Nogawa plates of Dhruvasena II, [Valabhī] year 320, Bhadrapada ba. 5

Version: (9913a75), last modified (6d1bb9a).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svasti valabh¿i?taḥ prasabhapraṇatāmitr¿a?ṇāṁ maitrakāṇ¿a?m atulabalasampannamaṇḍalābhogasaṁsaktaprahāra-

⟨2⟩ śatalabdhapratāpāt pratāpopanatadānam¿a?nārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājya-

⟨3⟩ śriyaḥ paramamāheśvara{ḥ}śrībhaṭārkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣa(ḥ)

⟨4⟩ śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatā-

⟨5⟩ rāticūḍār¿ā?tnaprabhāsaṁsaktapādanakharaśmisaṅhatiḥ sakalasmṛtipraṇītamārggasamyak¿ṣ?aripālanaprajāhṛdayara-

⟨6⟩ ñjanānvarttharājaśabdo rūpa¿r?āntisthairyyagāmbh¿i?⟨r⟩yyabuddhisampadbhiḥ smaraśaśāṅkā{d}drirājodadhitridaśagur¿ū?dhaneśān ati-

⟨7⟩ śayāna(ḥ) śaraṇāgatābhayapradānaparatay¿a? tṛṇavadapāst¿a?śeṣasvak¿a?ryyaphala⟨ḥ⟩ prārtthanādhik¿a?rtthapradānānandita-

⟨8⟩ vidvatsuhṛtpraṇayihṛdayaḫ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasena-

⟨9⟩ s tasya sutas tatpādanakhamayūkhasant¿a?nav(i)sṛtajāhnavījalaughaprakṣ¿a?litāśeṣakalmaṣaḥ praṇayiśatasahasropajīvya-

⟨10⟩ mānasampad rūpalobhād ivāśritaḥ sarabhasam ¿a?bhigāmikair gguṇai¿t? sahajaśaktiśikṣ(ā)viśeṣavismāpitākhiladhanu-

⟨11⟩ rddharaḥ prath¿ā?manarapatisamatisṛṣṭ¿a?nām anup¿a?layitā dha⟨r⟩mmadāyānām apākarttā prajopaghātakāri-

⟨12⟩ (ā)m upaplav¿a?nāṁ da⟨r⟩śayitā śrīsarasvatyor ekādhi¿p?āsasya sa(ṁ)hatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁ-

⟨13⟩ prāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānudhy¿a?taḥ sakalajagadānandan¿a?tyadbhut¿ā?-

⟨14⟩ guṇasamudayasthagitasamagradi¿b?maṇḍala(ḥ) samaraśatavijayaśobhāsan¿a?thamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍha-

⟨15⟩ gur¿ū?manorathamahābh¿a?raḥ sarvvavidyāparā¿v?aravibhāgādhigamavimalamatir api sarvvatas subh¿a?ṣitalavenāpi sukhopapā-

⟨16⟩ da(nī)yaparitoṣaḥ samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakaly¿a?ṇasvabhāvaḥ khilī-

⟨17⟩ bhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakī⟨r⟩tti⟨r⟩ dharmmānuparodhojjvalatar¿i?kṛt¿a?rtthasukhasampadupasevānirū-

⟨18⟩ ḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyānujas tatp¿a?d¿a?nudhy¿a?taḥ svayam upendraguruṇeva guruṇ(ā)-

⟨19⟩ tyā(d)aravatā samabhilaṣaṇīyām api rājalakṣm¿i?⟨ṁ⟩ skandh¿a?sakt¿a?⟨ṁ⟩ paramabhadra Iva dhuryyas tadājñ¿a?samp¿a?danaikarasatayaivodvaha-

⟨20⟩ n khedasukhara¿r?i(bh)y¿a?m an¿a?y¿a?sitasatvasampattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi

⟨21⟩ parāvajñābhim¿a?narasānāliṅgitamanovṛttiḥ praṇatim ekā⟨ṁ⟩ parityajya prakhyātapauruṣābhimānair apy arātibhir anāsādita-

⟨22⟩ pratikriyopāyaḥ kṛtanikhilabhuvan¿a?modavimalaguṇasaṅhati⟨ḥ⟩ prasabhavighaṭitasakalakalivila(s)itagatir nnīcajanā-

⟨23⟩ dhirohibhir aśeṣair ddoṣair an¿a?mṛṣṭātyunnatahṛdayaḥ prakhyātapau(ru)ṣāstrakauśalātiśayagaṇatithavipakṣakṣiti¿ṣ?atilakṣmī-

⟨24⟩ svaya⟨ṁ⟩grahaprak¿a?śitapravīrapuruṣaprathamasaṁkhyādhigama⟨ḥ⟩ paramam¿a?heśvaraḥ śrīkharagrahas tasya tanaya-

⟨25⟩ (s) tatpādān(u)dhy¿a?taḥ sakalavidy¿a?dhigamavihitanikhilavidvajjanamanaḥparitoṣātiśayaḥ satva(sa)mpad¿a? ty¿a?gaudā(ryye)-

⟨26⟩ ṇa ca vigat¿a?nusandhānā(ś)am(āh)itār¿a?tipakṣamanorathākṣabhaṅgaḥ samyagupalakṣit¿a?nekaśāstrakalālokacarita-

⟨Page 2r⟩

⟨27⟩ gahvaravibhāgo pi paramabhadraprakṛtir akṛtrimapra¿s?rayavinayaśobhāvibhūṣaṇaḥ samaraśatajayapatākāha-

⟨28⟩ raṇapratya¡l!odagrabāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanu⟨ḥ⟩prabhāvaparibh¿u?tāstrakauśalābhimā-

⟨29⟩ na⟨ḥ⟩ sakalanṛpatimaṇḍalābhinanditaśāsan¿ā?⟨ḥ⟩ paramam(ā)heśvaraḥ śrīdharasenas ta¿t?yānujas tatpād(ā)nudhyātaḥ saccaritātiśayita-

⟨30⟩ sakalapūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān (i)va puruṣakāraḥ parivṛ{r}ddhaguṇānurāga-

⟨31⟩ (n)irbbharacittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaḥ kāntimān nir(vṛ)tihetur akalaṅkaḥ

⟨32⟩ kumudanāthaḥ prājyapratāpasthagitadigantarālapradhvansitadhvāntarāśis satatoditas savitā prakṛtibhyaḫ paraṁ pratyayam a-

⟨33⟩ ⟨r⟩tthavantam atibahutithaprayojanānubandham ¿a?gamaparipūrṇṇa⟨ṁ⟩ vidadhānaḥ ¿ṣ?andhivigrahasamāsaniścayanipuṇaḥ sthān¿a? nu-

⟨34⟩ r¿u?pam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskāras s¿a?dhūnāṁ rājyasālāturīyatantrayor ubhayor ap¿a? niṣṇātaḥ

⟨35⟩ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy agarvvitaḥ kānto pi praśamī sthirasauhṛdayyo pi nirasitā do-

⟨36⟩ ṣa(va)tām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādityadvi-

⟨37⟩ t(ī)yanāmā paramamāheśvaraḥ śrīdhruvasenaẖ kuśalī sarvvān eva yathāsambadhyamānakān sam¿a?jñāp(a)yaty astu va-

⟨38⟩ s saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpy¿a?yanāya{ḥ} ⟨U⟩dumbaragahvara(v)inirggatāgastikāgrāhārānivāsiUc¿c?a-

⟨39⟩ mānacāturvvidyasāmānyapārāśarasagotravājasaneyasabrahmacāribrāhmaṇakumārasvāmiputrabrāhmaṇa-

⟨40⟩ A(gni)svāmine tathā jambusaravinirggatāyānakāgrāhāranivāsiUc¿c?amānacāturvvidyasāmānyakauśikasa-

⟨41⟩ gotravājasan(e)yasabrah(m)acāribrāhmaṇamaheśvaraputrabrāhmaṇasaṁgaravaye mālavake Uc¿c?amānabhu-

⟨42⟩ ktau navagrāmakagrāmapūrvvasīmni bhakt(ī)śataṁ yasyāghāṭanāni pūrvvataḥ varāhoṭakagrāmakaṅkaṭaḥ da(k)ṣiṇato-

⟨43⟩ nadī Aparataḥ la⟨k⟩ṣmaṇapaṭṭikā Uttarataḥ pulindānakagrāmakaṅkaṭaḥ Evam etac caturāghāṭanaviśuddhaṁ bhaktīśataṁ-

⟨44⟩ sodraṅga⟨ṁ⟩ soparikaraṁ sabhūtavātapratyāyaṁ sadhānyahira{r}ṇy¿e?deya⟨ṁ⟩ sadaśaparādhaṁ sotpadyamānaviṣṭika⟨ṁ⟩ sarvvarāja-

⟨45⟩ kīyānām ahastaprakṣ¿a?paṇīyaṁ pūrvvaprattadevabrahmadeyabr¿a?hmaṇaviṅ(ś)atirahitaṁ bhūmicchidrany¿a?yen¿a?candr¿a?rkārṇṇavakṣi-

⟨46⟩ tisaritparvvatasamak¿a?līnaṁ putrap¿o?trānvayabhogya⟨ṁ⟩ Udakātisarggeṇa dharmmadāyo nisṛṣṭaḥ yato nayo{ca}r ucitayā

⟨47⟩ brahmadeyasthityā ¿g?uñjatoḥ kṛṣatoḥ ka¿ph?ayatoḥ pradiśator vvā na kaiścid vy¿a?sedhe varttitavyam āgāmibhadranṛpa-

⟨48⟩ tibhir a¿y?y asmadvaṅśajair any¿e?r vvā Anity¿a?ny aiśvaryyāṇy asthiraṁ m¿a?nuṣya⟨ṁ⟩ s¿a?m¿a?nyañ ca bhūmidānaphalam avagacchadbhir aya-

⟨49⟩ m asmadd¿a?yo numantavyaḥ parip¿a?layitavyaś cety u⟨k⟩tañ ca || bahubhir vvasudh¿a? bhukt¿a? rājabhis sagar¿a?dibhiḥ yasya yasya yad¿a? bhūm¿a?s tasya

⟨50⟩ tasya tad¿a? phala⟨M⟩ yānīha d¿a?ridr⟨y⟩abhay¿a?n nare{r}¿ṇ?dr¿a?⟨r⟩ ddhanāni dharm(m)¿a?yatan(ī)kṛt¿a?ni nirbhuktam¿a?lyapratim¿a?ni t(ā)ni ko nāma ¿ś?ādhuḫ pu⟨na⟩na-

⟨51⟩ r ā¿y?adīta || ṣaṣṭiva(r)ṣasahasr¿a?¿a? svargge tiṣ¿ṭ?ati bh¿u?midaḥ Ācche(t)t¿a? c¿a?numa¿t?t¿a? ca t¿a?ny ¿a?va narake va(s)e(d) iti || dūtako tra rājaputraśrīkharagraha(ḥ)

⟨52⟩ likhitam idaṁ sandhivigrah¿a?dhi¿g?ṛtadivirapativatrabhaṭṭ¿a?putradivirapatiskandabhaṭena || sa⟨ṁ⟩ 300 20 bhadrapada ba 5 svahasto mama |||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.