (with introductory notes in English). South Indian Inscriptions 12. Madras: Government Press. Pages 58–59, item 120.

Notes

  1. 1. [This refers perhaps to Gaṇḍapeṇḍāra - Ed].

  2. 2. cf. Mallai-vēndaṉ in No. 128 below.

  3. 3. cf. Kāñchī-Nāyaka in a record from Tirupati.

  4. 4. A.R. No. 2 of 1911.

  5. 5. A.R. No. 4 of 1911.

  6. 6. A.R. No. 306 of 1909.

  7. 7. No. 212 below.

  8. 8. A.R. Nos. 3, 5 and 11 of 1911.