Teṉkāci, Viśvanāthasvāmin temple, pillar inscription of Arikesarin Parakrama Pāṇḍya

Editor: Emmanuel Francis.

Identifier: DHARMA_INSPandya01007.

Hand description:

Languages: Sanskrit, Tamil.

Repository: Pāṇḍya (tfa-pandya-epigraphy).

Version: (6f16750), last modified (c9c7409).

Edition

⟨Face A: East Face⟩ ⟨1⟩ śubham astu

I. Anuṣṭubh

sandhāryam etaṭ satataṃ

a

samasta⟨2⟩-sura-maulibhiḥ |

b

śāsanaṃ viśvanāthasya

c

saM⟨3⟩(bho) ⟨r⟩jjayati śāśvataM |

d

śakabdaM Āyirattu muṉ⟨4⟩ṉūṟṟu Eṇpattu nāliṉ mēṟ cellā niṉṟa ⟨5⟩ svasti śrī kojaṭilavarmmar-āna tribhuvanaccakrava⟨6⟩rtikaḷ perumāḷ Arikesaridevar Eṉṟu tiru-⟨7⟩nāmam Uṭaiya poṉṉiṉ perumāḷ ⟨8⟩ parākrama-pāṇḍyadevar Irunt-aruḷiya Iṭat⟨9⟩tukku yāṇṭu muppattu oṉṟāvatiṉ Etir Oṉ⟨10⟩patāvatu mithuna-nāyaṟṟu Irupatt’ eṭṭān tiya⟨11⟩tiyum Apara-pakṣattu trayodaśiyum śukra-vāramum ⟨12⟩ peṟṟa namm-uṭaiya Irunt-aruḷiya Iṭattiṉ tiru-nāḷ ⟨13⟩ Āṉa mṛgaśīrṣattu nāḷ

janamum patiṉ eṭṭu nāṭṭu ve⟨14⟩ḷḷāḻarum Iraṇṭu pattirivaḻiyum maṟṟum Añcu vakai ⟨15⟩ paṭṭa parikaramuṅ kūṭi-(k) kaṟpitta kāriyam āvatu

Uṭaiyā⟨r⟩ ⟨16⟩ viśvathaN Ut=tara-kāśiyil eḻunt-aruḷi Irun⟨17⟩ta civālayam jīrṇamākaiyālē teṉṉāri⟨18⟩-nāṭṭu ccitrana Ut=tara-tīrattilē namakku dakṣi⟨19⟩ṇa-kāśi-y-āka Ālaiyañ ceytu tara vēṇum ⟨20⟩ Eṉṟu Eṅkaḷ-uṭaiya karttar perumāḷ Arikēsari⟨21⟩-devar Eṉṟu tiru-nāmam-uṭaiya poṉṉiṉ peru⟨22⟩māḷ parākrama-pāṇḍya-devar Irunt-aruḷiya Iṭa⟨23⟩ttiṉ Uṭaṉē (sva)pnattilē tiruvuḷḷam paṟṟi A⟨24⟩ruḷukaiyālē muṉṉāḷ śakābdaM Āyirattu muṉ⟨25⟩ṉūṟṟu Aṟupatt’ eṭṭiṉ mēl ṛṣabha-ñāyaṟṟu⟨26⟩-p pattān tiyatiyum pūrva-pakṣattu daśamiyum śukra⟨27⟩-vāramum peṟṟa Uttirattu nāḷ mīṉa-muhurttam-ā⟨28⟩ka

  • karṣaṇaiyum ceytu
  • dakṣiṇa-kāśi-y-āka-t ti⟨29⟩ruppaṭaivīṭum Uṇṭu Ākki
  • Uṭaiyā(r) ⟨30⟩ viśvathaṉaiyum nācciyār Ulakamuḻut-u⟨31⟩ṭaiya nācciyāraiyum pratiṣṭhittu
Iṉ-ṉāya⟨32⟩ṉārkku-t tiru-k-kōyil Upānādi stūpy-a⟨33⟩n=tam ākavum
  • Arddha-maṇḍapam Iṭaināḻikai ⟨34⟩ mahā-maṇḍapam so(pā)nam Āvaraṇa-go⟨35⟩purādikaḷun tiru-p-paṇi ceytu
  • nācciyār ⟨36⟩ Ulakamuḻut-uṭaiya nācciyārkkun ti⟨37⟩ru-k-kōyilum Āvaraṇamuṅ kuṟaivaṟa tiru⟨38⟩-p-paṇiyuñ ceytu
  • gopuramum āraMbhittu
  • ⟨39⟩ sahasra-liṃgālayamum śakti-pīṭhālayamum ⟨40⟩ ceytu
  • ṛṣabha-devar mutal-āka Uḷḷa pari⟨41⟩vāra-nāyaṉmāraiyum pratiṣṭhittu
  • sahasra⟨42⟩-liṃgamum śakti-pīṭhamum pratiṣṭhittu
  • Arikēsari⟨43⟩-naṅkai Eṉṟu tiru-nāmam-uṭaiya piṭāriyai⟨44⟩yum pratiṣṭhittu
piṭāri-kōyilum mēlai Añ⟨45⟩cān tiru-vītiyil Arikēsari-p piḷḷaiyār tiru⟨Face B: North Face⟩⟨46⟩-k-kōyilum Āṟāṭṭu maṇṭapamum ⟨47⟩ veccamutu maṇṭamum maṟṟum ik⟨48⟩-kōyilkaḷil-uḷḷa tiruppaṇikaḷum ⟨49⟩ mahā-gopuramum Eṅkaḷ karttar Iru⟨50⟩nt-aruḷiya Iṭam muṉṉāḷ Iraṇṭā⟨51⟩vatiṉ Etir Iru-patt’ iraṇṭāvatu vai⟨52⟩kāci-mātan tuṭaṅki muppattu Oṉṟā⟨53⟩vatiṉ Etir Oṉpatāvatu varai patiṉ ē⟨54⟩ḻu varṣattukk-uḷḷu-t tiru-p-paṇi ceytu ni⟨55⟩ṟai vēṟṟiṉa Itu māṉuṣamalla dai⟨56⟩vīkam eṉṟu Ellārum a(ṟi)ntu koḷ⟨57⟩ḷavum Eṅkaḷ-uṭaiya karttar Irunt-aruḷi⟨58⟩ya Iṭam tiruvuḷḷam paṟṟiyaruḷa nāṅka⟨59⟩ḷum karṣaṇai tuṭaṅki Inta-t tiru-p-pa⟨60⟩ṇi y-ellāṅ kūṭa-c ceykaiyuñ ⟨61⟩ ceytu Eṅkaḷ Irunt-aruḷiya Iṭam I⟨62⟩ṉ-ṉāyaṉārkkum nāccimārkkum maṟṟ-u⟨63⟩ḷḷa (n)āyaṉmārkkum pūṅkattu⟨64⟩kku vēṇṭum Aṉaittu-k kotti⟨65⟩l-uḷḷaraiyuṅ kaṟpittu tiru-v-āpara⟨66⟩ṇamum parikala-pariśchihnamuṅ kuṭuttu ⟨67⟩jaiyu kuṟaivuṟa naṭatti māci-mā⟨68⟩tattil mahattunāḷ tīrttham-āka naṭantu ⟨69⟩ pōtukiṟa tiru-nāḷu naṭatti pūjai⟨70⟩kku vēṇṭum Amutu-paṭi kaṟi-y-amutu ⟨71⟩ cāttu-p-paṭi kaṟpūram kuṅkumam paṉ⟨72⟩nīr tiru-mālai tiru-p-parivaṭṭam tiru-vi⟨73⟩ḷakku Uṭpaṭṭa pala vakaikkum maṟṟu⟨74⟩m vēṇṭum nityanaimittikaṅkaḷuk⟨75⟩kum tēvatāṉam-āka viṭṭa teṉṉāri⟨76⟩-nāṭṭu-t teṉkāciyum Ilañci kuṉṟa⟨77⟩kkuṭi puliyūr pāṭṭa-k-kuṟucci vīra-pā⟨78⟩ṇṭiya-nallūr Uḷḷiṭṭa paṟṟum nal⟨79⟩lūrppaṟṟil tañcāvūr kāṭēṟṟivaḷ⟨80⟩(ḷai) muṭṭam paṉṟimuṭṭam taṇṇa⟨81⟩pai kaṟṟucceṟṟai Uḷḷiṭṭa maṟṟum ⟨82⟩ kuṟumaṟai nāṭṭuttuvaraṅkāṭum Iṭai⟨83⟩tavaṇaiyum kākkuṭi-nāṭṭu māṉanilai⟨84⟩nallūril Akavayalil naṭuvil-t-talai kū⟨85⟩ṟṟil viṭṭa paṟṟum Ippaṟṟil teṉkarai⟨86⟩kāri-kuṟicci piḷḷaiyār-kuḷam Uḷḷiṭṭa pa⟨87⟩ṟṟum Āka Ip-paṟṟukkaḷum viṭṭu Ivai nī⟨88⟩ṅkal-āka Itukku muṉpu kuḷamuṅkālum ⟨89⟩ Aṇaiyum Aṉṟi vaṉkāṭāy-k kiṭan⟨90⟩ta kāṭukaḷilē pala Iṭattilum Ērvai …

Apparatus

⟨90⟩ Ērvai … • TAS: “The rest of the inscription is omitted in the transcript, as it is not of great importance to the history attempted in the earlier pages.”

Bibliography

Edited in Gopinatha Rao [1908] 1988, with English translation (TAS 1.6.4).

This digital edition by Emmanuel Francis, based on Gopinatha Rao [1908] 1988.

Primary

[TAS] Gopinatha Rao, T. A. [1908] 1988. Travancore archaeological series: Volume I. Reprint. Trivandrum: Government of Kerala. Pages 155–158.

Secondary

Pierdominici Leão, David. 2025. Breaking the crown of Indra: the Pāṇḍyas and their dynastic identity in the South Indian context. Leiden, Pays-Bas. Pages 229–230.