SII 5.1: original edition by H. Krishna Sastri – No. 1. (A.R. No. 452 of 1893). ON A STONE PILLAR SET UP BEHIND THE SHRINE OF THE BHAVANARAYANA TEMPLE AT SARPAVARAM, COCANADA TALUK, GODAVARI DISTRICT.

Editor: Emmanuel Francis.

Identifier: DHARMA_INSSIIv05p1i0001.

Hand description:

Language: Sanskrit.

Repository: South Indian Inscriptions (Original Edition) (south-indian-inscriptions).

Version: (97de750), last modified (9e6327a).

Edition

⟨Face A⟩ ⟨1⟩ śrīpīṭhaṁ garuḍaṁ ⟨2⟩ turaṁgamahanū⟨3⟩maṁtau lasatkaṁcu⟨4⟩kaṁ haimaṁ (kā)kuḷanā⟨5⟩yakā(ya kṛ)tavāN ⟨6⟩ hṛdyaṁ (ca bṛṁ)dāva⟨7⟩naṁ gogga(kṣmāpa)tinaṁda⟨8⟩nō vijayatāṁ gau⟨9⟩rāṁbikāgarbhabhū rā⟨10⟩masyāpi ca mallanasya sa⟨11⟩hajō dēvakṣamāva⟨12⟩llabhaḥ || ⟨1⟩ komaragirisamu⟨13⟩dramakarōdakhanacchi⟨14⟩vakṛṣṇarāyanāmā⟨15⟩ṁkaṁ | goggakṣmāpatita⟨16⟩nayō dēva⟨ḥ⟩ svasvāmi⟨17⟩bhaktimākhyātu⟨18⟩|| ⟨2⟩ muṁjalūru(ri)⟨19⟩ti yanya janmabhū rā⟨20⟩malakṣmaṇaniśāṁta⟨21⟩matra saḥ | dēvabhūbhṛda⟨22⟩karōddhiraṇmayaṁ naṁ⟨23⟩dinaṁ peḍanaśaṁkarasya ⟨24⟩ ca || ⟨3⟩ dēvasya maṁtrī ⟨25⟩ jagadēkamitraṁ ⟨26⟩ māca⟨Face B: On another face.⟩⟨27⟩prabhurmardita⟨28⟩vairivīraḥ | dānē ⟨29⟩ dayāyāma⟨30⟩pi viṣṇubhaktau yu⟨31⟩ddhēpvivā(sī)tparama⟨32⟩ssahāyaḥ || ⟨4⟩ tura⟨33⟩ṁgamau cāmara⟨34⟩dhāriṇībhīrmā(r)kka⟨35⟩ṁḍamailārakaya⟨36⟩ssa maṁtrī [|] prā⟨37⟩dāt purē rāja⟨38⟩mahēṁdranā⟨39⟩mni pratikriyā ⟨40⟩ goggayadēvabhū⟨41⟩tyai | ⟨5⟩ śākē caṁdrākṣi⟨42⟩rāmāvanibhiru⟨43⟩vacitē māsi cā⟨44⟩ṣāḍhanāmanyēkā⟨45⟩dasyāṁ sitāyā⟨46⟩masitayuji ⟨47⟩ mudā bhāvanā⟨48⟩rāyaṇāya | ⟨49⟩ krītvā kālārgha⟨50⟩tassarppapuravasa⟨51⟩tayēdācchubhā⟨52⟩rāmamēkaṁ (sa)⟨Face C: On another face.⟩⟨53⟩dbhṛtyastasya vṛ⟨54⟩dhyai komaragi{ṁ}⟨55⟩rivibhōrgogga⟨56⟩yādhīśadēvaḥ || 6⟩ ⟨57⟩ bṛṁdāvanāva⟨58⟩(na)kṛtē {|} vṛttiṁ pu⟨59⟩ruṣōttamā⟨60⟩ya ca kṣētraṁ [|] ⟨61⟩ goggayadēva⟨ḥ⟩ ⟨62⟩ prādita kālō⟨63⟩citamūlyaka⟨64⟩lpitā(ṁ) khā{ṁ}⟨65⟩rīṁ | ⟨7⟩ viharaṇa⟨66⟩(gi)rēḥ purastā⟨67⟩dajayadyaḥ prā⟨68⟩ṁśu gajapatē⟨ḥ⟩ ⟨69⟩ sainyaṁ | praṇamati ⟨70⟩ goggaya⟨71⟩dēvassō⟨72⟩yaṁ dharmmaikaśā⟨73⟩sanāN bhūrpā ⟨74⟩ | ⟨8⟩ gōpāḷakavinā ⟨75⟩ prōktaṁ kavirājī⟨76⟩vabhānunā [|] ⟨Face D: On another face.⟩ ⟨77⟩ dīvyādgoggayadēva⟨78⟩sya śāsanaṁ dharmmaśā⟨79⟩sanaṁ (|) ⟨9⟩

Apparatus

Commentary

Face B. On the top of this face is engraved the symbol of a discus on a pedestal.

Face C. The symbol of the conch is similarly engraved on this face.

Bibliography

Digital edition of SII 5.1 (ARIE/1893-1894/A/1893/452) by Krishna Sastri 1925 converted to DHARMA conventions by Emmanuel Francis.

Primary

[SII] Krishna Sastri, H. 1925. South-Indian inscriptions (texts). Volume V: Miscellaneous inscriptions from the Tamil, Malayalam, Telugu and Kannada countries. South Indian Inscriptions 5. Madras: Government Press. Pages 1–2, item 1.