Dana plates of Dhruvasena II, [Valabhī] year 314, Mārgaśira ba. 1[2]

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svasti valabh(ī)taḥ prasa(bha)praṇatāmitrāṇāṁ maitra(kāṇā)m atulabalasampannamaṇḍalābhogasaṁsaktaprahāraśatalabdha-

⟨2⟩ pr¿ā?tāpāt pratā(popanatadāna)mānārjjavopārjjitānurāgād anu¿k?aktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ para-

⟨3⟩ mamāheśva(rā)⟨t⟩ śrī(bhaṭārkkā)d avyavacchinnarājavaṅśān mātāpitṛcaraṇāravi¿ṇḍ?apraṇatipravidhautāśe¿pā?kalma¿p?aś śaiśavāt prabhṛti-

⟨4⟩ khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanapr¿ā?kāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratna-

⟨5⟩ prabhāsaṁsa(kta)pādanakharaśmisaṅhatis sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharā-

⟨6⟩ jaśabdo rūpakāntisthairyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśay(ā)naś śara-

⟨7⟩ ṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala⟨ḥ⟩ prārtthanādhikārtthapradānānanditav¿a?dvatsuhṛtpraṇa-

⟨8⟩ yihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpāda(na)-

⟨9⟩ (khama)yūkhasantānavis{t}ṛtajāhnavījalau¿pā?prakṣālitāśe¿pā?kalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpa-

⟨10⟩ (lobhā)d ivāśritas sarabhasam ābhigāmikair guṇais sahajaśakt¿ī?śikṣāviśeṣ¿ā?vismāpitākhiladhanurddharaḥ prathamanara-

⟨11⟩ (pati)samatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānā⟨ṁ⟩ darśayitā śrīsara-

⟨12⟩ svatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrī⟨ḥ⟩ paramamāheśvara(ḥ)

⟨13⟩ śrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradi¿ṇ?maṇḍalas samara-

⟨14⟩ (śata)vijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarā¿ṇ?sapīṭhodūḍhagurumanorathamahābhāraḥ sarvvavidyāparāparavibh(ā)-

⟨15⟩ gādhigamavimalamatir api sarvvataḥ subhāṣitalavenāpi sukhopapādanīyaparitoṣaḥ samagralo(kā)gādhagāmbhīryyahṛda-

⟨16⟩ yo pi sucaritātiśayasuvy¿ā?ktaparamakalyāṇasvabhāvaḥ khilībhūtak¿ri?tayuganṛpatipathaviśodhanādhigatodagrakī(r)tti(r) dharmmā-

⟨17⟩ nuparodho(jjva)latarīk¿ri?tārtthasukhasaṁpadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyān(u)-

⟨18⟩ jas tatpādānuddhyātaḥ svayam upendraguruṇeva guruṇātyādara¿dh?atā samabhilaṣaṇīyām api rājala(kṣ)⟨ṁ⟩ skandhāsaktāṁ paramabhadra [I]-

⟨19⟩ va dhuryyas tadājñāsa⟨ṁ⟩pādanaikarasatayaivodva(han khe)dasukharatibhyām anāyāsitasatvasampattiḥ prabhāvasaṁpadvaśīk¿ri?tanṛpa[ti]-

⟨20⟩ śataśiroratna(cchāyo)pagūḍhapādapī(ṭho pi parāvajñā)bhimānarasānāliṅgitamanovṛttiḥ pra(ṇat)i(m e)kāṁ parityajya prakhyātapauru[ṣā]-

⟨21⟩ stra(kauśalātiśayagaṇa)tithavipakṣakṣitipatilakṣmīsvaya⟨ṁ⟩grahaprakāśitapravīrapuruṣa{ḥ}prathamasa(ṅ)khyādhigama(ḥ) [pa]-

⟨22⟩ (rama)māheśvaraḥ śrī(kh)aragrahas tasya (tanayaḥ tatpādānuddhyātaḥ sakala)vidyādhigamavihitanikhilavidva⟨j⟩janamanaḥpari[toṣā]-

⟨Page 2r⟩

⟨23⟩ (tiśayaḥ satvasaṁpadā tyāgaudāryyeṇa ca vigatānusandhā)nāśamāhitārātipakṣamanorathākṣabha(ṅga)s sam(y)agupalakṣi(tāneka)-

⟨24⟩ (śā)stra(kalālokacaritaga)hvara(vibhāgo pi paramabhadra)prak¿ri?ti(r a)k¿ri?trima(praśraya)vinayaśobhā(vibhūṣaṇas samaraśata)ja-

⟨25⟩ yapatākāharaṇapratya¡l!odagra(bā)hudaṇḍavidhvansitanikhilapratipakṣada(r)pp(odayaḥ svadhanuḥ)prabhāvaparibhūtāstrakauśalābhimā-

⟨26⟩ na⟨ḥ⟩ sakalanṛpatimaṇḍalā(bhina)nditaśāsa(naḥ) paramamāheśvaraḥ śrīdharasenas tasyānujas tatpādānuddhyātaḥ saccaritātiśayita(sakala)pūrvvanara-

⟨27⟩ (patir atidussādhānām api prasādhay)itā viṣayāṇāṁ mūrttimān iva puruṣakāra⟨ḥ⟩ parivṛddhaguṇānurāganirbharacittavṛttibhir mmanur iva sva(ya)m abhyu(pa)-

⟨28⟩ (pannaḥ) prakṛtibhir adhi(gata)kalākalāpaẖ kāntimān nirvṛtihetur akalaṅkaẖ kumudanāthaḥ prājyapratāpasthagitadigantartarālapradhva(nsita)dhvānta-

⟨29⟩ (rā)śi(ḥ satatoditas savitā) prakṛtibhyaḥ paraṁ pratyayam artthavantam atibahutithaprayojanānubandham ¿a?gamaparipū(rṇṇaṁ) vidadhānaḥ sandhivigra-

⟨30⟩ (hasamāsaniścayani)puṇaḥ sth(ā)ne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskāras sādhūnā(ṁ) rājyasālāturīyatantrayo(r ubhayo)r api

⟨31⟩ (niṣṇā)taḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy janitavitaḥ kānto pi praśamī sthirasauhṛdayyo pi nirasi(tā doṣavatā)m u(daya)-

⟨32⟩ (sa)mayasamupajanitajanatānurā(g)aparipihitabhuvanasamartth¿a?taprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrī(dhruvasenaḥ)

⟨33⟩ (kuśalī) sarvvān eva yathāsambaddhyam¿a?nak¿am? samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḥ puṇyāpyāyanāyāna(rttapura)nivā-

⟨34⟩ (si)[…]sagotrabahvṛcasabrahmacāriṇe brāhmaṇabhaṭṭisvāmiputrabrāhmaṇabhaṭṭiviṣṇa¿m?e kheṭakāhāraviṣaye māhiṣaka(padrakā)nta-

⟨35⟩ (rgatadayanta)kagrāmaḥ (sodra)ṅgaḥ soparikaraḥ sabhūtavātapratyāyaḥ sadhānyahiraṇyādeyas sadaśāparādhaḥ sotpadyamānavi-

⟨36⟩ (ṣṭi)kaḥ sarvvarājakī(yānā)m ahastaprakṣepaṇīyaḥ pūrvvadattadevabrahmadeyabrāhmaṇaviṅśatirahita¿ṁ? bhūmicchidranyāyenācandrārkkārṇṇava-

⟨37⟩ (kṣiti)saritparvvatasamakālīnaḥ putrapautrānvayabhogya Udakātisarggeṇa dharmma(dā)yo nisṛṣṭo yato syocitayā brahma(deyasthityā)

⟨38⟩ (anayā?) (bhuñjataḥ) kṛṣataḥ karṣayataḥ pradiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā a(ni)-

⟨39⟩ (tyāny) aiśvaryyāṇy asthiraṁ (mā)nuṣyaṁ sāmānyaṁ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktaṁ ca bahubhi-

⟨40⟩ (r vva)sudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ yānīha dāridryabhayān narendrair ddhanāni dharmmā-

⟨41⟩ yatanīkṛtāni (nirbbhukta)mālyapratimāni tāni ko nāma sādhuḥ punar ādadīta || ṣaṣṭivarṣasahasrāṇi svargge modati bhūmida⟨ḥ⟩

⟨42⟩ Ācchettā cānumantā ca tāny eva narake vase(T) || dūtako tra sāmantaśīlādityaḥ || likhitam idaṁ sandhivigrahādhikṛtadivira(pati)-

⟨43⟩ (vatrabhaṭṭinā ||) (saṁ) (300) (10) (4) (mā)rgaśira ba 10 (2) svahasto mama |||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.