Putukkōṭṭai plates of Śrivallabha and Varatuṅgarāma Pāṇdya, Śaka year 1505

Editor: Emmanuel Francis.

Identifier: DHARMA_INSPandya01004.

Hand description:

Language: Sanskrit.

Repository: Pāṇḍya (tfa-pandya-epigraphy).

Version: (6f16750), last modified (abf8c4e).

Edition

⟨Page 1r⟩

⟨Page 1v⟩⟨top: 1 ⟨1v1=1⟩ śubham astu

śrī-gaṇādhipataye ⟨1v2=2⟩ namaḥ |

I. Śārdūlavikrīḍita

lakṣṃī-vallabha-nābhi-janma-naḷinaM ⟨1v3=3⟩ yasye ritaM janmabhūs

a

saṃkalpas sacarācarañ ja⟨1v4=4⟩gad idaṃ vāṇī ca sākṣāt tray¿i?⟨ī⟩ |

b

Akalpaḥ kalaśī ⟨1v5=5⟩ jaṭāḥ kamalinī bījāvalī valkalaM

c

jyotiḥ ⟨1v6=6⟩ puṣyatu viṣvagānam idaṃ bhadrāṇi bhūyāṃ[si] ⟨1v7=7⟩ vaḥ |

d
II. Śārdūlavikrīḍita

śeṣorasthalaśāyi dāritamahānī⟨1v8=8⟩lāśmaraśmiyā¿chś?⟨cch⟩avi

a

kṣ¡i!⟨ī⟩rodapratibiMbitāM⟨1v9=9⟩baratalaśrīcāru yad rājate |

b

sve¿chś?⟨cch⟩ā-mātra⟨1v10=10⟩-vikalpita-tribhuvana-sthānopasarggodayaM

c

⟨1v11=11⟩ tejas ta¡T!⟨d⟩ dyumaṇīndu-netra-maniśaM bhadrāṇi pu⟨1v12=12⟩ṣṇātu vaḥ |

d
III. Śārdūlavikrīḍita

...

ab

...

cd
IV. Upajāti

...

ab

...

cd
V. Anuṣṭubh

...

ab

...

cd
VI. Sragdharā

...

ab

...

cd
VII. Śārdūlavikrīḍita

... ⟨Page 2r⟩⟨left: 2...

ab

...

cd
VIII. Mandākrāntā

...

ab

...

cd
IX. Śālinī

...

ab

... ⟨2r12=39⟩ ...

cd
X. Vasantatilakā

yaT-saMbha⟨2r13=40⟩vo jala-nidhiṃ sura(k)kāryyahetos

a

tu⟨2r14=41⟩lya¿ma?⟨ṃ⟩ mamantha puruṣeṇa purātanena |

b

ka⟨2r15=42⟩ściT samasta-nṛpa-mauli-vibhinna-śiṣṭa-

c

⟨2r16=43⟩-mauli(M) babhañja valayā¡T!⟨d⟩ vala-śāsanasya |

d
XI. Praharṣiṇī

⟨2r17=44⟩ yaj jātaṃ vibudha-pater jjayāya kañciT

a

⟨2r18=45⟩ sandhāyāśara-patir udyataḥ pratasthe |

b

nāgānā⟨2r19=46⟩m adita sahasram artthayitryai

c

dānāMbhas surabhita⟨2r20=47⟩gaṇḍamaṇḍalānāM |

d

...

Apparatus

⟨3⟩ saṃkalpas ⬦ sakalpas TAS.

Bibliography

Edited in Gopinatha Rao [1908] 1988, with English summary and visual documentation (TAS 1.6.1).

This revised edition by Emmanuel Francis, based on Gopinatha Rao [1908] 1988 and visual documentation therein.

Primary

[TAS] Gopinatha Rao, T. A. [1908] 1988. Travancore archaeological series: Volume I. Reprint. Trivandrum: Government of Kerala. Pages 109–144.

Secondary

Pierdominici Leão, David. 2025. Breaking the crown of Indra: the Pāṇḍyas and their dynastic identity in the South Indian context. Leiden, Pays-Bas. Pages 320–331.