SII 1.22: original edition by Eugen Hultzsch

Version: (5e30cca), last modified (0ec4724).

Edition

⟨1⟩ śrīmatotyantakāmasya

⟨2⟩ dviṣaddarppāpahāriṇaḥ [|] śrīni-

⟨3⟩ dheḥ kāmarāgasya harārādhanasaṁgi-

⟨4⟩ naḥ || [1] Abhiṣekajalāpūrṇṇe citraratnāṁ-

⟨5⟩ bujākare [|] Āste viśāle sumukhaḥ śirassara-

⟨6⟩ si śaṁkaraḥ || [2] tenedaṁ kāritaṁ śambhorbhava-

⟨7⟩ naṁ bhūtaye bhuvaḥ [|] kailāsamandaranibhaṁ bhūbhṛtāṁ

⟨8⟩ mūrdhni tiṣṭhatā || [3] bhaktiprahveṇa manasā bhava⟨ṁ⟩ bhūṣaṇa-

⟨9⟩ līlayā [|] doṣṇā ca yo bhuvandhatte jīyātsa śrībharaści-

⟨10⟩ ram· || [4] Atiraṇacaṇḍaḥ patiravanibhujāmatira-

⟨11⟩ ṇacaṇḍeśvaramidamakarot· [|] Iha giritanayāgu-

⟨12⟩ hagaṇasahito niyatakṛtaratirbhavatu paśupatiḥ || [5]

⟨13⟩ gurvvīmīśānabhaktiṁ śriyamatiśayinīṁ durvvahaṁ bhāramurvvyā nissā-

⟨14⟩ mānyañca dānaṁ samamatiraṇacaṇḍā(khya)yā yo (bi)bhartti [|] sthāne

⟨15⟩ nirmmāpitesminviditaraṇajaya(khyātinā) tena bharttā bhūtānā-

⟨16⟩ maṣṭamūrttiścirama(tiraṇacaṇḍe)śvare yātu niṣṭhām· || [6] || svasti || ||

Bibliography

Digital edition of SII 1.22 by Hultzsch 1890 converted to DHARMA conventions by Emmanuel Francis.

Primary

[SII] Hultzsch, Eugen Julius Theodor. 1890. South-Indian inscriptions, Tamil and Sanskrit, from stone and copper-plate edicts at Mamallapuram, Kanchipuram, in the North Arcot district, and other parts of the Madras Presidency, chiefly collected in 1886-87. Volume I. South Indian Inscriptions 1. Madras: Government Press. Page 8, item 22.