1<?xml version="1.0" encoding="UTF-8"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_Schema.rng" type="application/xml" schematypens="http://relaxng.org/ns/structure/1.0"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_Schema.rng" type="application/xml" schematypens="http://purl.oclc.org/dsdl/schematron"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_SQF.sch" type="application/xml" schematypens="http://purl.oclc.org/dsdl/schematron"?>
5<?xml-model href="https://epidoc.stoa.org/schema/latest/tei-epidoc.rng" schematypens="http://relaxng.org/ns/structure/1.0"?>
·<?xml-model href="https://epidoc.stoa.org/schema/latest/tei-epidoc.rng" schematypens="http://purl.oclc.org/dsdl/schematron"?>
·<TEI xmlns="http://www.tei-c.org/ns/1.0" xml:lang="eng">
· <teiHeader>
· <fileDesc>
10 <titleStmt>
· <title>Bhamodra Mohota plates of Dhruvasena II, [Valabhī] year 320, Āṣāḍha śu. 1</title>
· <respStmt>
· <resp>EpiDoc Encoding</resp>
· <persName ref="part:ansc">
15 <forename>Annette</forename>
· <surname>Schmiedchen</surname>
· </persName>
· </respStmt>
· <respStmt>
20 <resp>intellectual authorship of edition</resp>
· <persName>
· <forename>Annette</forename>
· <surname>Schmiedchen</surname>
· </persName>
25 </respStmt>
· </titleStmt>
· <publicationStmt>
· <authority>DHARMA</authority>
· <pubPlace>Berlin</pubPlace>
30 <idno type="filename">DHARMA_INSMaitraka00070</idno>
· <availability>
· <licence target="https://creativecommons.org/licenses/by/4.0/">
· <p>This work is licensed under the Creative Commons Attribution 4.0 Unported
· Licence. To view a copy of the licence, visit
35 https://creativecommons.org/licenses/by/4.0/ or send a letter to
· Creative Commons, 444 Castro Street, Suite 900, Mountain View,
· California, 94041, USA.</p>
· <p>Copyright (c) 2019-2025 by Annette Schmiedchen</p>
· </licence>
40 </availability>
· <date from="2019" to="2025">2019-2025</date>
· </publicationStmt>
· <sourceDesc>
· <msDesc>
45 <msIdentifier>
· <repository>DHARMAbase</repository>
· <idno/>
· </msIdentifier>
· <msContents>
50 <summary>Confirmation of a former, interrupted grant of a tax(?) named <foreign>guḍādāna</foreign>, as well as a new regular donation of a certain amount of money in favour of the goddess Koṭṭammahikā.</summary>
· </msContents>
· <physDesc>
· <handDesc>
· <p>
55 </p>
· </handDesc>
· </physDesc>
· </msDesc>
· </sourceDesc>
60 </fileDesc>
· <encodingDesc>
· <projectDesc>
· <p>This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).</p>
· </projectDesc>
65 <schemaRef type="guide" key="EGDv01" url="https://halshs.archives-ouvertes.fr/halshs-02888186"/>
· <listPrefixDef>
· <prefixDef ident="bib" matchPattern="([a-zA-Z0-9\-\_]+)" replacementPattern="https://www.zotero.org/groups/1633743/erc-dharma/items/tag/$1">
· <p>Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.</p>
· </prefixDef>
70 <prefixDef ident="part" matchPattern="([a-z]+)" replacementPattern="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/DHARMA_IdListMembers_v01.xml#$1">
· <p>Internal URIs using the part prefix to point to person elements in the <ref>DHARMA_IdListMembers_v01.xml</ref> file.</p>
· </prefixDef>
· </listPrefixDef>
· </encodingDesc>
75 <revisionDesc>
· <change who="part:ansc" when="2023-04-13" status="draft">Initial encoding of the file></change>
· </revisionDesc>
· </teiHeader>
· <text xml:space="preserve">
80 <body>
· <div type="edition" xml:lang="san-Latn">
· <pb n="1r"/>
· <p>
· <pb n="1v"/>
85 <lb n="1"/><g type="spiralL"/> svast<choice><sic>a</sic><corr>i</corr></choice> vijayavalabhītaḥ prasabhapraṇatāmitrāṇāṁ m<choice><sic>a</sic><corr>ai</corr></choice>trakāṇām atulabalasampannamaṇḍalābhogasaṁsaktapra<unclear>hā</unclear>raśata<lb n="2" break="no"/>labdhapratāpāt pratāp<choice><sic>au</sic><corr>o</corr></choice>panatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ para<supplied reason="omitted">ma</supplied>māhe<lb n="3" break="no"/>śvaraśrībhaṭ<choice><sic>a</sic><corr>ā</corr></choice>rkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavā<supplied reason="omitted">t</supplied> pra<choice><sic>k</sic><corr>bh</corr></choice>ṛti khaḍgadvit<choice><sic>i</sic><corr>ī</corr></choice>ya<lb n="4" break="no"/>bāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapāda<lb n="5" break="no"/>nakharaśmisaṅhatiḥ sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakānti<lb n="6" break="no"/>sthairyyagāmbhīryyabuddhisampadbhiḥ smaraśaśāṅkā<surplus>d</surplus>drirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradāna<lb n="7" break="no"/>paratayā tṛṇavadapāstāśeṣasvakāryyaphala<supplied reason="omitted">ḥ</supplied> prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḫ pādacārī<lb n="8" break="no"/>va sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavi<lb n="9" break="no"/>sṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśrita<supplied reason="omitted">ḥ</supplied><lb n="10"/>sarabhasam ābh<choice><sic>a</sic><corr>i</corr></choice>gāmikair gguṇais sahajaśaktiśikṣāviśe<surplus>k</surplus>ṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānā<lb n="11" break="no"/>m anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya sa<lb n="12" break="no"/>ṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya<lb n="13"/>sutas tatpādānuddhyātaḥ sakalajagadānandanātyadbhutaguṇasamudayasthag<choice><sic>a</sic><corr>i</corr></choice>tasamagradiṅmaṇ<unclear>ḍ</unclear>alaḥ samaraśatavijayaśo<lb n="14" break="no"/>bhāsanāthamaṇḍalāg<choice><sic>y</sic><corr>r</corr></choice>adyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāraḥ sarvvavidyāparā<choice><sic>v</sic><corr>p</corr></choice>aravibhāgādhi<unclear>g</unclear>a<lb n="15" break="no"/>mavimalamatir api sarvvataḥ subhāṣitalavenāpi sukhopapādanīyapari<unclear>t</unclear>oṣaḥ samagralokāgādhagāmbhīryyahṛdayo<lb n="16"/>pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrtt<choice><sic>a</sic><corr>i</corr></choice><lb n="17" break="no"/>r dharmmānuparodhojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlāditya<lb n="18" break="no"/>s tasyānujas tatpādānudhyātaḥ svayam upendraguruṇeva guruṇāty<choice><sic>a</sic><corr>ā</corr></choice>daravatā samabhilaṣaṇīyām api rājalakṣm<choice><sic>i</sic><corr>ī</corr></choice>ṁ skandhāsaktāṁ pa<lb n="19" break="no"/>ramabhadra Iva dhuryyas tadājñāsampādanaikarasatayaivodvahan khedasukharatibhyām anāyāsitasatvasampattiḥ prabhāvasampa<lb n="20" break="no"/>dvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim e<lb n="21" break="no"/>kāṁ parityajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriy<choice><sic>ā</sic><corr>o</corr></choice>pāyaḥ kṛtanikhilabhuvanāmodavima<lb n="22" break="no"/>laguṇasaṅhati<supplied reason="omitted">ḥ</supplied> prasabhavighaṭitasakalakalivilasitagatir nn<choice><sic>i</sic><corr>ī</corr></choice>cajanādhirohibhir aśeṣair ddoṣair anāmṛṣṭātyunnatahṛ<lb n="23" break="no"/>dayaḥ prakhyātapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣm<choice><sic>i</sic><corr>ī</corr></choice>svayaṁgrahaprakāśita<lb n="24" break="no"/>pravīrapuruṣaprathamasaṁkhyādhigamaḥ paramamāheśvaraḥ śrīkharagrahas tasya tanayas tatpādānudhyātaḥ
· <pb n="2r"/>
· <lb n="25"/>sakalavidyādhigamavihitanikhilavidvajjanamanaḥparitoṣātiśayaḥ satvasampadā ty<choice><sic>a</sic><corr>ā</corr></choice>gaudāryyeṇa ca viga<unclear>tā</unclear><supplied reason="lost"/>nu<lb n="26" break="no"/>sandhānāśamāhitārātipakṣamanorathākṣabhaṅgaḥ samyagupalakṣitānekaśāstrakalālokacari<supplied reason="lost">ta</supplied><lb n="27" break="no"/>gahvaravibhāgo pi paramabhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇaḥ samaraśatajayapatāk<unclear>ā</unclear><supplied reason="lost"/>ha<lb n="28" break="no"/>raṇapratya<orig>l</orig>odagrabāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḥprabhāvaparibhūtāstrakauśalābhimāna<supplied reason="omitted">ḥ</supplied> <unclear>sa</unclear><lb n="29" break="no"/>kalanṛpatimaṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānujas tatpādānudhyātaḥ saccaritātiśayita<unclear>sa</unclear><lb n="30" break="no"/>kalapūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān iva puruṣakāraḥ parivṛddhaguṇā<lb n="31" break="no"/>nurāganirbbharacittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaḥ kāntimān nirvṛtihetu<lb n="32" break="no"/>r akalaṅkaẖ kumudanāthaḥ prājyapratāpasthagitadigantarālapradhvansitadhvāntarāśis sa<unclear>t</unclear>atoditas savitā prakṛtibhyaḫ pa<lb n="33" break="no"/>raṁ pratyayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇaṁ vidadhānaḥ sandhivigrahasamāsaniśca<lb n="34" break="no"/>yanipu<choice><sic>n</sic><corr>ṇ</corr></choice>aḥ sthāne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskāras sādhūnāṁ rājyasālātur<choice><sic>i</sic><corr>ī</corr></choice>yatantrayor u<lb n="35" break="no"/>bhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy agarvvitaḥ kānto pi praśam<choice><sic>i</sic><corr>ī</corr></choice> sthirasauhṛda<lb n="36" break="no"/>yyo pi nirasitā doṣavatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālāditya<lb n="37" break="no"/>dvitīyanāmā paramamāheśvaraḥ śrīdhruvasenaẖ kuśalī sarvvān eva yathāsambadhyamānakān samājñāpayaty astu vas saṁviditaṁ<lb n="38"/>yathā mayā mātāpitroḫ puṇyāpyāyanāya<surplus>ṁ</surplus> t<choice><sic>ṛ</sic><corr>ri</corr></choice>sa<unclear>ṅga</unclear>makasvatalapratiṣṭhitakoṭṭammahikādevīpādebhyā<supplied reason="omitted">ṁ</supplied> mahārājadroṇasi<supplied reason="omitted">ṁ</supplied>hena trisaṅgamaka<lb n="39" break="no"/>prāpīyavāpīṣu tāmraśāsan<choice><sic>a</sic><corr>e</corr></choice> bhilikhya gu<unclear>ḍ</unclear>ā<unclear>dā</unclear>naṁ pratipād<choice><sic>ī</sic><corr>i</corr></choice>ta<surplus>ṁ</surplus>m antarāc <unclear>c</unclear>a vicchi<unclear>tt</unclear><choice><sic><unclear>a</unclear></sic><corr>i</corr></choice>nītaṁ tad asm<unclear>ā</unclear>bhir ggandhapu<choice><sic>p</sic><corr>ṣ</corr></choice>padhūpadīpatailādyopāyo<lb n="40" break="no"/>gāya devakulasya ca khaṇḍasphuṭitapratisaṁskaraṇāya pādamūlajīvanāya ca samutsamkalitaṁ tathā t<choice><sic>ṛ</sic><corr>ri</corr></choice>saṅgamakasvatalagañj<choice><sic>a</sic><corr>ā</corr></choice>t pratyahaṁ<lb n="41"/>tanniyuktena rūpaka eko deyo kṣayanīvītvena devyāḫ pūjāhetor ddharmmadāyo nisṛṣṭaḥ yato na kenacid vyāsedhe varttitavyam āgāmibhadranṛ<lb n="42" break="no"/>patibhir apy asmadvaṅśaj<surplus>y</surplus>air anyair vvā Anity<choice><sic>a</sic><corr>ā</corr></choice>ny aiśvaryyāṇy asthira<supplied reason="omitted">ṁ</supplied> mānuṣyaṁ sāmāny<choice><sic>ā</sic><corr>a</corr></choice>ṁ dānaph<surplus>c</surplus>alam avagacchad<choice><sic>v</sic><corr>bh</corr></choice>ir ayam asmaddāy<choice><sic>ā</sic><corr>o</corr></choice> numantavyaḫ pratipālayi<lb n="43" break="no"/>tavyaś c<choice><sic>a</sic><corr>e</corr></choice>ty uktañ ca <g type="ddandaPlain">.</g> bahu<unclear>bh</unclear>ir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phala<supplied reason="omitted">M</supplied> yān<choice><sic>i</sic><corr>ī</corr></choice><lb n="44" break="no"/>ha dāridryabhay<choice><sic>a</sic><corr>ā</corr></choice>n narendrair ddhanāni dharmm<choice><sic>a</sic><corr>ā</corr></choice>yatanīkṛtāni nirbhuktamālyapratimāni tāni ko nāma sādhuḫ punar ādadīta<lb n="45"/>ṣaṣṭivarṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācch<choice><sic>a</sic><corr>e</corr></choice>ttā cānumant<choice><sic>a</sic><corr>ā</corr></choice> ca tāny eva narake vased iti <g type="ddandaPlain">.</g> dūtako tra rājapu<surplus>t</surplus>traśrīkharagrahaḥ<lb n="46"/>likhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭiputradivirapatiskandabhaṭena <g type="ddandaPlain">.</g> <abbr>saṁ</abbr> <num value="320">300 20</num> Āṣāḍha <abbr>śu</abbr> <num value="1">1</num> svahasto mama <g type="dandaHooked">.</g><g type="ddandaPlain">.</g>
· </p>
· </div>
90 <div type="apparatus">
·
· <listApp>
· <app loc="line">
· <lem></lem>
95 <rdg source="bib:Schmiedchen2014_01"></rdg>
· </app>
· </listApp>
· </div>
· <div type="translation" resp="part:ansc">
100
· </div>
· <div type="commentary">
·
· </div>
105 <div type="bibliography">
·
·
· <p></p>
· <listBibl type="primary">
110 <bibl n="S2014"><ptr target="bib:Schmiedchen2014_01"/></bibl>
· </listBibl>
· <listBibl type="secondary">
· <bibl/>
· </listBibl>
115 </div>
· </body>
· </text>
·</TEI>