Valabhipur plates of Dhruvasena II, [Valabhī] year 319, Jyeṣṭha śu 7

Editor: Annette Schmiedchen.

Identifier: DHARMA_INSMaitraka00069.

Summary: Grant of a village in favour of a Buddhist monastery (nunnery).

Hand description:

Language: Sanskrit.

Repository: Maitraka (tfb-maitraka-epigraphy).

Version: (da00c61), last modified (c19a28f).

Edition

⟨Page 1r⟩

⟨Page 1v⟩ ⟨1⟩ [@ sva](sti) vijayaskandhāvārāT (pre)pāgabhad(y)akavāsakāT prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasaṁpannamaṇḍalābhogasaṁsakta(pra)hāra⟨2⟩śatalabdhapratāpāt pra(tā)popana(ta)dānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśr(i)ya(ḥ) paramamāhe⟨3⟩śvara{ḥ}śrī(bha)ṭārkkād (avyava)cchinnarājavaṅśān mātāpitṛ(cara)ṇāravindapraṇatipravidhautāśeṣakalmaṣa(ḥ) śaiśavāt prabhṛti khaḍgadvitīya(bāhu)r eva ⟨4⟩ sama(da)paragajaghaṭāsph(o)ṭanaprakāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmi(saṅhatis sakalasmṛ)tipra(ṇī)⟨5⟩tamārggasamya(k)paripālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyagāmbhīryyabuddhisampadbhiḥ smaraśaśāṅkādrirājodadhi(trida)śagu⟨6⟩rudhaneśān (atiśayā)naḥ śaraṇāgatābha(ya)pradānaparata(yā) tṛṇavadapāstāśeṣasvakāryyaphala⟨ḥ⟩ prārtthanādhi(kārtthapradānānanditavidva)tsuhṛ⟨7⟩tpraṇayihṛdayaḫ pā(da)cārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya su(tas tatpādanakhamayūkhasa)ntāna⟨8⟩visṛtajāhnavījalaughapra(kṣā)litāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivā(śritas sarabha)sam ā(bhi)gāmikai⟨9⟩r gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā (dharmmadāyānām apākarttā) prajopa⟨10⟩ghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhoga(da)kṣa(vi)kramo vikramopasaṁprāp(t)a⟨11⟩vimalapār(t)thivaśrīḫ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamuda⟨12⟩yasthagitasamagradiṅmaṇḍalas samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahā⟨13⟩bhāras sarvvavidyāparāparavibhāgādhigamavimalamatir api sarvvataḥ subhāṣitalavenāpi sukhopa(pā)danīyaparitoṣaḥ samagralo⟨14⟩kāgādhag¿o?⟨ā⟩mbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagra⟨15⟩kīrttir dharmmānuparodhojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśva(raḥ) śrīśīlādityas tasyānu⟨16⟩jas tatpādānuddhyātaḥ svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmī(ṁ) skandhāsaktāṁ paramabhadra Iva dhuryya⟨17⟩s tadājñāsampādanaikarasatayaivodvahan khedasukharat(i)bhyām anāyāsitasatvasampattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratna⟨18⟩cchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim ekāṁ parityajya prakhyātapauruṣābhimānair apy arāti⟨19⟩bhir anupasāditapratikri(yo)(ya)ḥ kṛtanikhilabhuvanāmodavimalaguṇasaṅhati⟨ḥ⟩ prasabhavighaṭitasakalakalivilasitagatir nnīca⟨20⟩janādhirohibhir aśeṣair ddoṣair an(ā)mṛṣṭātyunnatahṛdayaḥ prakhy(ā)tapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvayaṁgra⟨21⟩haprakāśitapravīrapuruṣaprathamasa(ṁ)khy(ā)dhigamaḥ paramamāheśvaraḥ śrīkharagrahas tasya tanayas tatpādānuddhyātas sa⟨22⟩kalavidyādhigamavihitanikhilavidvajjanamanaḥpari(t)oṣātiśaya⟨ḥ⟩ satvasampadā tyāgaudāryyeṇa ca vigatānusandhānā⟨Page 2r⟩⟨23⟩śamāhitārātipakṣamanorathākṣabhaṅgas samyagupalakṣitānekaśāstrakalālokacaritag(a)hvaravibhāgo pi para(ma)⟨24⟩bhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇas samaraśatajayapatākāharaṇapratya¡l!odagrab(ā)hu⟨25⟩daṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḫprabhāvapa¿dh?⟨r⟩ibhūtāstrakauśalābhimāna⟨ḥ⟩ sakalanṛpatima(ṇ)ḍalābhinanditaśāsana(ḥ) ⟨26⟩ paramamāheśvaraḥ śrīdharasenas tasyānujas tatpādānuddhyātaḥ{s} saccaritātiśayitasakalapūrvvanarapatir atidussādhānām api prasādhayitā ⟨27⟩ (v)iṣayāṇā⟨ṁ⟩ mūrttimān iva pu(ru)ṣakāraḥ parivṛddhagu(ṇ)ānurāganirbbharacittavṛttibhir mmanur iva sva(ya)m abhyupapannaḥ prakṛtibhir adhigatakalā⟨28⟩(kal)āpaẖ kāntimān nirvṛtihetur akalaṅkaḥ kumudanāthaḥ prājyapratāpasthagitadigantarālapradhvans(i)tadh(v)āntarāśiḥ satatoditas savitā ⟨29⟩ prakṛtibhyaḫ para⟨ṁ⟩ pratyayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇaṁ vidadhānaḥ sandhivigrahasamāsaniścaya⟨30⟩nipuṇaḥ sthāne nurūpam ādeśa⟨ṁ⟩ dadad guṇavṛddhividhānajanitasaṁs(k)āraḥ sādhūnāṁ rājyasālāturīyatantrayor ubhayor api (niṣṇātaḥ) ⟨31⟩ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy agarvvitaẖ kānto pi pr¿ā?⟨a⟩śamī sthirasauhṛdayyo pi nirasitā doṣavatām udayasama⟨32⟩yasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruva(se)naẖ kuśa(lī) ⟨33⟩ sarv¿y?⟨v⟩ān eva yathāsambaddhyamānakān samājñāpayaty astu vas saṁviditaṁ yathā mayā m(ā)tāpitroḫ puṇyāpyāyanāya valabhyabhyā(sa)nn(i)viṣṭayakṣaśūravihāra⟨34⟩ma¿nd?⟨ṇḍ⟩alas¿a?⟨ā⟩ma¿t?⟨n⟩takakkukamātṛkulaputrikāpū(r)ṇṇabhaṭṭākāritavihāranivāsinānādigabhyāgatāryyabhikṣuṇīsaṅghāya cīvarapiṇḍapātaśa⟨35⟩(ya)nāsanaglānabhaiṣajyādyārttha⟨ṁ⟩ buddhānāñ ca bhagavatāṁ gandhapuṣpadhūpadīpatailanimittāya vihārasya ca khaṇḍasphuṭitapratisaṁska⟨36⟩raṇāya ca surāṣṭreṣu rohāṇakapathake nāgadinnānakagrāmaḥ sodraṅgaḥ soparikaraḥ sabhūtavātapratyāyaḥ sadhā⟨37⟩nyahiraṇyādeyaḥ sadaśāparādhaḥ sotpadyamānaviṣṭ¿ī?⟨i⟩kaḥ sarvvarājakīyānām ahastaprakṣepaṇīyaḥ pūrvvadattadeva(bra)⟨38⟩hmadeyarahitaḥ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaḥ Udakātisarggeṇa (dh)armmadāyo nisṛṣṭaḥ ⟨39⟩ yato syocitayā devāgrāhārasthityā bhuṁjataḥ kṛṣataḥ karṣayataḥ pradiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpati⟨40⟩bhir apy asmadvaṅśajair anyai(r) vv(ā) Anityāny aiśvaryyāṇi Asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numa⟨41⟩(nta)vyaḫ paripālayitavyaś cety ukta(ṁ) ca bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya (ta)dā phalaM ⟨42⟩ (yānī)ha dāridryabha(yā)n narendrair ddha(nā)ni dharmmāyatanīkṛtāni nirbhuktamālyapratimāni tāni ko nāma sādhuḫ punar ādad(ī)ta ṣa(ṣṭi)varṣasa⟨43⟩(ha)s(r)āṇi svargge tiṣṭhati bhū(mi)daḥ Ācchettā cānumantā ca tāny eva narake vaseT | dūtako tra sā{ṁ}mantaśīlādityaḥ likhitam (i)daṁ ⟨44⟩ (saṁdhivigra)hādhikṛtadivirapativatrabhaṭṭiputradivirapatiska(ndabha)ṭena saṁ 300 10 9 jyeṣṭha śu 7 svahasto mama |||

Apparatus

Translation by Annette Schmiedchen

Commentary

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.