Valabhipur Plate of Śīlāditya III, [Valabhī] year 343, dvi-Āṣāḍha ba. ? (only plate 2; fragmentary)

Version: (4052c68), last modified (0faeb6f).

Edition

⟨Page 1r⟩

⟨1⟩ [1 lost line][1 lost line]-

⟨2⟩ […][…]mahārājādhirājaparameśvaracakravarttiśrīdhara[…][…]-

⟨3⟩ […][…]dūraṁ tatpādāravindapravṛttayā nakhamaṇirucā mandākinyeva (ni)tya[…][…]-

⟨4⟩ […][…](dākṣiṇyam ātanvānasya prabaladhava)limnā yaśasāṁ valayena maṇḍitakakubh(ā)[…][…]-

⟨5⟩ […][…]syāṅgajaḥ kṣitipasaṁhater anurāgiṇyāḥ śuciya¿jh?⟨ś⟩oṅśuka(bh)ṛta(ḥ) svayaṁ[…][…]-

⟨6⟩ […][…]caṇḍaripumaṇḍalaṁ maṇḍalāgram ivāvalambamānaḥ śaradi prasabham ākṛṣṭaśilīmu[…][…]-

⟨7⟩ […][…]haṇaḥ pūrvvam eva vividhavarṇṇo⟨j⟩jvalena śrutātiśayenodbhāsitaśravaṇaḥ pu(naḥ) […][…]-

⟨8⟩ […][…]tnakiraṇam avicchinnapradānasalilanivahāvasekavilasannavaśaivalāṅkuram ivāgrapāṇim udvaha[…][…]-

⟨9⟩ […][…]ṣvaktaviśvambharaḥ paramamāheśvaraḥ śrīdhruvasenas tasyāgrajo paramahīpatisparśadoṣanā¿s?⟨ś⟩anadhiyeva […][…]-

⟨10⟩ […][…]cirataracaritagarimaparikalitasakalanarapatir atiprakṛṣṭānurāgarasarabhasavaśīkṛtapra(ṇatasamasta)[…][…]-

⟨11⟩ […][…]malayugalaḥ proddāmodāradorddaṇḍadalitadviṣadvarggadarppaḥ prasarppatpaṭīyaḫpratāpaplo(ṣitāśeṣaśatruva)[…][…]-

⟨12⟩ […][…]sudarśanacakraḥ parihṛtabālakrīḍo nadhaẖkṛtadvijātir ekavikramaprasādhitadharitrī(talo naṅgīkṛtajala)[…][…]-

⟨13⟩ […][…]myagvyavasthāpitavarṇṇāśramācāraḥ pūrvvair apy ūrvvīpatibhis t¿ri?⟨ṛ⟩ṣṇālavalubdhair yyāny apahṛtāni (devabrahmadeyāni)[…][…]-

⟨14⟩ […][…]ṅkalanānumodanābhyāṁ parimuditatribhuvanābhinanditocchritotkṛṣṭadhavaladharmmadhvajapra(kāśitanijavaṅśo) […][…]-

⟨15⟩ […][…]rttitamahoddraṅgādidānavyasanānupajātasantoṣopāttodarakīrttipaṁktiparaṁparādanturitanikhila[…][…]-

⟨16⟩ […][…]mā paramamāheśvaraḥ śrīkharagrahas tasyāgrajanmanaẖ kumudaṣaṇḍaśrīvikāsinyā kalāvataś candri(kayeva kīrtyā)[…][…]-

⟨17⟩ […][…]lepanapiṇḍaśyāmalavindhyaśailavipulapayodharābhogāyāḥ kṣoṇyāḫ patyuḥ śrīśīlādityasya (sūnu)[…][…]-

⟨18⟩ […][…]nakalācakravālaẖ kesa(rīndra)śiśu(r) iva rājalakṣmīm acalavanasthalīm ivālaṅkurvvāṇaḥ śikhaṇḍiketana iva ruci(maccūḍā)[…][…]-

⟨19⟩ […][…]gama Iva pratāpavān ullasatpadmas saṁyuge vidalayann ambhodharān iva paragajān udaya eva tapanabālā[…][…]-

⟨20⟩ […][…] dviṣatāṁ paramamāhe(śvaraḥ) śrīśīlādityaẖ kuśalī sarvvān eva samājñāpayaty astu vas saṁviditaṁ ya[**][2+]yā mā[…][…]-

⟨21⟩ […][…] ḍuḍḍāvihāra(maṇḍalāntarggatā)cāryyabhikṣusthiramatikāritavihāre Ācāryyabhikṣuvimalaguptakāri(tabhāgava)[…][…]-

⟨22⟩ […][…] ḍuḍḍāvihāramaṇḍala(prāveśya)kukkurāṇakagrāmaniviṣṭācāryyabhikṣuvimalaguptakārita(vihāre) […][…]-

⟨23⟩ […][…]bhaiṣajyac(ī)varikādyupayogāya [**][2+]saṃbuddhānāṁ ca bhagavatāṁ buddhānāṁ gandhadhūpapuṣpa[…][…]-

⟨24⟩ […][…]sya khaṇḍasphuṭitapratisaṁskaranārthaṁ surāṣṭreṣu (bāvasanaka)sthalyāṁ (sīhāṇaka)grāmaḥ (sodraṅgaḥ) […][…]-

⟨25⟩ […][…] sotpadyamānaviṣṭikaḥ sarvvarājakīyānām ahastaprakṣepaṇī(yaḥ pūrvva)[…][…]-

⟨26⟩ […][…](saritpa)rvvatasamakālīna Udakātisarggeṇa dharmmadāyo nisṛṣṭo (yato) […][…]-

⟨27⟩ […][…]mibhadranṛpatibhir asmadvaṅśajair anyaiś ca Anityāny aiśvaryyāṇy asthiraṁ […][…]-

⟨28⟩ […][…]ś cety uktañ ca || bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ [****************][16+]

⟨29⟩ [****************][16+](yatanīkṛ)tāni nirbhuktamālyapratimānitāni (ko nāma) [****************][16+] […][…]

⟨30⟩ […][…](da)nahilene(ti) || saṁ 300 40 3 dvi-Āṣāḍha (b)a […][…]

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.