Nogawa plates of Dhruvasena II, [Valabhī] year 321, Caitra ba. 3

Version: (bab29a2), last modified (bab29a2).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ (@) svasti vijayaskandhāvārād va(nd)itapallīvāsakāt prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasampannamaṇḍalābhoga-

⟨2⟩ saṁsaktaprahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇī-

⟨3⟩ balāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇā(ra)vindapraṇati-

⟨4⟩ pravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti kha(ḍ)gadvit(ī)yabāhur eva samadaparagajaghaṭ(ā)sph(o)ṭanapra(kā)śita-

⟨5⟩ satvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṅhatiḥ saka(la)sm¿ri?tipraṇī-

⟨6⟩ tamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyagāmbh(ī)ryyabuddhisampa(d)bhi⟨ḥ⟩ smaraśa-

⟨7⟩ śāṅkā{d}drirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadap(ā)stāśeṣasva(k)āryya-

⟨8⟩ phala⟨ḥ⟩ prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḫ pādacārīva sakalabhuvanamaṇḍalābho(ga)pra(m)odaḥ

⟨9⟩ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavī(ja)l¿o?ghaprakṣāli(tā)śeṣa-

⟨10⟩ (ka)lmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalo(bh)ād ivāśritaḥ sarabhasam ābhigāmikair gguṇai⟨ḥ⟩ saha(ja)-

⟨11⟩ śaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣ(ṭ)ānām anupālayitā dharmmadā(yānā)-

⟨12⟩ m apākarttā prajopaghātakāriṇām upaplavānā⟨ṁ⟩ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipa(k)ṣala(kṣmī)-

⟨13⟩ paribhogadakṣavikramo vikramopasa(ṁ)pr¿a?ptavi(ma)lapārtthivaśrīḥ paramamāheśvaraḥ śrīdha(ra)senas tasya sutas tatpā(dā)nu-

⟨14⟩ dhy(ā)taḥ sakalajagadānandanātya⟨d⟩bhutaguṇasamudayasthagitasamagradiṅmaṇḍalaḥ sa(mara)śatavijayaśobhāsa-

⟨15⟩ (th)amaṇḍalāgradyutibhāsuratarānsapīṭho(d)ūḍhagu(ru)manoratha(ma)hābhāraḥ sarvvavi(dyā)parā¿v?aravibhāgādhiga-

⟨16⟩ mavimalamatir api sarvva(tas) subhāṣitalavenāpi sukhopapā(da)nīyapari(toṣaḥ) samagralokāgādhagāmbhī-

⟨17⟩ ryyahṛday(o) pi sucaritātiśayasuvyaktaparamakalyāṇasva(bhā)vaḥ khilībhūtakṛtayuganṛpatipatha(v)(o)dha-

⟨18⟩ nādhigatodagra(kī)rttir ddharmmānuparodhojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmm(ādi)tyadvitī(ya)(mā) para-

⟨19⟩ mamāheśvaraḥ śrīśīlād(i)tyas tasyānujas tatpādānudhyātaḥ svayam upendraguruṇeva guruṇā{ṁ}tyādaravat(ā) sama(bhi)la-

⟨20⟩ ṣaṇīyām api rājalakṣmī⟨ṁ⟩ skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñāsamp¿a?danaikarasata(yai)vodvahan ¿m?edasukharatibhyā-

⟨21⟩ m anāyāsitasatvasaṁpattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhi-

⟨22⟩ mānarasānā¿tha?ṅgi(ta)manovṛttiḥ praṇatim ekā⟨ṁ⟩ parityajya prakhyātapauruṣābhimānair apy arāt(i)bhir anāsāditapra(ti)kri(yo)-

⟨23⟩ pāyaḥ kṛta{ṁ}nikhilabhuvanāmodavimalaguṇasaṅhati⟨ḥ⟩ prasabhavighaṭitasakalakalivilasitagati(r) nnīcajanādhi-

⟨24⟩ ro(h)ibhir aśeṣair ddoṣair a(nā)mṛṣṭ(ā)tyunnatahṛdayaḥ prakhyātapauruṣāstrakauśalātiśayagaṇatithavi(p)akṣa(kṣi)tip¿ā?ti-

⟨25⟩ lakṣm(ī)svayaṁgrahaprakāśitaprav¿i?rapuruṣaprathamas¿e?⟨kh⟩yādhigamaḥ paramamāheśvaraḥ śrīkharagrahas tasya tanayas tatpādā-

⟨26⟩ nudhyātaḥ sakalavidyādhigamavihitanikhilavidvajjanamanaḥparitoṣātiśayaḥ satv(a)sampadā tyāgaudā(ryye)ṇa ca

⟨27⟩ vigatānusandhānāśamāhitārātipakṣamanorathākṣabhaṅgaḥ samyagupalakṣitā¿ṇa?(ka)śā(stra)-

⟨28⟩ (ka)¿th?okacaritagahvaravibhāgo pi paramabhadraprakṛtir akṛtrimapraśraya(vinaya)-

⟨Page 2r⟩

⟨29⟩ śobhāvibhūṣaṇaḥ samaraśatajayapatākāharaṇapratya¡l!odagrabāhudaṇḍavidhvansita-

⟨30⟩ nikhilapratipakṣadarppodayaḥ svadhanuḥprabhāvaparibhūtāstrakauśalābhimāna⟨ḥ⟩ sakalanṛpatima-

⟨31⟩ ṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasena⟨ḥ⟩ tasyānujas tatpādānudhy¿a?ta⟨ḥ⟩ saccaritātiśayitasa-

⟨32⟩ kalapūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān iva puruṣakāraḥ parivṛddhagu-

⟨33⟩ ṇānurāganirbbharacittavṛttibh(i)r mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaḥ kāntimā-

⟨34⟩ n nirvṛtihetur akalaṅkaẖ kumudanāthaḥ prājyapratāpasthagitadigantarālapradhvansitadhvāntarāśiḥ satato-

⟨35⟩ ditas savitā prakṛtibhyaḫ paraṁ pratyayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇa(ṁ)

⟨36⟩ vidadhānaḥ sandhivigrahasamāsaniścayanipuṇaḥ sthāne nur(ū)pam ādeśa(ṁ) dadad guṇavṛddhividhānajanitasaṁ-

⟨37⟩ skāras sādhūnāṁ rājyasālātur¿i?yatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛda-

⟨38⟩ yaḥ (ś)rutavān apy agarvvitaḥ kānto pi praśamī sthirasauhṛdayyo pi nirasitā doṣavatām uda{r}yasamayasamupa-

⟨39⟩ janitajanatānurāgaparipihitabhuvanasamartth¿a?taprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrī-

⟨40⟩ dh(r)uvasenaẖ kuśalī sarvvān eva yathāsambadhyamānakān samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḥ

⟨41⟩ puṇyāpyāyanāya Udumbaragahvaravinirggatāy¿a?nakāgrāhāranivāsidaśapuratraividyasāmānyapārāśarasa-

⟨42⟩ gotramādhyandinavājasaneyasabrahmacāribrāhmaṇabudhasvāmiputrabrāhmaṇadattasvāmi tathāgastikāgrahāranivāsi-

⟨43⟩ Uc¿c?amāna cāturvvidyas(ā)mānyapārāśarasagotravājasaneyasabr¿ā?hmacāribrāhmaṇabudhasvām¿a?putrabrāhmaṇakumārasvāmibhyā⟨ṁ⟩

⟨44⟩ mālavake Uc¿c?amānaviṣaye candraputrakagrāme dakṣiṇasīmni bhaktīśatapramāṇakṣetraṁ yasyāgh¿a?ṭanāni pūrvvataḥ dhammaṇa(ha)-

⟨45⟩ ḍḍikāgrāmakaṅkataḥ dakṣiṇat(o) devakulapāṭakagrāmakaṅkaṭaḥ Aparataḥ vīrataramaṇḍal¿i?mahattarakṣetramaryyādā uttarapaści-

⟨46⟩ makoṇe nirggaṇḍītaḍākikā Uttarataḥ vīrataramaṇḍalī Evam etac caturāghāṭanaviśuddhaṁ bhaktīśatapramāṇakṣetraṁ ¿ś?o-

⟨47⟩ draṅgaṁ soparikaraṁ sabhūtavātapratyāyaṁ sadhānyahiraṇyādeyaṁ sa¿p?¿a?parādha⟨ṁ⟩ sotpadyamānaviṣṭikaṁ sarvvarājakīyānām aha-

⟨48⟩ staprakṣepaṇīya⟨ṁ⟩ pūrvvaprattadevabrahmadeyabrāhmaṇaviṅśatirahitaṁ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvva-

⟨49⟩ tasamakāl¿ā?naṁ putrapautrānvayabhogyaṁ Udakātisarggeṇa dharmmadāyo nisṛṣṭa⟨ḥ⟩ yato nayor ucitayā brahmadeyasthityā bhuñjat¿a?⟨ḥ⟩-

⟨50⟩ kṛṣat¿a?ḥ karṣayat¿a?ḥ pradiśator vvā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny ai(ś)varyyā(ṇ)y a-

⟨51⟩ sthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktañ ca || bahubhir vvasudhā bhu-

⟨52⟩ ktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni ni⟨r⟩rbhuktamālyaprati-

⟨53⟩ māni tāni ko nāma sādhuḫ punar ādadīta || ṣaṣṭivarṣasahasr¿a?ṇi sva(r)gge tiṣṭhati bhūmida⟨ḥ⟩ Ācche⟨t⟩tā cānumantā ca tāny eva narake vased iti | dūtako tra rāja-

⟨54⟩ putraśrīkharagraha⟨ḥ⟩ likhitam idaṁ sandhivigrahādhikṛtadivirapati(va)trabhaṭṭiputradivirapatiskandabhaṭena || saṁ 300 20 1 caitra ba 3 svahasto mama |||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.