Yodhāvaka grant of Dharasena IV, [Valabhī] year 326, Māgha ba. 5 (only plate 2)

Version: (bab29a2), last modified (bab29a2).

Edition

⟨Page 1r⟩

⟨1⟩ kalapūrvvanarapatir atidussādhān(ā)[m a](pi) sādhayitā viṣayāṇāṁ mūrtimān (iva) pu(ru)ṣakāra(ḥ) parivṛddhaguṇānurā(ga)-

⟨2⟩ nir¿bh?bhara{c}cittavṛttibhir mma(nu)r iva sva(yam abhyu)papannaḥ prakṛtibhir adhigatakalākalāpa(ḥ) kāntimān nirvṛtihetur akala⟨ṅ⟩ka(ḥ)

⟨3⟩ kumudanāthaḥ prājyapratāpasthagitad(i)[gantarā]lapradhvansitadhvāntarāśiḥ satatoditas sa(vitā) prakṛtibhyaḫ paraṁ pratyayam artthava(nta)m a(ti)-

⟨4⟩ bahutithaprayojanānubandham āgamaparipūr(ṇ)ṇa(ṁ) vidadhānas sandhivigrahasamāsaniścaya(n)ipuṇaḥ sthāne nurūpam ādeśaṁ dada(d guṇavṛ)-

⟨5⟩ ddhivi(dh)ānajanitasaṁskāraḥ sādhūnāṁ rājyaśālāturīyatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavā(n a)-

⟨6⟩ py a(ga)rvvitaḥ kānto ¿ṣ?i praśamī sthirasauhṛdayyo pi nirasitā do¿s?avatām udaya¿pr?amayasamupajanitajanānurāgaparipihitabhu[vanasa]-

⟨7⟩ martthita{ḥ}prathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasenas tasya sutas tatpādakamalapraṇāmadharaṇi[kaṣaṇajanita]-

⟨8⟩ kiṇalāṁ(cha)nalalāṭacandraśakalaḥ śiśubhāva Eva śravaṇanihitamauktikālaṅkāravibhramāmalaśrutaviśe¿s?aḥ pradāna[salilakṣāli]-

⟨9⟩ tāgrahastāravindaḥ kanyāyā Iva mṛdukaragrahaṇād amandīkṛtānandavidhir vvasundharāyāḥ kā¿jñā?ke dhanurvv(e)da Iva sa⟨ṁ⟩bhāvi(tā)[śeṣalakṣyaka]-

⟨10⟩ (lā)paḥ praṇatasāmantamaṇḍalottamā(ṅ)gadhṛta¿p?ūḍāratnāyamānaśāsanaḥ paramamāheśvaraḫ paramabhaṭṭārakamahārāj{ñ}ādhir(ā)[japarameśvara]-

⟨11⟩ cakravarttiśrīAjjakapādānudhyātaḥ śrīdharasenaẖ kuśalī sarvvān eva yathāsaṁ(b)adhyamānakān samanudarśayaty astu vas saṁviditaṁ ya[thā]

⟨12⟩ mātāpitroḫ puṇyāpyāyanāya surāṣṭreṣu h¿e?stavaprāhāre yodhāvakagrāme divirapatiskandabhaṭakāritamahāyānikavihāra(ca)tu[rdi]-

⟨13⟩ śābhyāgatamahāyānikāryyabhikṣusaṁghāya yodhāvakagrāmasyaiva catur¿bh?bhāgatraya(ṁ) cīvarapiṇḍapātaśayanāsanaglānapra[tyaya]-

⟨14⟩ bhaiṣajyādyupayo(g)ārttha⟨ṁ⟩ buddhānāṁ ca bhagavatāṁ pūj{ñ}āsnapanagandhadhūpapu¿p?padīpatailādyartthaṁ vihārasya ca khaṇḍasphuṭi[taprati]-

⟨15⟩ saṁskār(ā)ya pādamūlajī(v)anāya cātrai(v)a divirapatiskandabhaṭakhānitataṭākabhūyaẖkhānanotk¿i?raṇasphuṭitaprati[saṁskārā]-

⟨16⟩ ya yodhāvakagrāmasyaiva caturthabhāgaḥ Evam eṣa grāmo vihārasya taṭāk¿ā?sya ca sodra¿g?ga⟨ḥ⟩ soparikaras sabhūtavāta[pratyāyaḥ]

⟨17⟩ (sa)dhānyahiraṇyādeyas sadaśāparādhas sotpadyamānaviṣṭikas sar(vv)arājakīyānām ahastaprakṣepaṇīyaḥ pūrvvapra(t)ta[deva]-

⟨18⟩ (bra)hmadeyarahitaḥ bhūmicchidranyāyenāca{r}ndrārkkārṇṇavakṣitisaritparvvatasamakālīn¿ā? ⟨U⟩dakātisarggeṇa dharmmadāyo ni[sṛṣṭo ya]-

⟨19⟩ to syocitayā devāgrāhārasthityā mahāyānikāryyabhikṣusaṁghasya bhu(ṁ)jataẖ kṛṣataẖ karṣayataḫ pradiśato vā na kaiścid vyāsedhe vartti[vyam ā]-

⟨20⟩ (gāmi)bhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmidānaphalam avaga(cchadbhi)[r aya]-

⟨21⟩ (m a)smaddāyo numantavya⟨ḥ⟩ paripālayitavyaś cety uktaṁ ca || bahubhir vvasudhā bhuktā rājabhiḥ sagarādibhiḥ ya[sya]

⟨22⟩ yasya yadā bhūmiḥ tasya tasya tadā phala(M) || yān(ī)ha dāridr(y)abhayān na(re)ndrair ddhanāni dharmmāyatanīkṛtāni ni[rbhukta]-

⟨23⟩ mālyapratimāni tāni ko nāma sādhuḫ punar ādadīta || ṣaṣṭi(ṁ) varṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācche[ttā cā]-

⟨24⟩ numantā (c)a tāny eva narake vaseT ||dūtako tra rājaputradhruvasena(ḥ) || likhitam idaṁ [sandhi]-

⟨25⟩ vigrahādhikṛtadivirapativatrabhaṭṭiputraskandabhaṭena || saṁ 300 20 6 māgha ba 5 svahasto mama

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.