Kheda plates of Dharasena IV, [Valabhī] year 330, dvi-Mārgaśira śu. 2

Version: (9913a75), last modified (6d1bb9a).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ (@) svasti vijayaskandhāvārād bharukacchavāsakāt prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasampannama-

⟨2⟩ ṇḍalābhogasaṁsaktaprahāraśatalabdhapratāpāt pratāpopanat¿ā?dānamānārjjavopārjjitānurāgād anuraktamaula-

⟨3⟩ bhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapra-

⟨4⟩ ṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatva-

⟨5⟩ nikaṣa(ḥ) tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṅhatiḥ sakalasmṛtipraṇītamārggasamyakparipā-

⟨6⟩ lanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyyagāmbhīryya(b)uddhisampadbhiḥ smaraśaśāṅkā{d}drirājodadhitridaśa-

⟨7⟩ gurudhaneśān atiśayānaḥ śaraṇā¿ś?atābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala⟨ḥ⟩ prārtthanādhikārttha-

⟨8⟩ pradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābho¿ś?apramodaḥ paramamāheśvara⟨ḥ⟩

⟨9⟩ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasaha-

⟨10⟩ sropajīvyamānasampad rūpalobhād ivāśritaḥ sarabhasam ¿a?bhigāmikair gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanu-

⟨11⟩ rddharaḥ prathamanarapatisamatisṛṣṭānām anu¿ṣ?ālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśa-

⟨12⟩ yitā śrīsarasvatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrī(ḥ)

⟨13⟩ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānudhyātaḥ sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅma(ṇḍa)-

⟨14⟩ laḥ samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāraḥ sa⟨r⟩vvavidyāparā-

⟨15⟩ ¿v?aravibhāgādhigamavimalamatir api sarvvatas subhā¿s?italavenāpi sukhopapādanīyaparitoṣaḥ samagralokāgādha-

⟨16⟩ gāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigato-

⟨17⟩ dagrakīrttir ddharmmānuparodhojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityaḥ

⟨18⟩ tasyānujas tatpādānudhyāta(ḥ) svayam upe(ndra)guruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmīṁ skandh¿a?saktāṁ paramabhadra

⟨19⟩ Iva dhuryyas tadājñāsampādanaikarasatay¿e?vodvahan khedasukharatibhyām anāyāsitasatvasaṁpattiḥ prabhāvasampadvaśīkṛta-

⟨20⟩ nṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim ekāṁ parityajya

⟨21⟩ prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriyopāyaḥ kṛtanikhilabhuvanāmodavipulaguṇasaṅhati⟨ḥ⟩ pra-

⟨22⟩ sabhavighaṭitasakalakalivilasitagatir nnīcajanādhirohibhir aśeṣair ddoṣair anāmṛṣṭātyunnatahṛdayaḥ prakhyātapauruṣāstra-

⟨23⟩ kauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvayaṁgrahaprakāśitapravīrapuruṣa{ḥ}prathamasaṁkhyādhigamaḥ paramamāheśvara⟨ḥ⟩

⟨24⟩ śrīkharagrahas tasya tanayas tatpādānudhyātaḥ sakalavidyādhigamavihitanikhilavidvajjanamanaḥparitoṣātiśayaḥ satvasa-

⟨25⟩ mpadā tyāgaudāryyeṇa ca vigatānusandhānāśamāhitārātipakṣamanorathākṣabhaṅgaḥ samyagupalakṣitānekaśāstrakalā-

⟨26⟩ lokacaritagahvaravibhāgo pi paramabhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇaḥ samaraśata-

⟨27⟩ jayapatākāharaṇapratya¿gr?odagrabāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḥprabhāvapari-

⟨28⟩ bhūtāstrakauśalābhimāna⟨ḥ⟩ sakalanṛpatimaṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānujaḥ

⟨Page 2r⟩

⟨29⟩ tatpādānudhyātaḥ saccaritātiśayitasakalapūrvvanarapatir atidussādhānām api prasādhayitā-

⟨30⟩ viṣayāṇāṁ mūrttimān iva puruṣakāraḥ parivṛddhaguṇānurāganirbbharacittavṛttibhi⟨r⟩ mmanur iva svaya-

⟨31⟩ m abhyupapannaḥ prakṛtibhir adhigatakalākalāpaḥ kāntimān nirvṛtihetur akalaṅkaẖ kumudanāthaḥ prājyapra-

⟨32⟩ tāpasthagitadigantarālapradhvansitadhvāntarāśis satatoditas savitā prakṛtibhyaḥ paraṁ pratyayam artthavantam atibahutitha-

⟨33⟩ prayojanānuba¿d?dham āgamapar¿a?pūrṇṇaṁ vidadhānaḥ sandhivigrahasamāsaniścayanipuṇaḥ sthāne nurū¿ṣ?am ādeśaṁ dadad guṇa-

⟨34⟩ vṛddhividhānajanitasaṁskāras sādhūnāṁ rājyasālāturīyatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛdu-

⟨35⟩ hṛdayaḥ śrutavān apy agarvvitaḥ kānto pi praśamī sthirasauhṛdayyo pi nirasitā doṣavatām udayasamayasamupajanita-

⟨36⟩ janānurāgaparipihitabhuvanasamartth¿an?aprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasenas tasya suta⟨ḥ⟩

⟨37⟩ tatpādakamalapraṇāmadharaṇikaṣaṇajanitakiṇalāñchanalalāṭacandraśakalaḥ śiśubhāva Eva śravaṇanihitamauktikā-

⟨38⟩ laṅkāravibhramāmalaśrutaviśeṣaḥ pradānasalilakṣālitāgrahastāravindaḥ kanyāyā Iva mṛdukaragrahaṇād amandīkṛtānanda-

⟨39⟩ vidhir vvasundharāyāḥ kā¿n?uke dhanurvveda Iva sambhāvitāśeṣalakṣyakalāpaḥ praṇatasāmantamaṇḍalottamā¿bbh?adhṛtacūḍāratnāyamā-

⟨40⟩ naśāsanaḥ paramamāheśvaraḫ paramabhaṭṭārakamahārājādhirājaparameśvaracakravarttiśrīdharasenaẖ kuśalī sarvvān eva samājñāpa-

⟨41⟩ yaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāya Udumbaragahvaravinirggatakheṭakavāstavyodumbaragahvaracātu-

⟨42⟩ rvv¿a?dyasāmānyaparāśarasagotravājasaneyisabrahmacāribrāhmaṇabhavīnāgaśarmmaputrabrāhmaṇāditiśarmmaṇe kheṭakā-

⟨43⟩ hāre kolambe vaḍḍasomālikāgrāmapūrvvasīmni kheṭak¿e?mānena vrīhiṭṭipiṭukadvayavāpaṁ sabhṛṣṭīkaṁ kṣetraṁ yasyā-

⟨44⟩ ghāṭanāni pūrvvataḥ sīhamuhijjagrāmasīmā dakṣiṇato viśvapalligrāmasīmā Aparato droṇakasatkaśamīkedārakṣetraṁ

⟨45⟩ Uttarato maheśvarasatkakhaggaḍikedārīkṣetraṁ tathā nagarakapathakāntarggataduhuduhugrāme dakṣiṇāparasīmni kheṭaka-

⟨46⟩ mānena vrīhidvipīṭhakavāpaṁ koṭīlakakṣetraṁ yasyāghāṭanāni pūrvvataḥ Āṭiramaṇakedārasaṁjñitaṁ mahattaragollakasatkakṣetraṁ-

⟨47⟩ sabbhīlakasatkakhaṇḍakedāraś ca dakṣiṇataḥ jāIṇṇapalligrāmasīmā Aparato guḍḍapalligrāmasimā Uttarata Āralikedāraḥ śamī-

⟨48⟩ kedāro valmīkadvayañ ca tathā pūrvvasīmni duhuduhikāpadrake bhṛṣṭī yasyā Āghāṭanāni pūrvvataḥ kapitthondan(ī) dakṣiṇato viśī⟨r⟩ṇṇo⟨saṁ⟩jñita-

⟨49⟩ kedārikaṁ aparataḥ kapitthondanī Uttarataḥ brāhmaṇavairabhaṭasatkabrahmadeyakṣetram atikramya Undanīdvayaṁ evaṁ kṣetradvayaṁ sabhṛṣṭīkaṁ

⟨50⟩ sodraṅgaṁ soparikaraṁ sabhūtavātapratyāyaṁ sadhānyahiraṇyādeyaṁ sadaśāparādhaṁ sotpadyamānaviṣṭikaṁ sarvvarājakīyānām ahasta-

⟨51⟩ prakṣepaṇīyaṁ pūrvvapra(tta)devabrahmadeyabrāhmaṇaviṅśatirahitaṁ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ

⟨52⟩ putra¿v?autrānvayabhogyaṁ Udakātisarggeṇa dha⟨r⟩mmadāyo nisṛṣṭaḥ yato syocitayā brahmadeyasthityā bhuñjataḥ kṛṣataḥ karṣayataḥ pradiśa-

⟨53⟩ to vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam a-

⟨54⟩ vagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktañ ca || bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yad(ā) bhūmis tasya

⟨55⟩ tasya tadā phalaṁ || yānīha dāridryabhayān narendr¿e?r ddhanāni dharmmāyatanīkṛtāni nirbhuktamālyapratimāni tāni ko nāma sādhuḥ punar ādadīta ||

⟨56⟩ (ṣaṣṭi)varṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vaseTdūtako tra rājaduhitṛbhūvā ||

⟨57⟩ (likhita)m idaṁ sandhivigrahādh(i)kṛtadivirapativatrabhaṭṭiputradivirapatiśrīskandabhaṭeneti | saṁ 300 30 dvimārggaśira śu 2 svahasto mama ~

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.