Jesar plates of Dhruvasena II, [Valabhī] year 311, Śrāvaṇa śu. 3

Editor: Annette Schmiedchen.

Identifier: DHARMA_INSMaitraka00061.

Summary: Grant of land (112 pādāvarta, including a cistern) in favour of a Yajurvedin.

Hand description:

Language: Sanskrit.

Repository: Maitraka (tfb-maitraka-epigraphy).

Version: (da00c61), last modified (552eb3d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩ ⟨1⟩ (@ svasti) valabh(ī)taḥ prasabhapraṇatāmitrāṇā(ṁ) maitrakāṇām atulabalasampannamaṇḍalābhogasaṁsakta(prahāraśata)labdhapratāpāt pratāpopa⟨2⟩(nata)dānamānārjjavopārjj¿a?⟨i⟩tānurāgād anuraktamaulabhṛtaśreṇībal(ā)vāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchinnarā⟨3⟩javaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaś śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanapra(kā)śita⟨4⟩satvanikaṣas tatprabhāvapraṇatārāticūḍ¿a?⟨ā⟩ratnaprabhāsaṁsaktapādanakharaśmisaṅhatis sakalasmṛtipraṇītamārggasamya(k)paripālanapraj(ā)hṛda⟨5⟩ya(rañja)nānvarttharājaśabdo rūpakāntisthairyyagāmbhīryya(buddhi)sampadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaś śaraṇāgatābhayapra(dānapa)⟨6⟩ratayā tṛṇavadapāstāśeṣasvakāryyapha(la)⟨ḥ⟩ (prārttha)nādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ p¿a?⟨ā⟩dacārīva sakalabhuvanamaṇḍalābho⟨7⟩gapramodaḥ paramamāheśvaraḥ śrīgu(hasenas ta)sya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ pra(ṇayiśa)⟨8⟩tasahasropajīvyamānasampad rūpal(o)bhād ivāśritas sarabhasam ābhigāmikair guṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ pra(tha)⟨9⟩manarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavā¿v?⟨n⟩āṁ darśayitā śrī(sarasvatyor ekādhi)⟨10⟩vāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas ta⟨11⟩sya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalas samaraśatavijayaśobhāsa⟨12⟩nāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāraḥ sarvvavidyāparā¿v?⟨p⟩aravibhāgādhigamavimalamatir a⟨13⟩pi sarvvatas subhāṣitalavenāpi sukhopapādanīyaparitoṣas samagralokāgādhagāmbh¿a?⟨ī⟩ryyahṛdayo pi sucaritātiśayasuvyaktapara⟨14⟩makalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir ddharmmānuparo⟨dho⟩jjvalatarīkṛtārtthasukha(sa)mpadupase⟨15⟩vānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyānujas tatpādānuddhyātaḥ svayam upendraguruṇeva gur(u)⟨16⟩ṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmīṁ skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñāsampādanaikarasatayaivodva(ha)⟨17⟩n khedasukharatibhyām anāyāsitasatvasampattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhi⟨18⟩mānarasānāliṅ(gitama)novṛttiḥ praṇatim ekāṁ parityajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriyopāyaḥ kṛ⟨19⟩tanikhilabhuva(nāmoda)vimalaguṇasaṅhati⟨ḥ⟩ prasabhavighaṭitasakalakalivilasitagatir nnīcajanādhirohibhir aśeṣair ddo¿p?⟨ṣ⟩air anāmṛṣṭā⟨20⟩tyunnatahṛdayaḥ (prakhyā)tapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvayaṁgrahaprakāśitapravīrapuruṣapratha(ma)⟨21⟩sa⟨ṁ⟩khyādhigamaḫ para(ma)māheśvaraḥ śrīkharagrahas tasya tanayas tatpādānuddhyātas sakalavidy(ā)dhigamavihitanikhilavidvajjanamana⟨ḥ⟩⟨22⟩paritoṣātiśaya⟨ḥ⟩ satvasaṁpadā tyāgaudāryyeṇa ca vigatānusandhānā(ś)amāhitārātipakṣamanorathākṣabhaṅgas samya(gu)⟨23⟩palakṣitānekaśāstrakalāloka(caritagahva)ravibhāgo pi paramabha(draprakṛtir akṛtri)mapraśrayavinayaśobhāvibhūṣaṇas sa(mara)⟨Page 2r⟩⟨24⟩(śatajayapatākā)haraṇapratya¡l!oda(gra)bāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḥprabhāva(paribhūtāstrakauśalā)⟨25⟩(bhimāna)⟨ḥ⟩ (sakala)nṛpatimaṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānujas tatpādā(nuddhyātas saccari)⟨26⟩tātiśayitasakalapūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān (i)va puruṣakā(raḥ parivṛddhagu)⟨27⟩(ṇānurāganirbhara)cittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaẖ kāntimān nirvṛtihetur akala(ṅkaẖ kumudanāthaḥ) ⟨28⟩ (prājyapratāpa)sthagitadigantarāla{ḥ}pradhvansitadhvāntarāśis satatoditas savitā prakṛtibhyaḥ paraṁ pratyayam artthavantam atiba(hutithaprayoja)⟨29⟩(nubandham āga)maparipūrṇṇaṁ vidadhānaḥ sandhivigrahasamāsaniścayanipuṇaḥ sthāne nur(ū)pam ādeśa⟨ṁ⟩ dadad guṇavṛddhividhā(najanitasaṁ)skāras sā⟨30⟩(dhūnāṁ rājyasā)lāturīyatantrayor ubhayor ap(i) niṣṇātaḥ prakṛṣṭavikram(o) pi karuṇ¿a?⟨ā⟩mṛduhṛdayaḥ śrutavā(n) apy agarvvita(ẖ kānto pi) praśamī sthira⟨31⟩(sauhṛdayyo pi) nirasitā doṣavatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālā(dityadvitī)yanāmā para⟨32⟩(mamāheśvaraḥ) śrīdhruvasena⟨ḥ⟩ kuśalī sarvvān eva yathāsambaddhyamānak¿aṁ?⟨ān⟩ samājñāpayaty astu vas sa(ṁ)viditaṁ yathā mayā mātāpitroḥ (puṇyāpyāya)nāya sthā(ṇe)⟨33⟩(śvaravinirggatama)ṭasaranivās(i)kauśikasagotramāddhyandinasabrahmacāriṇe brāhmaṇadevaśarmmaputrabrāhmaṇapratirūpāya su(rā)ṣṭre(ṣv o)sāti(khā)⟨34⟩(ṭasthalyantarggatape)p(y)āva(ṭ)agrāme Aparasīmni kuṭumbikuhuṭ(a)pratyayā dvādaśabhūpādāvarttaparisarā va(ṭ)avāpī(saṁjñi)tā vāpī <dashPlain> Asyāḥ Ā(ghāṭanā)ni pūrvvasyā⟨35⟩(n diśi mahattarami)śraṇakasatkavāpī <dashPlain> dakṣiṇasyāṁ guhadāsasatkavāpī ~ Aparasyāṁ yamalavāpīpra¿tt?⟨cc⟩īhā <dashPlain> Uttarasyāṁ vivītaṁ grāmādyaḥ panthā vrajati <dashPlain> tathāsminn e⟨36⟩(va grāme dakṣi)ṇasīmni kuṭumbināgahradaprakṛṣṭaṁ bhūpādāvartaśataparimānaṁ kṣetraṁ (<dashPlain>) yatrāghāṭanāni pūrvvasyā¿n?⟨ṁ⟩ diśi dinnakasatkakṣetraṁ (<dashPlain>) dakṣiṇasyāṁ (ma)⟨37⟩(ndasātīnadī <dashPlain>) Aparasyāṁ drāṅgikamiśraṇakasatkakṣetraṁ <dashPlain> Uttarasyāṁ rāmasthalī Evam etac caturāghāṭanaviśuddhavāpīkṣetra(ṁ) sodraṅgaṁ soparika(raṁ) ⟨38⟩ (sabhūtavāta)pratyāyaṁ sadhānyahiraṇyāde(yaṁ) sadaśāparādhaṁ sotpadyamānaviṣṭ¿ī?⟨i⟩kaṁ sarvvarājakīyānām ahastaprakṣepaṇīyaṁ pūrvadattadevabrahmadeya⟨39⟩(rah)itaṁ bhūmicchidranyāyenācandrār(kkārṇṇavakṣi)tisaritparvatasamakālīnaṁ putrapautrā(nvaya)paribhogyam udakātisarggeṇa dharmmadāyo nisṛ⟨40⟩ṣṭo <dashPlain> yato syocita(yā brahma)deyasthi(tyā) bhuñjataẖ k(ṛ)ṣataẖ karṣayataḥ pradiśato vā (na) kai(ścid vyā)sedhe varttitavyam āgāmibhadranṛpa⟨41⟩(ti)bhir apy asmad(vaṅśajair anyair vvā) Anityāny (aiśva)ryyāṇy a(sthiraṁ mā)nuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numa⟨42⟩ntavyaḥ pari(pālayita)vyaś cety uktañ ca ba(hubhir vvasu)dhā bhuktā rājabhiḥ sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ ⟨43⟩ yānīha dāridryabhayān na(rendrai)r ddhanāni dharmmāyatanīkṛtāni ni(rvvānta)mālyapratimāni tāni ko nāma sādhu⟨ḥ⟩ punar ādadīta ṣaṣṭiṁ ⟨44⟩ (va)rṣasahasrāṇi svargge tiṣṭhat(i bhū)midaḥ Ācchettā cānumantā ca tāny eva narake vaseT <dashPlain> dūtako tra sāmantaśīlādityaḥ ⟨45⟩ likhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā || saṁ 300 10 1 śrā(vaṇa) śu 3 svahasto mama |||

Apparatus

Translation by Annette Schmiedchen

Commentary

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.