1<?xml version="1.0" encoding="UTF-8"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_Schema.rng" type="application/xml" schematypens="http://relaxng.org/ns/structure/1.0"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_Schema.rng" type="application/xml" schematypens="http://purl.oclc.org/dsdl/schematron"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_SQF.sch" type="application/xml" schematypens="http://purl.oclc.org/dsdl/schematron"?>
5<?xml-model href="https://epidoc.stoa.org/schema/latest/tei-epidoc.rng" schematypens="http://relaxng.org/ns/structure/1.0"?>
·<?xml-model href="https://epidoc.stoa.org/schema/latest/tei-epidoc.rng" schematypens="http://purl.oclc.org/dsdl/schematron"?>
·<TEI xmlns="http://www.tei-c.org/ns/1.0" xml:lang="eng">
· <teiHeader>
· <fileDesc>
10 <titleStmt>
· <title>Malila plates of Dhruvasena II, [Valabhī] year 323, Āṣāḍha śu. 5</title>
· <respStmt>
· <resp>EpiDoc Encoding</resp>
· <persName ref="part:ansc">
15 <forename>Annette</forename>
· <surname>Schmiedchen</surname>
· </persName>
· </respStmt>
· <respStmt>
20 <resp>intellectual authorship of edition</resp>
· <persName>
· <forename>Annette</forename>
· <surname>Schmiedchen</surname>
· </persName>
25 </respStmt>
· </titleStmt>
· <publicationStmt>
· <authority>DHARMA</authority>
· <pubPlace>Berlin</pubPlace>
30 <idno type="filename">DHARMA_INSMaitraka00073</idno>
· <availability>
· <licence target="https://creativecommons.org/licenses/by/4.0/">
· <p>This work is licensed under the Creative Commons Attribution 4.0 Unported
· Licence. To view a copy of the licence, visit
35 https://creativecommons.org/licenses/by/4.0/ or send a letter to
· Creative Commons, 444 Castro Street, Suite 900, Mountain View,
· California, 94041, USA.</p>
· <p>Copyright (c) 2019-2025 by Annette Schmiedchen</p>
· </licence>
40 </availability>
· <date from="2019" to="2025">2019-2025</date>
· </publicationStmt>
· <sourceDesc>
· <msDesc>
45 <msIdentifier>
· <repository>DHARMAbase</repository>
· <idno/>
· </msIdentifier>
· <msContents>
50 <summary>Grant of land (150 <foreign>pādāvarta</foreign>) in favour of a Yajurvedin.</summary>
· </msContents>
· <physDesc>
· <handDesc>
· <p>
55 </p>
· </handDesc>
· </physDesc>
· </msDesc>
· </sourceDesc>
60 </fileDesc>
· <encodingDesc>
· <projectDesc>
· <p>This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).</p>
· </projectDesc>
65 <schemaRef type="guide" key="EGDv01" url="https://halshs.archives-ouvertes.fr/halshs-02888186"/>
· <listPrefixDef>
· <prefixDef ident="bib" matchPattern="([a-zA-Z0-9\-\_]+)" replacementPattern="https://www.zotero.org/groups/1633743/erc-dharma/items/tag/$1">
· <p>Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.</p>
· </prefixDef>
70 <prefixDef ident="part" matchPattern="([a-z]+)" replacementPattern="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/DHARMA_IdListMembers_v01.xml#$1">
· <p>Internal URIs using the part prefix to point to person elements in the <ref>DHARMA_IdListMembers_v01.xml</ref> file.</p>
· </prefixDef>
· </listPrefixDef>
· </encodingDesc>
75 <revisionDesc>
· <change who="part:ansc" when="2023-04-19" status="draft">Initial encoding of the file></change>
· </revisionDesc>
· </teiHeader>
· <text xml:space="preserve">
80 <body>
· <div type="edition" xml:lang="san-Latn">
· <pb n="1r"/>
· <p>
· <pb n="1v"/>
85 <lb n="1"/><g type="spiralL"/> svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasaṁpannamaṇḍalābhogasaṁsaktaprahāraśatalabdhapratāpāt pra<lb n="2" break="no"/>tāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvara<surplus>ḥ</surplus>śrībhaṭārkkād avya<lb n="3" break="no"/><unclear>vacchi</unclear>nnarājavaṅśāt mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭana<lb n="4" break="no"/>prakāśitasatvanikaṣas tatprabhāvapra<unclear>ṇ</unclear>atārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṅhatis sakalasmṛtipra<unclear>ṇ</unclear>ītamārgga<surplus>s</surplus>samyakparipālana<lb n="5" break="no"/>prajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyagāmbhīryyabuddhisampadbhiḥ smaraśaśāṅkād<choice><sic>ṛ</sic><corr>ri</corr></choice>rājodadhit<choice><sic>ṛ</sic><corr>ri</corr></choice>daśagurudhaneśān ati<lb n="6" break="no"/>śayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala<supplied reason="omitted">ḥ</supplied> prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayi<lb n="7" break="no"/>hṛdayaḫ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamā<unclear>h</unclear>eśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantāna<lb n="8" break="no"/>visṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśritas sarabhasam ā<choice><sic>n</sic><corr>bh</corr></choice>igā<lb n="9" break="no"/>mikair gguṇais sahajaśaktiśikṣāviśeṣavismāp<unclear>i</unclear>tākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apā<lb n="10" break="no"/>karttā prajopaghātakāriṇām upaplavānā<supplied reason="omitted">ṁ</supplied> darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo<lb n="11"/>vikramopasaṁprāptavimalapārtthiva<surplus>ḥ</surplus>śrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātas sakalaja<choice><sic>ś</sic><corr>g</corr></choice>adānandanātyadbhuta<lb n="12" break="no"/>guṇasamudaya<surplus>ḥ</surplus>sthagitasamagradiṅmaṇḍalaḥ samaraśatavijayaśobh<unclear>ā</unclear>sanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhaguruma<lb n="13" break="no"/>norathamahābhāraḥ sarvvavidyāparāparavibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukhopapādanīyaparitoṣa<supplied reason="omitted">ḥ</supplied><lb n="14"/>samagralokāgādhagāmbhīryyahṛdayo pi su<unclear>ca</unclear>ritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodha<lb n="15" break="no"/>nādhigatodagrakīrttir ddharmmānuparodho<supplied reason="omitted">j</supplied>jvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ<lb n="16"/>śrīśīlādityas tasy<choice><sic>o</sic><corr>ā</corr></choice>nujas tatpādānudhyātas <unclear>s</unclear>vayam upendraguruṇeva guruṇātyādaravatā samabhila<choice><sic>m</sic><corr>ṣ</corr></choice>aṇīyām api rājalakṣm<unclear>ī</unclear><supplied reason="omitted">ṁ</supplied> skandhā<lb n="17" break="no"/>saktāṁ paramabhadra Iva dhuryyas tadājñāsampādanaikarasatayaivodvaha<unclear>n</unclear> khedasukharatibhyām anāyāsitasatvasaṁpatti<supplied reason="omitted">ḥ</supplied> prabhāvasampadva<lb n="18" break="no"/>śīkṛtanṛpatiśataśiroratnacchāyopag<choice><sic>u</sic><corr>ū</corr></choice>ḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim ekā<supplied reason="omitted">ṁ</supplied> par<choice><sic>a</sic><corr>i</corr></choice>tya<lb n="19" break="no"/>jya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriyopāyaḥ kṛtanikhilabhuvanāmodavipulaguṇasaṅhati<supplied reason="omitted">ḥ</supplied> prasabha<lb n="20" break="no"/><unclear>v</unclear>ighaṭitasakalakalivilasitagatir nnīcajanādhirohibhir aśeṣair ddoṣair anāmṛṣṭātyunnatahṛdayaḥ prakhyāt<choice><sic>i</sic><corr>a</corr></choice>pauruṣāstrakauśalāti<lb n="21" break="no"/>śayagaṇatithavipakṣakṣitipatilakṣmīsvayaṁgrahaprakāśitapravīrapuruṣaprathamasaṁkhyādhigamaḥ paramamāheśvaraḥ śrīkharagrahas tasya<lb n="22"/>tanayas tatpādānuddhyātas sakalavid<surplus>dh</surplus>yādhigamavi<unclear>hi</unclear>tanikhilavidvajjanamanaḫparitoṣātiśaya<supplied reason="omitted">ḥ</supplied> satvasampadā tyāgaudāryyeṇa ca viga<lb n="23" break="no"/>tānusandhānāśamāhitārātipakṣamanorathākṣabhaṅgaḥ samyagupalakṣitānekaśāstrakalālokacaritagahvaravibh<choice><sic>o</sic><corr>ā</corr></choice>go pi para<lb n="24" break="no"/>mabhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇaḥ samaraśatajayapatākāharaṇapratya<orig>l</orig>odagrabāhuda<lb n="25" break="no"/>ṇḍavidhvansitanikhilapratipa<supplied reason="lost">kṣa</supplied>darppodayaḥ svadhanuḫp<unclear>r</unclear>abhāvaparibhūtāstrakauśalābhimā<unclear>na</unclear><supplied reason="omitted">ḥ</supplied> sakalanṛpatimaṇḍal<unclear>ā</unclear><lb n="26" break="no"/><unclear>bhinandita</unclear>śāsanaḥ paramamā<supplied reason="lost">heśvara</supplied>ḥ śrīdharasena<supplied reason="omitted">ḥ</supplied> tasyānujaḥ tatpādānuddhyātaḥ sucaritātiśayita<unclear>sa</unclear><supplied reason="lost">kalapū</supplied><unclear>rvvana</unclear>
· <pb n="2r"/>
· <lb n="27" break="no"/>rapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrtt<unclear>i</unclear>mān iva puruṣakāraḥ parivṛddhaguṇānurāga<unclear>ni</unclear><supplied reason="lost">rbbhara</supplied><lb n="28" break="no"/>ci<choice><sic>n</sic><corr>t</corr></choice>tavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaḥ kā<unclear>nti</unclear>mā<unclear>n ni</unclear>rvṛti<unclear>he</unclear>tur akala<unclear>ṅkaḥ</unclear><lb n="29"/>kumudanāthaḥ prājyapratāpas<unclear>th</unclear>agitadigantarālapradhvansitadhvāntarāśiḥ satatoditas savitā prakṛtibhyaḫ paraṁ pratyayam a<unclear>rttha</unclear><lb n="30" break="no"/>vantam atibahutithaprayojanānubandham āgamaparipūrṇṇaṁ vidadhānaḥ sandhivigrahasamāsaniścayanipuṇaḥ sthāne nurūpam ā<lb n="31" break="no"/>deśaṁ vidadhad guṇavṛddhividhānajanitasaṁskāraḥ sādhūnā<supplied reason="omitted">ṁ</supplied> rājyasālāturīyatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo<lb n="32"/>pi karuṇāmṛdu<unclear>hṛ</unclear>dayaḥ śrutavān apy agarvvitaḥ kānto pi praśamī sthirasauhṛdayyo pi nirasitā doṣavatām udayasamaya<lb n="33" break="no"/>samupajanitajanānurāgaparipihitabhuvanasamartthita<surplus>ḥ</surplus>prathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasena<lb n="34" break="no"/>ẖ kuśalī sarvvān eva yathāsambadhyamānakān samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḥ puṇyāpyāyanāyā<unclear>na</unclear><lb n="35" break="no"/>rttapuravinirggatavalabhīvāstavyavalabhīcāturvvidyasāmānyaAukṣṇasagotravājasaneyasabrahmacāribrāhmaṇaśāmba<lb n="36" break="no"/>kumāraśarmmaputrabrāhmaṇasomaśarmmaṇe surāṣṭreṣ<unclear>ū</unclear>ttiṇṇaIjjasthalyāntarggatamacchotikāgrāme Uttarasīmni cūrṇṇiyaka<lb n="37" break="no"/>mahattaragaurābhyāṁ prakṛṣṭa<supplied reason="omitted">ṁ</supplied> sārddhapādāvarttaśatapramāṇam ekakhaṇḍāvasthitakṣetraṁ yasyāghāṭanāni pūrvvataḥ<lb n="38"/>lagu<unclear>ṭ</unclear>iyakasatkakṣetraṁ tadāsannam eva brāhmaṇa<unclear>ha</unclear>stadevasatkakṣetraṁ dakṣiṇata<supplied reason="omitted">ḥ</supplied> kapitthakṣetraṁ Aparataḥ <unclear>cchā</unclear>siyā<lb n="39" break="no"/>nakakṣetraṁ tadāsannam eva brāhmaṇakarkkakṣetra<unclear>ṁ</unclear> Uttarataḥ śaraṇapadrakagrāmasīmni brāhmaṇakarkkakasatkakṣetraṁ tadāsa<lb n="40" break="no"/>nnam eva kikkakasatkakṣetraṁ Evam etac caturāghāṭanaviśuddhaṁ sodraṅga<supplied reason="omitted">ṁ</supplied> soparikara<supplied reason="omitted">ṁ</supplied> sabhūtavātapratyāyaṁ sadhānyahi<lb n="41" break="no"/>raṇyādeyaṁ sadaśāparādhaṁ sotpadyamānaviṣṭikaṁ sarvvarājakīyānām ahastaprakṣepaṇīyaṁ pūrvvaprattadevabra<lb n="42" break="no"/>hmadeyarahitaṁ bhūmicchidranyāyenācandrārkārṇṇavakṣitisaritparvvatasamakālīnaṁ putrapautrānvayabhogyaṁ<lb n="43"/>Udakātisarggeṇa brahmadāyo nisṛṣṭaḥ yato syocitayā brahmadeyasthityā bhuñjataẖ kṛṣataẖ karṣayataḫ pradiśa<lb n="44" break="no"/>to vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir asmadvaṅśajair anyair vvā anityāny aiśvaryyāṇy a<lb n="45" break="no"/>sthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḫ paripāla<lb n="46" break="no"/>yitavyaś cety uktaṁ ca bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya<lb n="47"/>tasya tadā phalaṁ <g type="dashPlain"/> yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni ni<supplied reason="omitted">r</supplied>bhuktamālyapratimāni tāni ko nāma sādhuḫ punar ādadīta ṣaṣṭiṁ varṣa<lb n="48" break="no"/>sahasrāṇi svargge modati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vaseT <g type="ddandaPlain">.</g> dūtako tra rājaputradharasenaḥ likhitaṃ sandhivigrahādhikṛtadivi<lb n="49" break="no"/>rapativa<surplus>t</surplus>trabhaṭṭiputradivirapatiskandabhaṭena <g type="ddandaPlain">.</g> <abbr>saṁ</abbr> <num value="323">300 20 3</num> āṣāḍha <abbr>śu</abbr> <num value="5">5</num> svahasto mama <g type="dandaHooked">.</g><g type="ddandaPlain">.</g>
· </p>
· </div>
90 <div type="apparatus">
·
· <listApp>
· <app loc="line">
· <lem></lem>
95 <rdg source="bib:Schmiedchen2014_01"></rdg>
· </app>
· </listApp>
· </div>
· <div type="translation" resp="part:ansc">
100
· </div>
· <div type="commentary">
·
· </div>
105 <div type="bibliography">
·
·
· <p></p>
· <listBibl type="primary">
110 <bibl n="S2014"><ptr target="bib:Schmiedchen2014_01"/></bibl>
· </listBibl>
· <listBibl type="secondary">
· <bibl/>
· </listBibl>
115 </div>
· </body>
· </text>
·</TEI>