Alina plates of Kharagraha II, [Valabhī] year 337, Āṣāḍha ba. 5

Version: (9913a75), last modified (6d1bb9a).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svasti vijayaskandhāvārāT pūl(e)ṇḍa(da)kavāsakā(T) prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasaṁpannamaṇḍalābhogasaṁsaktapra(hā)raśatalabdhapratā-

⟨2⟩ pāt pratāpopanatadāna(mā)nārjjavopārjjitānurāgād anuraktamaulabhṛtaśr(e)ṇībalāvāptarājyaśriya⟨ḥ⟩ paramamāheśvaraśrībhaṭārkkād avyavacch(i)nnarājavaṅśā(T)

⟨3⟩ mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśita(s)atvanikaṣas tatpra-

⟨4⟩ bhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṁhati⟨ḥ⟩ sakalasmṛtipra(ṇ)ītamārggasamyakparipālanaprajāhṛdayara⟨ṁ⟩janānvarttha(rā)jaśabdo rūpakāntisthairyyyagā(m)bh(ī)-

⟨5⟩ ryyabuddhisaṁpadbhi⟨ḥ⟩ smara(śaśā)ṅkādrirājodadhit¿ṛ?daśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāst(ā)śeṣas(v)akāryyaphala⟨ḥ⟩ prārtthanādhikārtthapradā(nā)-

⟨6⟩ nanditavidvatsuhṛtpraṇa(yihṛdaya)ḥ pādacār(ī)va sakalabhuva(na)maṇḍa(lābho)gapramoda⟨ḥ⟩ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajā(hna)vīja-

⟨7⟩ laughaprakṣālitāśeṣa(kalma)ṣaḥ praṇayiśa(tasa)hasropajīvyamāna¿bha?pad rūp¿ā?lobhād ivāśrita⟨ḥ⟩ sarabhasam ābhigāmikair gg(u)ṇai⟨ḥ⟩ sahaja(śakti)ś¿ī?kṣāviśeṣa(vi)smā(pi)-

⟨8⟩ tākhiladhanurddhara⟨ḥ⟩ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānā(ṁ) da(rśa)yit(ā) śr(ī)sarasvatyor ekādhi(vā)sasya sa(ṁ)-

⟨9⟩ (ha)tārātipakṣalakṣmīparibhogadakṣavikramo vikra(mo)pasaṁprāptavimalap{t}ārtthiva{ḥ}śrī⟨ḥ⟩ paramamāheśvaraḥ śrīdharasenas tasy¿ā? sutas tatpādānuddhyāta⟨ḥ⟩ sakalajagadānandanā-

⟨10⟩ tyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍa(laḥ) samaraśata(vi)jayaśobhāsanāthamaṇḍal(ā)gradyutibhāsuratarā⟨ṁ⟩sapīṭhodūḍhagurumanorathamahābhāraḥ sarvvavidyāparāpa-

⟨11⟩ ravibhāg¿a?dhig¿ā?⟨ma⟩vimalamatir api sarvvata⟨ḥ⟩ subhāṣitalaven¿a?pi sukhopapādanīyaparitoṣa⟨ḥ⟩ samagralokāgādhagāmbhīryya(hṛ)dayo pi sucaritātiśayasuvyaktapa(rama)-

⟨12⟩ kalyāṇasvabhāva⟨ḥ⟩ khilībhūtakṛta¿kṛ?(ganṛ)patipa(tha)viśodhanādhigatodagrakīrttir ddharmmānuparodho⟨j⟩jvalatarīkṛtārtthasukha¿ra?padupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśva-

⟨13⟩ {śva}raḥ śrīśīlāditya⟨ḥ⟩ tasyānujas tatpādānud(dhy)dhyāta(ḥ) svayam upendraguruṇeva guruṇātyādaravatā sama(bhi)laṣaṇīyām api rājalakṣmī(ṁ) skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñ(ā)saṁpā-

⟨14⟩ danaikar¿ai?satayaivodvaha⟨N⟩ khedasukhrat(i)bhyām anāyāsitasatvasaṁpatti⟨ḥ⟩ prabhāvasa⟨m⟩padvaśī⟨kṛ⟩tanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamano-

⟨15⟩ vṛtti⟨ḥ⟩ pra(ṇa)tim ekāṁ parityajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratik¿ṛ?yopāya⟨ḥ⟩ kṛtanikhilabhuvan¿o?moda⟨vimala⟩guṇasaṁhati⟨ḥ⟩ prasabhavighaṭi(tasa)kalakalivilasi(tagatir) nnīca-

⟨16⟩ janā(dh)i(ro)hi(bh)ir aśeṣair ddo(ṣai)r anāmṛṣṭāt(yu)nnatahṛdayaḥ prakhyātapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvaya(ṁ)grāhaprakāśitapravīrapuruṣaprathama(saṁkh)yādhigama⟨ḥ⟩ (para)-

⟨17⟩ mamā(heśva)raḥ śrīkharagrahas tasya tanayas tatpādānuddhyāta⟨ḥ⟩ sakalavidyādhigamavihitanikhilavidvajjanamana⟨ḫ⟩paritoṣātiśayaḥ satvasampadā tyāgaudāryyeṇa ca vigatānusandhānāśamāhitārātipakṣama-

⟨18⟩ (nora)thākṣabhaṅgaḥ samyagupalakṣitānekaśāstrakalālokacaritagahvaravibhāgo pi paramabhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇaḥ (sama)raśatajayapatākāharaṇapratya-

⟨19⟩ ¡l!odagra(bāhuda)ṇḍavidhvaṁsitanikhilapratipakṣadarppodayaḥ svadhanuḫprabhāvaparibhūtāstrakauśalābhimāna⟨ḥ⟩ sa¿j?alanṛpatimaṇḍalābhinanditaśāsana⟨ḥ⟩ paramamāheśvaraḥ śrīdharasena(ḥ)

⟨20⟩ tasyānujas tatpādānuddhyātaḥ saccaritātiśayitasakala⟨pū⟩rvva¿ṇī?rapatir atidussādhānām api prasādhayitā viṣayā(ṇ)āṁ mūrttimān iva puruṣakāra⟨ḥ⟩ parivṛddhaguṇānu-

⟨21⟩ (rāganir)bbha(ra)cittavṛttibhi⟨r⟩ manur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaḥ kāntimān nirvṛtihetur akalaṅkaḥ kumudanāthaḥ prājyapratāpasthagitadiganta-

⟨22⟩ rāla(pradhva)nsitadhvāntarāśis satatoditas savitā prakṛtibhya⟨ḥ⟩ paraṁ pratyayam artthavantam atibahutithaprayojanānubandham āgama(pari)pūrṇṇaṁ vidadhānaḥ sandhivigraha-

⟨23⟩ (samāsa)niścayanipuṇaḥ sthāne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskāras sādhūnā(ṁ) rājyasālāturīya(tantra)yor ubhayor api niṣṇātaḥ prakṛṣṭavikramo

⟨24⟩ (pi karuṇāmṛdu)hṛdayaḥ śrutavān apy agarvvita⟨ḥ⟩ kānto pi praśamī sthira(sau)hṛdayyo pi nirasi(tā) doṣavatām udayasamayasa(m)upajanitajanānurāga-

⟨25⟩ (paripi)hitabhuvanasamartthitaprathitabālādityadvitīyanāmā (para)mamāheśvaraḥ śrīdhruvasenas tasya sutaḥ tatpādakamalapraṇāmadha-

⟨26⟩ (raṇika)ṣaṇajanitakiṇalāñchanalalāṭacandraśakalaḥ śiśubhāva (E)va (śravaṇani)hitamaukti(kā)laṅkāravibhra(mā)malaśrutaviśeṣa⟨ḥ⟩ pradānasali-

⟨27⟩ (lakṣā)litāgrahastāravinda⟨ḥ⟩ kanyāyā Iva mṛdukaragrahaṇād ama(nd)īkṛtānandavidhi(r) vvasundharāyāḥ kā(rmmu)ke dhanu(rvv)eda (I)va saṁbh¿o?vitāśeṣalak(ṣya)-

⟨28⟩ (kalāpaḥ) praṇatasāmantamaṇḍalottamāṅgadhṛtacūḍāratnāyamā(na)śāsanaḥ paramamā(he)śvara⟨ḫ⟩ paramabhaṭṭārakamahārājādhirājaparame(śvara)-

⟨Page 2r⟩

⟨29⟩ (cakravarttiśrīdharasenas) tatpitāmahabhrātṛśrīśīlādityasya śārṅgapāṇer ivāṅgajanmano bhaktibandhurāvayavaka(l)p(i)tapraṇater atidhavalayā dūraṁ tatpādā-

⟨30⟩ ravindapravṛttayā nakhamaṇirucā mandākinyeva nityam amalitottamāṅgadeśasyāgastyasy¿e?va rājarṣer ddākṣiṇyam ātanvānasya praba(la)-

⟨31⟩ dhavalimnā yaśasāṁ valayena maṇḍitakakubhā nabhasi yāmin¿i?pater vviḍamb¿a?tākhaṇḍapariveṣamaṇḍalasya payodaśyāma(śi)-

⟨32⟩ kharacūcukarucirasahyavindhyastanayugāyāḥ kṣiteḫ patyuḥ śrīḍerabhaṭasyāṅgajaḥ kṣitipasaṁhater anurāgiṇyāḥ ¿g?uciyaśoṅśu-

⟨33⟩ kabhṛtaḥ svayaṁvaramālām iva rājyaśriyam arppayantyāẖ kṛtaparigrahaḥ śauryyam apratihat¿i?vyāpāram ānamitapracaṇḍaripumaṇḍalaṁ maṇḍalāgram i-

⟨34⟩ vāvalambamānaḥ śaradi prasabham ākṛṣṭaśilīmukhabāṇāsanāpāditaprasādhanānāṁ parabhu¿ro?ṁ vidhivad ācaritakaragrahaṇaḥ pūrvvam eva vivi-

⟨35⟩ dhavarṇṇo⟨j⟩jvalena śrutātiśayenodbhāsitaśravaṇaḥ punaḥ pu{n}nar ukteneva ratnālaṅkāreṇālaṅkṛtaśrotraḥ par¿a?sph(u)ratkaṭakavikaṭakīṭapakṣaratnakira-

⟨36⟩ ṇam avicchinnapradānasalilanivahāvasekavilasannavaśaiva¿ṣai?ṅkuram ivāgrapāṇim udvahan{a} dhṛtaviśālaratnavalaya(ja)ladhivelātaṭāyamānabhu-

⟨37⟩ japari¿ś?vaktaviśvambharaḥ paramamāheśvaraḥ śrīdhruvasenaḥ tasyāgrajo paramahīpatisparśadoṣa¿tagaṇ?adhiyeva lakṣmyā svayam atispaṣṭa(c)eṣṭam āśli-

⟨38⟩ ṣṭāṅgayaṣṭi¿m? atirucirataracaritagarimaparikalitasakalanarapatir atiprakṛṣṭānurāgarasarabhasava(ś)īkṛtapraṇatasāmantasāmantacakracūḍā-

⟨39⟩ maṇimayūkhakha(c)itacaraṇakamalayugalaḥ proddāmo¿p?ā(ra)dorddaṇḍadalitadviṣadvarggadarppaḥ prasarppatpaṭīyaḫpratāpaploṣitāśeṣaśatru¿m?a-

⟨40⟩ ṅśaḥ praṇayipa¿pra?nikṣiptalakṣmīkaḥ preritagado(t)kṣiptasudarśanacakraḥ parihṛtabālakrīḍo nadhaẖkṛtadvijātir ekavikramaprasādhitadha¿niści?-

⟨41⟩ talo naṅgīkṛtajalaśayyopūrvvapuruṣottamaḥ sākṣād dharmma Iva samyagupasthāpitavarṇṇā¿p?ram¿a?cāraḥ paramamāheśvaraḥ śrīkharagrahaẖ kuśalī

⟨42⟩ sarvvān eva samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāyānandapuravinirggatakheṭakavāstavy¿a?(n)andapuracāturvvidyasā-

⟨43⟩ mānyaś¿a?rkkarākṣisagotrabahvṛcasabrahmacāribrāhmaṇakeśavaputrabrāhmaṇanārāyaṇāya śivabhāgapuraviṣaye ghṛtālayabhūmau paṅgulapalli-

⟨44⟩ kāgrāmaḥ sodraṅgaḥ soparikaraḥ sabhūtavātapratyāyaḥ sadhānyahiraṇyādeyaḥ sadaśāparādhaḥ sotpadyamānaviṣṭikaḥ sarvvarājakīyānām ahasta-

⟨45⟩ prakṣepaṇīyaḥ pūrvvaprattadevabrahmadeyabr¿a?hmaṇaviṁśatirahit¿a? bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaḥ putrapautrānvayabhogya Udakātisargge-

⟨46⟩ ṇa dharmmadāyo nisṛṣṭaḥ yato syocitayā brahmadeyasthityā bhuṁjataḥ kṛṣataḥ karṣayataḥ pratidiśato vā na kaiścid vyāsedh(e) varttitavyam āgāmibhadranṛpatibhir a-

⟨47⟩ py asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbh(i)r aya(m) asma⟨d⟩dāyo numantavyaḫ paripālayitavyaś cety u-

⟨48⟩ ktaṁ ca || bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phala(ṁ) || yānīha dārid(ry)abhayān narendrair ddhanāni dharmmāyatanīkṛtāni

⟨49⟩ nirbbhuktamālyapratimāni tāni k(o) nāma sādhu⟨ḥ⟩ punar ādadīta ṣaṣṭiṁ varṣasahasrāṇi svargge tiṣṭhati bhūmida⟨ḥ⟩ Ācchettā cānumantā ca tāny eva narake vaseT ||dūtako tra pramātṛśrīnāga⟨ḥ⟩

⟨50⟩ likhitam ida⟨ṁ⟩ sandhivigrahādhikṛtadivirapatiśrīskandabhaṭaputradivirapatiśrīmadanahileneti saṁ 300 30 7 Āṣāḍha ba 5 svahasto mama |||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.