Malila plates of Dhruvasena II, [Valabhī] year 323, Āṣāḍha śu. 5

Version: (9913a75), last modified (6d1bb9a).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasaṁpannamaṇḍalābhogasaṁsaktaprahāraśatalabdhapratāpāt pra-

⟨2⟩ tāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvara{ḥ}śrībhaṭārkkād avya-

⟨3⟩ (vacchi)nnarājavaṅśāt mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭana-

⟨4⟩ prakāśitasatvanikaṣas tatprabhāvapra(ṇ)atārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṅhatis sakalasmṛtipra(ṇ)ītamārgga{s}samyakparipālana-

⟨5⟩ prajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyagāmbhīryyabuddhisampadbhiḥ smaraśaśāṅkād¿ṛ?rājodadhit¿ṛ?daśagurudhaneśān ati-

⟨6⟩ śayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala⟨ḥ⟩ prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayi-

⟨7⟩ hṛdayaḫ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamā(h)eśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantāna-

⟨8⟩ visṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśritas sarabhasam ā¿n?igā-

⟨9⟩ mikair gguṇais sahajaśaktiśikṣāviśeṣavismāp(i)tākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apā-

⟨10⟩ karttā prajopaghātakāriṇām upaplavānā⟨ṁ⟩ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo

⟨11⟩ vikramopasaṁprāptavimalapārtthiva{ḥ}śrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātas sakalaja¿ś?adānandanātyadbhuta-

⟨12⟩ guṇasamudaya{ḥ}sthagitasamagradiṅmaṇḍalaḥ samaraśatavijayaśobh(ā)sanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhaguruma-

⟨13⟩ norathamahābhāraḥ sarvvavidyāparāparavibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukhopapādanīyaparitoṣa⟨ḥ⟩

⟨14⟩ samagralokāgādhagāmbhīryyahṛdayo pi su(ca)ritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodha-

⟨15⟩ nādhigatodagrakīrttir ddharmmānuparodho⟨j⟩jvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ

⟨16⟩ śrīśīlādityas tasy¿o?nujas tatpādānudhyātas (s)vayam upendraguruṇeva guruṇātyādaravatā samabhila¿m?aṇīyām api rājalakṣm(ī)⟨ṁ⟩ skandhā-

⟨17⟩ saktāṁ paramabhadra Iva dhuryyas tadājñāsampādanaikarasatayaivodvaha(n) khedasukharatibhyām anāyāsitasatvasaṁpatti⟨ḥ⟩ prabhāvasampadva-

⟨18⟩ śīkṛtanṛpatiśataśiroratnacchāyopag¿u?ḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim ekā⟨ṁ⟩ par¿a?tya-

⟨19⟩ jya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriyopāyaḥ kṛtanikhilabhuvanāmodavipulaguṇasaṅhati⟨ḥ⟩ prasabha-

⟨20⟩ (v)ighaṭitasakalakalivilasitagatir nnīcajanādhirohibhir aśeṣair ddoṣair anāmṛṣṭātyunnatahṛdayaḥ prakhyāt¿i?pauruṣāstrakauśalāti-

⟨21⟩ śayagaṇatithavipakṣakṣitipatilakṣmīsvayaṁgrahaprakāśitapravīrapuruṣaprathamasaṁkhyādhigamaḥ paramamāheśvaraḥ śrīkharagrahas tasya

⟨22⟩ tanayas tatpādānuddhyātas sakalavid{dh}yādhigamavi(hi)tanikhilavidvajjanamanaḫparitoṣātiśaya⟨ḥ⟩ satvasampadā tyāgaudāryyeṇa ca viga-

⟨23⟩ tānusandhānāśamāhitārātipakṣamanorathākṣabhaṅgaḥ samyagupalakṣitānekaśāstrakalālokacaritagahvaravibh¿o?go pi para-

⟨24⟩ mabhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇaḥ samaraśatajayapatākāharaṇapratya¡l!odagrabāhuda-

⟨25⟩ ṇḍavidhvansitanikhilapratipa[kṣa]darppodayaḥ svadhanuḫp(r)abhāvaparibhūtāstrakauśalābhimā(na)⟨ḥ⟩ sakalanṛpatimaṇḍal(ā)-

⟨26⟩ (bhinandita)śāsanaḥ paramamā[heśvara]ḥ śrīdharasena⟨ḥ⟩ tasyānujaḥ tatpādānuddhyātaḥ sucaritātiśayita(sa)[kalapū](rvvana)-

⟨Page 2r⟩

⟨27⟩ rapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrtt(i)mān iva puruṣakāraḥ parivṛddhaguṇānurāga(ni)[rbbhara]-

⟨28⟩ ci¿n?tavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaḥ kā(nti)(n ni)rvṛti(he)tur akala(ṅkaḥ)

⟨29⟩ kumudanāthaḥ prājyapratāpas(th)agitadigantarālapradhvansitadhvāntarāśiḥ satatoditas savitā prakṛtibhyaḫ paraṁ pratyayam a(rttha)-

⟨30⟩ vantam atibahutithaprayojanānubandham āgamaparipūrṇṇaṁ vidadhānaḥ sandhivigrahasamāsaniścayanipuṇaḥ sthāne nurūpam ā-

⟨31⟩ deśaṁ vidadhad guṇavṛddhividhānajanitasaṁskāraḥ sādhūnā⟨ṁ⟩ rājyasālāturīyatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo

⟨32⟩ pi karuṇāmṛdu(hṛ)dayaḥ śrutavān apy agarvvitaḥ kānto pi praśamī sthirasauhṛdayyo pi nirasitā doṣavatām udayasamaya-

⟨33⟩ samupajanitajanānurāgaparipihitabhuvanasamartthita{ḥ}prathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasena-

⟨34⟩ ẖ kuśalī sarvvān eva yathāsambadhyamānakān samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḥ puṇyāpyāyanāyā(na)-

⟨35⟩ rttapuravinirggatavalabhīvāstavyavalabhīcāturvvidyasāmānyaAukṣṇasagotravājasaneyasabrahmacāribrāhmaṇaśāmba-

⟨36⟩ kumāraśarmmaputrabrāhmaṇasomaśarmmaṇe surāṣṭreṣ(ū)ttiṇṇaIjjasthalyāntarggatamacchotikāgrāme Uttarasīmni cūrṇṇiyaka-

⟨37⟩ mahattaragaurābhyāṁ prakṛṣṭa⟨ṁ⟩ sārddhapādāvarttaśatapramāṇam ekakhaṇḍāvasthitakṣetraṁ yasyāghāṭanāni pūrvvataḥ

⟨38⟩ lagu(ṭ)iyakasatkakṣetraṁ tadāsannam eva brāhmaṇa(ha)stadevasatkakṣetraṁ dakṣiṇata⟨ḥ⟩ kapitthakṣetraṁ Aparataḥ (cchā)siyā-

⟨39⟩ nakakṣetraṁ tadāsannam eva brāhmaṇakarkkakṣetra(ṁ) Uttarataḥ śaraṇapadrakagrāmasīmni brāhmaṇakarkkakasatkakṣetraṁ tadāsa-

⟨40⟩ nnam eva kikkakasatkakṣetraṁ Evam etac caturāghāṭanaviśuddhaṁ sodraṅga⟨ṁ⟩ soparikara⟨ṁ⟩ sabhūtavātapratyāyaṁ sadhānyahi-

⟨41⟩ raṇyādeyaṁ sadaśāparādhaṁ sotpadyamānaviṣṭikaṁ sarvvarājakīyānām ahastaprakṣepaṇīyaṁ pūrvvaprattadevabra-

⟨42⟩ hmadeyarahitaṁ bhūmicchidranyāyenācandrārkārṇṇavakṣitisaritparvvatasamakālīnaṁ putrapautrānvayabhogyaṁ

⟨43⟩ Udakātisarggeṇa brahmadāyo nisṛṣṭaḥ yato syocitayā brahmadeyasthityā bhuñjataẖ kṛṣataẖ karṣayataḫ pradiśa-

⟨44⟩ to vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir asmadvaṅśajair anyair vvā anityāny aiśvaryyāṇy a-

⟨45⟩ sthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḫ paripāla-

⟨46⟩ yitavyaś cety uktaṁ ca bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya

⟨47⟩ tasya tadā phalaṁ <dashPlain> yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni ni⟨r⟩bhuktamālyapratimāni tāni ko nāma sādhuḫ punar ādadīta ṣaṣṭiṁ varṣa-

⟨48⟩ sahasrāṇi svargge modati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vaseT || dūtako tra rājaputradharasenaḥ likhitaṃ sandhivigrahādhikṛtadivi-

⟨49⟩ rapativa{t}trabhaṭṭiputradivirapatiskandabhaṭena || saṁ 300 20 3 āṣāḍha śu 5 svahasto mama |||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.