1<?xml version="1.0" encoding="UTF-8"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_Schema.rng" type="application/xml" schematypens="http://relaxng.org/ns/structure/1.0"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_Schema.rng" type="application/xml" schematypens="http://purl.oclc.org/dsdl/schematron"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_SQF.sch" type="application/xml" schematypens="http://purl.oclc.org/dsdl/schematron"?>
5<?xml-model href="https://epidoc.stoa.org/schema/latest/tei-epidoc.rng" schematypens="http://relaxng.org/ns/structure/1.0"?>
·<?xml-model href="https://epidoc.stoa.org/schema/latest/tei-epidoc.rng" schematypens="http://purl.oclc.org/dsdl/schematron"?>
·<TEI xmlns="http://www.tei-c.org/ns/1.0" xml:lang="eng">
· <teiHeader>
· <fileDesc>
10 <titleStmt>
· <title>Nogawa plates of Dhruvasena II, [Valabhī] year 321, Caitra ba. 3</title>
· <respStmt>
· <resp>EpiDoc Encoding</resp>
· <persName ref="part:ansc">
15 <forename>Annette</forename>
· <surname>Schmiedchen</surname>
· </persName>
· </respStmt>
· <respStmt>
20 <resp>intellectual authorship of edition</resp>
· <persName>
· <forename>Annette</forename>
· <surname>Schmiedchen</surname>
· </persName>
25 </respStmt>
· </titleStmt>
· <publicationStmt>
· <authority>DHARMA</authority>
· <pubPlace>Berlin</pubPlace>
30 <idno type="filename">DHARMA_INSMaitraka00072</idno>
· <availability>
· <licence target="https://creativecommons.org/licenses/by/4.0/">
· <p>This work is licensed under the Creative Commons Attribution 4.0 Unported
· Licence. To view a copy of the licence, visit
35 https://creativecommons.org/licenses/by/4.0/ or send a letter to
· Creative Commons, 444 Castro Street, Suite 900, Mountain View,
· California, 94041, USA.</p>
· <p>Copyright (c) 2019-2025 by Annette Schmiedchen</p>
· </licence>
40 </availability>
· <date from="2019" to="2025">2019-2025</date>
· </publicationStmt>
· <sourceDesc>
· <msDesc>
45 <msIdentifier>
· <repository>DHARMAbase</repository>
· <idno/>
· </msIdentifier>
· <msContents>
50 <summary>Grant of land (100 <foreign>bhaktī</foreign>) in favour of two Yajurvedins.</summary>
· </msContents>
· <physDesc>
· <handDesc>
· <p>
55 </p>
· </handDesc>
· </physDesc>
· </msDesc>
· </sourceDesc>
60 </fileDesc>
· <encodingDesc>
· <projectDesc>
· <p>This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).</p>
· </projectDesc>
65 <schemaRef type="guide" key="EGDv01" url="https://halshs.archives-ouvertes.fr/halshs-02888186"/>
· <listPrefixDef>
· <prefixDef ident="bib" matchPattern="([a-zA-Z0-9\-\_]+)" replacementPattern="https://www.zotero.org/groups/1633743/erc-dharma/items/tag/$1">
· <p>Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.</p>
· </prefixDef>
70 <prefixDef ident="part" matchPattern="([a-z]+)" replacementPattern="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/DHARMA_IdListMembers_v01.xml#$1">
· <p>Internal URIs using the part prefix to point to person elements in the <ref>DHARMA_IdListMembers_v01.xml</ref> file.</p>
· </prefixDef>
· </listPrefixDef>
· </encodingDesc>
75 <revisionDesc>
· <change who="part:ansc" when="2023-04-17" status="draft">Initial encoding of the file></change>
· </revisionDesc>
· </teiHeader>
· <text xml:space="preserve">
80 <body>
· <div type="edition" xml:lang="san-Latn">
· <pb n="1r"/>
· <p>
· <pb n="1v"/>
85 <lb n="1"/><unclear><g type="spiralL"/></unclear> svasti vijayaskandhāvārād va<unclear>nd</unclear>itapallīvāsakāt prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasampannamaṇḍalābhoga<lb n="2" break="no"/>saṁsaktaprahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇī<lb n="3" break="no"/>balāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇā<unclear>ra</unclear>vindapraṇati<lb n="4" break="no"/>pravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti kha<unclear>ḍ</unclear>gadvit<unclear>ī</unclear>yabāhur eva samadaparagajaghaṭ<unclear>ā</unclear>sph<unclear>o</unclear>ṭanapra<unclear>kā</unclear>śita<lb n="5" break="no"/>satvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṅhatiḥ saka<unclear>la</unclear>sm<choice><sic>ri</sic><corr>ṛ</corr></choice>tipraṇī<lb n="6" break="no"/>tamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyagāmbh<unclear>ī</unclear>ryyabuddhisampa<unclear>d</unclear>bhi<supplied reason="omitted">ḥ</supplied> smaraśa<lb n="7" break="no"/>śāṅkā<surplus>d</surplus>drirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadap<unclear>ā</unclear>stāśeṣasva<unclear>k</unclear>āryya<lb n="8" break="no"/>phala<supplied reason="omitted">ḥ</supplied> prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḫ pādacārīva sakalabhuvanamaṇḍalābho<unclear>ga</unclear>pra<unclear>m</unclear>odaḥ<lb n="9"/>paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavī<unclear>ja</unclear>l<choice><sic>o</sic><corr>au</corr></choice>ghaprakṣāli<unclear>tā</unclear>śeṣa<lb n="10" break="no"/><unclear>ka</unclear>lmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalo<unclear>bh</unclear>ād ivāśritaḥ sarabhasam ābhigāmikair gguṇai<supplied reason="omitted">ḥ</supplied> saha<unclear>ja</unclear><lb n="11" break="no"/>śaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣ<unclear>ṭ</unclear>ānām anupālayitā dharmmadā<unclear>yānā</unclear><lb n="12" break="no"/>m apākarttā prajopaghātakāriṇām upaplavānā<supplied reason="omitted">ṁ</supplied> darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipa<unclear>k</unclear>ṣala<unclear>kṣmī</unclear><lb n="13" break="no"/>paribhogadakṣavikramo vikramopasa<unclear>ṁ</unclear>pr<choice><sic>a</sic><corr>ā</corr></choice>ptavi<unclear>ma</unclear>lapārtthivaśrīḥ paramamāheśvaraḥ śrīdha<unclear>ra</unclear>senas tasya sutas tatpā<unclear>dā</unclear>nu<lb n="14" break="no"/>dhy<unclear>ā</unclear>taḥ sakalajagadānandanātya<supplied reason="omitted">d</supplied>bhutaguṇasamudayasthagitasamagradiṅmaṇḍalaḥ sa<unclear>mara</unclear>śatavijayaśobhāsa<lb n="15" break="no"/>nā<unclear>th</unclear>amaṇḍalāgradyutibhāsuratarānsapīṭho<unclear>d</unclear>ūḍhagu<unclear>ru</unclear>manoratha<unclear>ma</unclear>hābhāraḥ sarvvavi<unclear>dyā</unclear>parā<choice><sic>v</sic><corr>p</corr></choice>aravibhāgādhiga<lb n="16" break="no"/>mavimalamatir api sarvva<unclear>tas</unclear> subhāṣitalavenāpi sukhopapā<unclear>da</unclear>nīyapari<unclear>toṣaḥ</unclear> samagralokāgādhagāmbhī<lb n="17" break="no"/>ryyahṛday<unclear>o</unclear> pi sucaritātiśayasuvyaktaparamakalyāṇasva<unclear>bhā</unclear>vaḥ khilībhūtakṛtayuganṛpatipatha<unclear>v</unclear>iś<unclear>o</unclear>dha<lb n="18" break="no"/>nādhigatodagra<unclear>kī</unclear>rttir ddharmmānuparodhojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmm<unclear>ādi</unclear>tyadvitī<unclear>ya</unclear>nā<unclear>mā</unclear> para<lb n="19" break="no"/>mamāheśvaraḥ śrīśīlād<unclear>i</unclear>tyas tasyānujas tatpādānudhyātaḥ svayam upendraguruṇeva guruṇā<surplus>ṁ</surplus>tyādaravat<unclear>ā</unclear> sama<unclear>bhi</unclear>la<lb n="20" break="no"/>ṣaṇīyām api rājalakṣmī<supplied reason="omitted">ṁ</supplied> skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñāsamp<choice><sic>a</sic><corr>ā</corr></choice>danaikarasata<unclear>yai</unclear>vodvahan <choice><sic>m</sic><corr>kh</corr></choice>edasukharatibhyā<lb n="21" break="no"/>m anāyāsitasatvasaṁpattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhi<lb n="22" break="no"/>mānarasānā<choice><sic>tha</sic><corr>li</corr></choice>ṅgi<unclear>ta</unclear>manovṛttiḥ praṇatim ekā<supplied reason="omitted">ṁ</supplied> parityajya prakhyātapauruṣābhimānair apy arāt<unclear>i</unclear>bhir anāsāditapra<unclear>ti</unclear>kri<unclear>yo</unclear><lb n="23" break="no"/>pāyaḥ kṛta<surplus>ṁ</surplus>nikhilabhuvanāmodavimalaguṇasaṅhati<supplied reason="omitted">ḥ</supplied> prasabhavighaṭitasakalakalivilasitagati<unclear>r</unclear> nnīcajanādhi<lb n="24" break="no"/>ro<unclear>h</unclear>ibhir aśeṣair ddoṣair a<unclear>nā</unclear>mṛṣṭ<unclear>ā</unclear>tyunnatahṛdayaḥ prakhyātapauruṣāstrakauśalātiśayagaṇatithavi<unclear>p</unclear>akṣa<unclear>kṣi</unclear>tip<choice><sic>ā</sic><corr>a</corr></choice>ti<lb n="25" break="no"/>lakṣm<unclear>ī</unclear>svayaṁgrahaprakāśitaprav<choice><sic>i</sic><corr>ī</corr></choice>rapuruṣaprathamas<choice><sic>e</sic><corr>a</corr></choice>ṁ<supplied reason="omitted">kh</supplied>yādhigamaḥ paramamāheśvaraḥ śrīkharagrahas tasya tanayas tatpādā<lb n="26" break="no"/>nudhyātaḥ sakalavidyādhigamavihitanikhilavidvajjanamanaḥparitoṣātiśayaḥ satv<unclear>a</unclear>sampadā tyāgaudā<unclear>ryye</unclear>ṇa ca<lb n="27"/>vigatānusandhānāśamāhitārātipakṣamanorathākṣabhaṅgaḥ samyagupalakṣitā<choice><sic>ṇa</sic><corr>ne</corr></choice><unclear>ka</unclear>śā<unclear>stra</unclear><lb n="28" break="no"/><unclear>ka</unclear>lā<choice><sic>th</sic><corr>l</corr></choice>okacaritagahvaravibhāgo pi paramabhadraprakṛtir akṛtrimapraśraya<unclear>vinaya</unclear>
· <pb n="2r"/>
· <lb n="29" break="no"/>śobhāvibhūṣaṇaḥ samaraśatajayapatākāharaṇapratya<orig>l</orig>odagrabāhudaṇḍavidhvansita<lb n="30" break="no"/>nikhilapratipakṣadarppodayaḥ svadhanuḥprabhāvaparibhūtāstrakauśalābhimāna<supplied reason="omitted">ḥ</supplied> sakalanṛpatima<lb n="31" break="no"/>ṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasena<supplied reason="omitted">ḥ</supplied> tasyānujas tatpādānudhy<choice><sic>a</sic><corr>ā</corr></choice>ta<supplied reason="omitted">ḥ</supplied> saccaritātiśayitasa<lb n="32" break="no"/>kalapūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān iva puruṣakāraḥ parivṛddhagu<lb n="33" break="no"/>ṇānurāganirbbharacittavṛttibh<unclear>i</unclear>r mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaḥ kāntimā<lb n="34" break="no"/>n nirvṛtihetur akalaṅkaẖ kumudanāthaḥ prājyapratāpasthagitadigantarālapradhvansitadhvāntarāśiḥ satato<lb n="35" break="no"/>ditas savitā prakṛtibhyaḫ paraṁ pratyayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇa<unclear>ṁ</unclear><lb n="36"/>vidadhānaḥ sandhivigrahasamāsaniścayanipuṇaḥ sthāne nur<unclear>ū</unclear>pam ādeśa<unclear>ṁ</unclear> dadad guṇavṛddhividhānajanitasaṁ<lb n="37" break="no"/>skāras sādhūnāṁ rājyasālātur<choice><sic>i</sic><corr>ī</corr></choice>yatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛda<lb n="38" break="no"/>yaḥ <unclear>ś</unclear>rutavān apy agarvvitaḥ kānto pi praśamī sthirasauhṛdayyo pi nirasitā doṣavatām uda<surplus>r</surplus>yasamayasamupa<lb n="39" break="no"/>janitajanatānurāgaparipihitabhuvanasamartth<choice><sic>a</sic><corr>i</corr></choice>taprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrī<lb n="40" break="no"/>dh<unclear>r</unclear>uvasenaẖ kuśalī sarvvān eva yathāsambadhyamānakān samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḥ<lb n="41"/>puṇyāpyāyanāya Udumbaragahvaravinirggatāy<choice><sic>a</sic><corr>ā</corr></choice>nakāgrāhāranivāsidaśapuratraividyasāmānyapārāśarasa<lb n="42" break="no"/>gotramādhyandinavājasaneyasabrahmacāribrāhmaṇabudhasvāmiputrabrāhmaṇadattasvāmi tathāgastikāgrahāranivāsi<lb n="43" break="no"/>Uc<choice><sic>c</sic><corr>y</corr></choice>amāna cāturvvidyas<unclear>ā</unclear>mānyapārāśarasagotravājasaneyasabr<choice><sic>ā</sic><corr>a</corr></choice>hmacāribrāhmaṇabudhasvām<choice><sic>a</sic><corr>i</corr></choice>putrabrāhmaṇakumārasvāmibhyā<supplied reason="omitted">ṁ</supplied>ṁ<lb n="44"/>mālavake Uc<choice><sic>c</sic><corr>y</corr></choice>amānaviṣaye candraputrakagrāme dakṣiṇasīmni bhaktīśatapramāṇakṣetraṁ yasyāgh<choice><sic>a</sic><corr>ā</corr></choice>ṭanāni pūrvvataḥ dhammaṇa<unclear>ha</unclear><lb n="45" break="no"/>ḍḍikāgrāmakaṅkataḥ dakṣiṇat<unclear>o</unclear> devakulapāṭakagrāmakaṅkaṭaḥ Aparataḥ vīrataramaṇḍal<choice><sic>i</sic><corr>ī</corr></choice>mahattarakṣetramaryyādā uttarapaści<lb n="46" break="no"/>makoṇe nirggaṇḍītaḍākikā Uttarataḥ vīrataramaṇḍalī Evam etac caturāghāṭanaviśuddhaṁ bhaktīśatapramāṇakṣetraṁ <choice><sic>ś</sic><corr>s</corr></choice>o<lb n="47" break="no"/>draṅgaṁ soparikaraṁ sabhūtavātapratyāyaṁ sadhānyahiraṇyādeyaṁ sa<choice><sic>p</sic><corr>d</corr></choice>aś<choice><sic>a</sic><corr>ā</corr></choice>parādha<supplied reason="omitted">ṁ</supplied> sotpadyamānaviṣṭikaṁ sarvvarājakīyānām aha<lb n="48" break="no"/>staprakṣepaṇīya<supplied reason="omitted">ṁ</supplied> pūrvvaprattadevabrahmadeyabrāhmaṇaviṅśatirahitaṁ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvva<lb n="49" break="no"/>tasamakāl<choice><sic>ā</sic><corr>ī</corr></choice>naṁ putrapautrānvayabhogyaṁ Udakātisarggeṇa dharmmadāyo nisṛṣṭa<supplied reason="omitted">ḥ</supplied> yato nayor ucitayā brahmadeyasthityā bhuñjat<choice><sic>a</sic><corr>o</corr></choice><supplied reason="omitted">ḥ</supplied><lb n="50" break="no"/>kṛṣat<choice><sic>a</sic><corr>o</corr></choice>ḥ karṣayat<choice><sic>a</sic><corr>o</corr></choice>ḥ pradiśator vvā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny ai<unclear>ś</unclear>varyyā<unclear>ṇ</unclear>y a<lb n="51" break="no"/>sthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktañ ca <g type="ddandaPlain">.</g> bahubhir vvasudhā bhu<lb n="52" break="no"/>ktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni ni<supplied reason="omitted">r</supplied>rbhuktamālyaprati<lb n="53" break="no"/>māni tāni ko nāma sādhuḫ punar ādadīta <g type="ddandaPlain">.</g> ṣaṣṭivarṣasahasr<choice><sic>a</sic><corr>ā</corr></choice>ṇi sva<unclear>r</unclear>gge tiṣṭhati bhūmida<supplied reason="omitted">ḥ</supplied> Ācche<supplied reason="omitted">t</supplied>tā cānumantā ca tāny eva narake vased iti <g type="dandaPlain">.</g> dūtako tra rāja<lb n="54" break="no"/>putraśrīkharagraha<supplied reason="omitted">ḥ</supplied> likhitam idaṁ sandhivigrahādhikṛtadivirapati<unclear>va</unclear>trabhaṭṭiputradivirapatiskandabhaṭena <g type="ddandaPlain">.</g> <abbr>saṁ</abbr> <num value="321">300 20 1</num> caitra <abbr>ba</abbr> <num value="3">3</num> svahasto mama <g type="dandaHooked">.</g><g type="ddandaPlain">.</g>
· </p>
· </div>
90 <div type="apparatus">
·
· <listApp>
· <app loc="line">
· <lem></lem>
95 <rdg source="bib:Schmiedchen2014_01"></rdg>
· </app>
· </listApp>
· </div>
· <div type="translation" resp="part:ansc">
100
· </div>
· <div type="commentary">
·
· </div>
105 <div type="bibliography">
·
·
· <p></p>
· <listBibl type="primary">
110 <bibl n="S2014"><ptr target="bib:Schmiedchen2014_01"/></bibl>
· </listBibl>
· <listBibl type="secondary">
· <bibl/>
· </listBibl>
115 </div>
· </body>
· </text>
·</TEI>