Alina plates of Dharasena IV, [Valabhī] year 330, Mārgaśira śu. 3

Version: (9913a75), last modified (6d1bb9a).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svasti vijayaskandhāvārād bhar¿a?k¿(i)?cchavāsakāt prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabala-

⟨2⟩ sampannamaṇḍalābhogasaṁsaktaprahāraśata(l)abdhapratāpāt pratāpopanatadānamānārjjavopārjjitā-

⟨3⟩ nurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacch¿a?nnarājava-

⟨4⟩ ṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛt¿ī? kha(ḍ)gadvitīyabāhur eva samada-

⟨5⟩ paragajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmi-

⟨6⟩ saṅhatiḥ sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyyagāmbhīryya-

⟨7⟩ buddhisampadbhiḥ smaraśaśāṅkā{d}drirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇava-

⟨8⟩ dapāstāśeṣasvakāryyaphala⟨ḥ⟩ prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḫ pādacārīva sakalabhuvana-

⟨9⟩ maṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaugha-

⟨10⟩ prakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśritaḥ sarabhasam ābhigāmikair gguṇais sa-

⟨11⟩ hajaśaktiśikṣāviśekṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāy(ā)nām apākartt(ā)

⟨12⟩ prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikra-

⟨13⟩ mo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānudhyātaḥ sakalajagadānanda-

⟨14⟩ nātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalaḥ samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarā(n)sa-

⟨15⟩ pīṭhodūḍhagurumanorathamahābhāraḥ sarvvavidyāparā¿v?aravibhāgādhigamavimalamatir api sarvvatas subhāṣitala-

⟨16⟩ ¿p?enāpi sukhopapādanīyaparitoṣaḥ samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyā-

⟨17⟩ ṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir ddharmmānuparodhojjvalatarīkṛtārtthasukhasam(p)ad(u)-

⟨18⟩ pasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyānujas tatpādānudhyātaḥ svayam upe⟨n⟩dra-

⟨19⟩ guruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmī(ṁ) skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñāsampāda-

⟨20⟩ naikarasatayaivodvahan khedasukharatibhyām anāyāsitasatvasaṁpattiḥ prabhāvasampadvaśīkṛtanṛpatiśatasahasro-

⟨21⟩ pajīvyamānasampad rūpalobhād ivāśritaḥ sarabhasam ābigāmikair gguṇais sahajaśaktiśikṣāviśeṣavismāpitā-

⟨22⟩ khiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām u-

⟨23⟩ plavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopa-

⟨24⟩ saṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīkharagrahas tasya tanayas tatpādānudhyātaḥ sakalavidyādhigama-

⟨25⟩ vihitanikhilavidvajjanamanaḥparitoṣātiśayaḥ satvasampadā tyāgaudāryyeṇa ca vigatānusandhānāśamāhitārāti-

⟨26⟩ pakṣamanora(th)ākṣabhaṅgaḥ samyagupalakṣitānekaśāstrakalālokacaritagahvaravibhāgo pi paramabha-

⟨27⟩ draprak¿ri?tir akṛtrimapraśrayavinayaśobhāvibhūṣaṇaḥ samaraśatajayapatākāharaṇa-

⟨Page 2r⟩

⟨28⟩ pratya¡l!odagrabāhudaṇḍa{dh}v¿a?dhva(n)sitanikhilapratipakṣadarppodayaḥ svadhanuḥprabhāvaparibhūtāstrakau-

⟨29⟩ śalābhimāna⟨ḥ⟩ sakalanṛpatimaṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānujaḥ

⟨30⟩ tatpādānudhyātaḥ saccaritātiśayitasakalapūrvvanarapatir atidussādhānām ap¿a? prasādhayitā viṣayāṇā⟨ṁ⟩-

⟨31⟩ rttimān iva puruṣakāraḥ parivṛddhaguṇānurāganirbbharacittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛti-

⟨32⟩ bhir adhigatakalākalāpaḥ kāntimān nirvṛtihetur akalaṅkaẖ kumudanāthaḥ prājyapratāp¿ā?stha¿ś?itadigantarālapradhva-

⟨33⟩ (n)sitadhvāntarāśis satatoditas savitā prakṛtibhyaḥ paraṁ pratyayam artthavantam atibahutithaprayojanānu¿p?andham āgama-

⟨34⟩ paripūrṇṇaṁ vidadhānaḥ sandhivigrah¿ā?samāsaniścayanipuṇaḥ sthāne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskā-

⟨35⟩ ras sādhūnāṁ rājyasālāturīyatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy a-

⟨36⟩ garvvitaḥ kānto pi praśamī sthiras¿o?hṛdayyo pi nirasitā doṣavatām udayasamayasamupajanitajanānurāgapari-

⟨37⟩ pihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasenas tasya sutas tatpādakama-

⟨38⟩ lapraṇāmadharaṇikaṣaṇajanitakiṇalāñchanalalāṭacandraśakalaḥ śiśubhāva Eva śravaṇanihitamauktikālaṅkāra-

⟨39⟩ vibhramāmalaśrutaviśeṣaḥ pradānasalilakṣālitāgrahastāravindaḥ kany(ā)yā Iva mṛdukaragrahaṇād amandīkṛtānanda-

⟨40⟩ vidhir vvasundharāyāḥ kārmuk¿a? dhanurvveda Iva sambhāvitāśeṣalakṣyakalāpaḥ praṇatasāmantamaṇḍalottamāṅgadhṛtacūḍā-

⟨41⟩ ratnāyamānaśāsanaḥ paramamāheśvaraḫ paramabhaṭṭārakamahārājādhirājaparameśvaracakravarttiśrīdharasenaẖ kuśalī

⟨42⟩ sarvvān eva samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāyānarttapuravinirggatakāsaragrāma-

⟨43⟩ nivāsyānarttapuracāturvvidyasāmānyaś¿a?rkkarākṣisagotrabah(v)ṛcasabrahmacāribrāhmaṇakeśavamitraputrabrāhmaṇanārāyaṇ¿ā?-

⟨44⟩ mitrāya kheṭakāhāre sīhapallikāpathake deArakṣitijjagrāmaḥ sodraṅgaḥ soparika¿k?aḥ sabhūtavātapratyāyaḥ sadhānya-

⟨45⟩ hiraṇyādeyaḥ sadaśāparādhaḥ sotpadyamānav¿a?ṣṭikaḥ sarvvarājakīyānām ahastaprakṣepaṇīyaḥ pūrvvaprattadeva-

⟨46⟩ brahmadeyabrāhmaṇaviṅśatirahitaḥ bhūmicchi¿bh?ranyāyenācandrārkārṇṇavakṣitisaritparvvatasamakālīnaḥ putrapautrā-

⟨47⟩ nvayabhogyaḥ Udakātisarggeṇa dharmmadāyo nisṛṣṭaḥ yato syocitayā brahmad(e)yāgrāhārasthityā bhuñjataḥ kṛṣataḥ karṣayataḥ-

⟨48⟩ pradiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mā-

⟨49⟩ nuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktañ ca

⟨50⟩ bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yad(ā) bhūmis tasya tasya tadā phala⟨M⟩ || yānīha dāridryabhayā-

⟨51⟩ n narendrair ddhanāni dharmm¿a?yatanīkṛtāni nirbhuktamālyapratimāni tāni ko nāma sādhuḥ pu(na)r ādadīta || ṣaṣṭivarṣa-

⟨52⟩ sahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vaseTdūtako tra rājaduhitṛbhūvā || likhitam i-

⟨53⟩ daṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭipu{t}tradivirapatiśrīska(nda)bhaṭeneti | saṁ 300 30 mārggaśira śu 3 svahasto mama ~ |||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.