Bhamodra Mohota plates of Dhruvasena II, [Valabhī] year 320, Āṣāḍha śu. 1

Version: (9913a75), last modified (6d1bb9a).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svast¿a? vijayavalabhītaḥ prasabhapraṇatāmitrāṇāṁ m¿a?trakāṇām atulabalasampannamaṇḍalābhogasaṁsaktapra(hā)raśata-

⟨2⟩ labdhapratāpāt pratāp¿au?panatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ para⟨ma⟩māhe-

⟨3⟩ śvaraśrībhaṭ¿a?rkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavā⟨t⟩ pra¿k?ṛti khaḍgadvit¿i?ya-

⟨4⟩ bāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapāda-

⟨5⟩ nakharaśmisaṅhatiḥ sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakānti-

⟨6⟩ sthairyyagāmbhīryyabuddhisampadbhiḥ smaraśaśāṅkā{d}drirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradāna-

⟨7⟩ paratayā tṛṇavadapāstāśeṣasvakāryyaphala⟨ḥ⟩ prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḫ pādacārī-

⟨8⟩ va sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavi-

⟨9⟩ sṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśrita⟨ḥ⟩

⟨10⟩ sarabhasam ābh¿a?gāmikair gguṇais sahajaśaktiśikṣāviśe{k}ṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānā-

⟨11⟩ m anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya sa-

⟨12⟩ ṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya

⟨13⟩ sutas tatpādānuddhyātaḥ sakalajagadānandanātyadbhutaguṇasamudayasthag¿a?tasamagradiṅmaṇ(ḍ)alaḥ samaraśatavijayaśo-

⟨14⟩ bhāsanāthamaṇḍalāg¿y?adyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāraḥ sarvvavidyāparā¿v?aravibhāgādhi(g)a-

⟨15⟩ mavimalamatir api sarvvataḥ subhāṣitalavenāpi sukhopapādanīyapari(t)oṣaḥ samagralokāgādhagāmbhīryyahṛdayo

⟨16⟩ pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrtt¿a?-

⟨17⟩ r dharmmānuparodhojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlāditya-

⟨18⟩ s tasyānujas tatpādānudhyātaḥ svayam upendraguruṇeva guruṇāty¿a?daravatā samabhilaṣaṇīyām api rājalakṣm¿i?ṁ skandhāsaktāṁ pa-

⟨19⟩ ramabhadra Iva dhuryyas tadājñāsampādanaikarasatayaivodvahan khedasukharatibhyām anāyāsitasatvasampattiḥ prabhāvasampa-

⟨20⟩ dvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim e-

⟨21⟩ kāṁ parityajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriy¿ā?pāyaḥ kṛtanikhilabhuvanāmodavima-

⟨22⟩ laguṇasaṅhati⟨ḥ⟩ prasabhavighaṭitasakalakalivilasitagatir nn¿i?cajanādhirohibhir aśeṣair ddoṣair anāmṛṣṭātyunnatahṛ-

⟨23⟩ dayaḥ prakhyātapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣm¿i?svayaṁgrahaprakāśita-

⟨24⟩ pravīrapuruṣaprathamasaṁkhyādhigamaḥ paramamāheśvaraḥ śrīkharagrahas tasya tanayas tatpādānudhyātaḥ

⟨Page 2r⟩

⟨25⟩ sakalavidyādhigamavihitanikhilavidvajjanamanaḥparitoṣātiśayaḥ satvasampadā ty¿a?gaudāryyeṇa ca viga(tā)[]nu-

⟨26⟩ sandhānāśamāhitārātipakṣamanorathākṣabhaṅgaḥ samyagupalakṣitānekaśāstrakalālokacari[ta]-

⟨27⟩ gahvaravibhāgo pi paramabhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇaḥ samaraśatajayapatāk(ā)[]ha-

⟨28⟩ raṇapratya¡l!odagrabāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḥprabhāvaparibhūtāstrakauśalābhimāna⟨ḥ⟩ (sa)-

⟨29⟩ kalanṛpatimaṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānujas tatpādānudhyātaḥ saccaritātiśayita(sa)-

⟨30⟩ kalapūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān iva puruṣakāraḥ parivṛddhaguṇā-

⟨31⟩ nurāganirbbharacittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaḥ kāntimān nirvṛtihetu-

⟨32⟩ r akalaṅkaẖ kumudanāthaḥ prājyapratāpasthagitadigantarālapradhvansitadhvāntarāśis sa(t)atoditas savitā prakṛtibhyaḫ pa-

⟨33⟩ raṁ pratyayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇaṁ vidadhānaḥ sandhivigrahasamāsaniśca-

⟨34⟩ yanipu¿n?aḥ sthāne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskāras sādhūnāṁ rājyasālātur¿i?yatantrayor u-

⟨35⟩ bhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy agarvvitaḥ kānto pi praśam¿i? sthirasauhṛda-

⟨36⟩ yyo pi nirasitā doṣavatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālāditya-

⟨37⟩ dvitīyanāmā paramamāheśvaraḥ śrīdhruvasenaẖ kuśalī sarvvān eva yathāsambadhyamānakān samājñāpayaty astu vas saṁviditaṁ

⟨38⟩ yathā mayā mātāpitroḫ puṇyāpyāyanāya{ṁ} t¿ṛ?sa(ṅga)makasvatalapratiṣṭhitakoṭṭammahikādevīpādebhyā⟨ṁ⟩ mahārājadroṇasi⟨ṁ⟩hena trisaṅgamaka-

⟨39⟩ prāpīyavāpīṣu tāmraśāsan¿a? bhilikhya gu(ḍ)ā(dā)naṁ pratipād¿ī?ta{ṁ}m antarāc (c)a vicchi(tt)¿(a)?nītaṁ tad asm(ā)bhir ggandhapu¿p?padhūpadīpatailādyopāyo-

⟨40⟩ gāya devakulasya ca khaṇḍasphuṭitapratisaṁskaraṇāya pādamūlajīvanāya ca samutsamkalitaṁ tathā t¿ṛ?saṅgamakasvatalagañj¿a?t pratyahaṁ

⟨41⟩ tanniyuktena rūpaka eko deyo kṣayanīvītvena devyāḫ pūjāhetor ddharmmadāyo nisṛṣṭaḥ yato na kenacid vyāsedhe varttitavyam āgāmibhadranṛ-

⟨42⟩ patibhir apy asmadvaṅśaj{y}air anyair vvā Anity¿a?ny aiśvaryyāṇy asthira⟨ṁ⟩ mānuṣyaṁ sāmāny¿ā?ṁ dānaph{c}alam avagacchad¿v?ir ayam asmaddāy¿ā? numantavyaḫ pratipālayi-

⟨43⟩ tavyaś c¿a?ty uktañ ca || bahu(bh)ir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phala⟨M⟩ yān¿i?-

⟨44⟩ ha dāridryabhay¿a?n narendrair ddhanāni dharmm¿a?yatanīkṛtāni nirbhuktamālyapratimāni tāni ko nāma sādhuḫ punar ādadīta

⟨45⟩ ṣaṣṭivarṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācch¿a?ttā cānumant¿a? ca tāny eva narake vased iti || dūtako tra rājapu{t}traśrīkharagrahaḥ

⟨46⟩ likhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭiputradivirapatiskandabhaṭena || saṁ 300 20 Āṣāḍha śu 1 svahasto mama |||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.