1<?xml version="1.0" encoding="UTF-8"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_Schema.rng" type="application/xml" schematypens="http://relaxng.org/ns/structure/1.0"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_Schema.rng" type="application/xml" schematypens="http://purl.oclc.org/dsdl/schematron"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_SQF.sch" type="application/xml" schematypens="http://purl.oclc.org/dsdl/schematron"?>
5<?xml-model href="https://epidoc.stoa.org/schema/latest/tei-epidoc.rng" schematypens="http://relaxng.org/ns/structure/1.0"?>
·<?xml-model href="https://epidoc.stoa.org/schema/latest/tei-epidoc.rng" schematypens="http://purl.oclc.org/dsdl/schematron"?>
·<TEI xmlns="http://www.tei-c.org/ns/1.0" xml:lang="eng">
· <teiHeader>
· <fileDesc>
10 <titleStmt>
· <title>Jesar plates of Dhruvasena II, [Valabhī] year 311, Śrāvaṇa śu. 3</title>
· <respStmt>
· <resp>EpiDoc Encoding</resp>
· <persName ref="part:ansc">
15 <forename>Annette</forename>
· <surname>Schmiedchen</surname>
· </persName>
· </respStmt>
· <respStmt>
20 <resp>intellectual authorship of edition</resp>
· <persName>
· <forename>Annette</forename>
· <surname>Schmiedchen</surname>
· </persName>
25 </respStmt>
· </titleStmt>
· <publicationStmt>
· <authority>DHARMA</authority>
· <pubPlace>Berlin</pubPlace>
30 <idno type="filename">DHARMA_INSMaitraka00061</idno>
· <availability>
· <licence target="https://creativecommons.org/licenses/by/4.0/">
· <p>This work is licensed under the Creative Commons Attribution 4.0 Unported
· Licence. To view a copy of the licence, visit
35 https://creativecommons.org/licenses/by/4.0/ or send a letter to
· Creative Commons, 444 Castro Street, Suite 900, Mountain View,
· California, 94041, USA.</p>
· <p>Copyright (c) 2019-2025 by Annette Schmiedchen</p>
· </licence>
40 </availability>
· <date from="2019" to="2025">2019-2025</date>
· </publicationStmt>
· <sourceDesc>
· <msDesc>
45 <msIdentifier>
· <repository>DHARMAbase</repository>
· <idno/>
· </msIdentifier>
· <msContents>
50 <summary>Grant of land (112 <foreign>pādāvarta</foreign>, including a cistern) in favour of a Yajurvedin.</summary>
· </msContents>
· <physDesc>
· <handDesc>
· <p>
55 </p>
· </handDesc>
· </physDesc>
· </msDesc>
· </sourceDesc>
60 </fileDesc>
· <encodingDesc>
· <projectDesc>
· <p>This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).</p>
· </projectDesc>
65 <schemaRef type="guide" key="EGDv01" url="https://halshs.archives-ouvertes.fr/halshs-02888186"/>
· <listPrefixDef>
· <prefixDef ident="bib" matchPattern="([a-zA-Z0-9\-\_]+)" replacementPattern="https://www.zotero.org/groups/1633743/erc-dharma/items/tag/$1">
· <p>Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.</p>
· </prefixDef>
70 <prefixDef ident="part" matchPattern="([a-z]+)" replacementPattern="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/DHARMA_IdListMembers_v01.xml#$1">
· <p>Internal URIs using the part prefix to point to person elements in the <ref>DHARMA_IdListMembers_v01.xml</ref> file.</p>
· </prefixDef>
· </listPrefixDef>
· </encodingDesc>
75 <revisionDesc>
· <change who="part:ansc" when="2022-08-31" status="draft">Initial encoding of the file></change>
· </revisionDesc>
· </teiHeader>
· <text xml:space="preserve">
80 <body>
· <div type="edition" xml:lang="san-Latn">
· <pb n="1r"/>
· <p>
· <pb n="1v"/>
85 <lb n="1"/><unclear><g type="spiralL"/> svasti</unclear> valabh<unclear>ī</unclear>taḥ prasabhapraṇatāmitrāṇā<unclear>ṁ</unclear> maitrakāṇām atulabalasampannamaṇḍalābhogasaṁsakta<unclear>prahāraśata</unclear>labdhapratāpāt pratāpopa<lb n="2" break="no"/><unclear>nata</unclear>dānamānārjjavopārjj<choice><sic>a</sic><corr>i</corr></choice>tānurāgād anuraktamaulabhṛtaśreṇībal<unclear>ā</unclear>vāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchinnarā<lb n="3" break="no"/>javaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaś śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanapra<unclear>kā</unclear>śita<lb n="4" break="no"/>satvanikaṣas tatprabhāvapraṇatārāticūḍ<choice><sic>a</sic><corr>ā</corr></choice>ratnaprabhāsaṁsaktapādanakharaśmisaṅhatis sakalasmṛtipraṇītamārggasamya<unclear>k</unclear>paripālanapraj<unclear>ā</unclear>hṛda<lb n="5" break="no"/>ya<unclear>rañja</unclear>nānvarttharājaśabdo rūpakāntisthairyyagāmbhīryya<unclear>buddhi</unclear>sampadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaś śaraṇāgatābhayapra<unclear>dānapa</unclear><lb n="6" break="no"/>ratayā tṛṇavadapāstāśeṣasvakāryyapha<unclear>la</unclear><supplied reason="omitted">ḥ</supplied> <unclear>prārttha</unclear>nādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ p<choice><sic>a</sic><corr>ā</corr></choice>dacārīva sakalabhuvanamaṇḍalābho<lb n="7" break="no"/>gapramodaḥ paramamāheśvaraḥ śrīgu<unclear>hasenas ta</unclear>sya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ pra<unclear>ṇayiśa</unclear><lb n="8" break="no"/>tasahasropajīvyamānasampad rūpal<unclear>o</unclear>bhād ivāśritas sarabhasam ābhigāmikair guṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ pra<unclear>tha</unclear><lb n="9" break="no"/>manarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavā<choice><sic>v</sic><corr>n</corr></choice>āṁ darśayitā śrī<unclear>sarasvatyor ekādhi</unclear><lb n="10" break="no"/>vāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas ta<lb n="11" break="no"/>sya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalas samaraśatavijayaśobhāsa<lb n="12" break="no"/>nāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāraḥ sarvvavidyāparā<choice><sic>v</sic><corr>p</corr></choice>aravibhāgādhigamavimalamatir a<lb n="13" break="no"/>pi sarvvatas subhāṣitalavenāpi sukhopapādanīyaparitoṣas samagralokāgādhagāmbh<choice><sic>a</sic><corr>ī</corr></choice>ryyahṛdayo pi sucaritātiśayasuvyaktapara<lb n="14" break="no"/>makalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir ddharmmānuparo<supplied reason="omitted">dho</supplied>jjvalatarīkṛtārtthasukha<unclear>sa</unclear>mpadupase<lb n="15" break="no"/>vānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyānujas tatpādānuddhyātaḥ svayam upendraguruṇeva gur<unclear>u</unclear><lb n="16" break="no"/>ṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmīṁ skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñāsampādanaikarasatayaivodva<unclear>ha</unclear><lb n="17" break="no"/>n khedasukharatibhyām anāyāsitasatvasampattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhi<lb n="18" break="no"/>mānarasānāliṅ<unclear>gitama</unclear>novṛttiḥ praṇatim ekāṁ parityajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriyopāyaḥ kṛ<lb n="19" break="no"/>tanikhilabhuva<unclear>nāmoda</unclear>vimalaguṇasaṅhati<supplied reason="omitted">ḥ</supplied> prasabhavighaṭitasakalakalivilasitagatir nnīcajanādhirohibhir aśeṣair ddo<choice><sic>p</sic><corr>ṣ</corr></choice>air anāmṛṣṭā<lb n="20" break="no"/>tyunnatahṛdayaḥ <unclear>prakhyā</unclear>tapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvayaṁgrahaprakāśitapravīrapuruṣapratha<unclear>ma</unclear><lb n="21" break="no"/>sa<supplied reason="omitted">ṁ</supplied>khyādhigamaḫ para<unclear>ma</unclear>māheśvaraḥ śrīkharagrahas tasya tanayas tatpādānuddhyātas sakalavidy<unclear>ā</unclear>dhigamavihitanikhilavidvajjanamana<supplied reason="omitted">ḥ</supplied><lb n="22" break="no"/>paritoṣātiśaya<supplied reason="omitted">ḥ</supplied> satvasaṁpadā tyāgaudāryyeṇa ca vigatānusandhānā<unclear>ś</unclear>amāhitārātipakṣamanorathākṣabhaṅgas samya<unclear>gu</unclear><lb n="23" break="no"/>palakṣitānekaśāstrakalāloka<unclear>caritagahva</unclear>ravibhāgo pi paramabha<unclear>draprakṛtir akṛtri</unclear>mapraśrayavinayaśobhāvibhūṣaṇas sa<unclear>mara</unclear>
· <pb n="2r"/>
· <lb n="24" break="no"/><unclear>śatajayapatākā</unclear>haraṇapratya<orig>l</orig>oda<unclear>gra</unclear>bāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḥprabhāva<unclear>paribhūtāstrakauśalā</unclear><lb n="25" break="no"/><unclear>bhimāna</unclear><supplied reason="omitted">ḥ</supplied> <unclear>sakala</unclear>nṛpatimaṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānujas tatpādā<unclear>nuddhyātas saccari</unclear><lb n="26" break="no"/>tātiśayitasakalapūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān <unclear>i</unclear>va puruṣakā<unclear>raḥ parivṛddhagu</unclear><lb n="27" break="no"/><unclear>ṇānurāganirbhara</unclear>cittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaẖ kāntimān nirvṛtihetur akala<unclear>ṅkaẖ kumudanāthaḥ</unclear><lb n="28"/><unclear>prājyapratāpa</unclear>sthagitadigantarāla<surplus>ḥ</surplus>pradhvansitadhvāntarāśis satatoditas savitā prakṛtibhyaḥ paraṁ pratyayam artthavantam atiba<unclear>hutithaprayoja</unclear>nā<lb n="29" break="no"/><unclear>nubandham āga</unclear>maparipūrṇṇaṁ vidadhānaḥ sandhivigrahasamāsaniścayanipuṇaḥ sthāne nur<unclear>ū</unclear>pam ādeśa<supplied reason="omitted">ṁ</supplied> dadad guṇavṛddhividhā<unclear>najanitasaṁ</unclear>skāras sā<lb n="30" break="no"/><unclear>dhūnāṁ rājyasā</unclear>lāturīyatantrayor ubhayor ap<unclear>i</unclear> niṣṇātaḥ prakṛṣṭavikram<unclear>o</unclear> pi karuṇ<choice><sic>a</sic><corr>ā</corr></choice>mṛduhṛdayaḥ śrutavā<unclear>n</unclear> apy agarvvita<unclear>ẖ kānto pi</unclear> praśamī sthira<lb n="31" break="no"/><unclear>sauhṛdayyo pi</unclear> nirasitā doṣavatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālā<unclear>dityadvitī</unclear>yanāmā para<lb n="32" break="no"/><unclear>mamāheśvaraḥ</unclear> śrīdhruvasena<supplied reason="omitted">ḥ</supplied> kuśalī sarvvān eva yathāsambaddhyamānak<choice><sic>aṁ</sic><corr>ān</corr></choice> samājñāpayaty astu vas sa<unclear>ṁ</unclear>viditaṁ yathā mayā mātāpitroḥ <unclear>puṇyāpyāya</unclear>nāya sthā<unclear>ṇe</unclear><lb n="33" break="no"/><unclear>śvaravinirggatama</unclear>ṭasaranivās<unclear>i</unclear>kauśikasagotramāddhyandinasabrahmacāriṇe brāhmaṇadevaśarmmaputrabrāhmaṇapratirūpāya su<unclear>rā</unclear>ṣṭre<unclear>ṣv o</unclear>sāti<unclear>khā</unclear><lb n="34" break="no"/><unclear>ṭasthalyantarggatape</unclear>p<unclear>y</unclear>āva<unclear>ṭ</unclear>agrāme Aparasīmni kuṭumbikuhuṭ<unclear>a</unclear>pratyayā dvādaśabhūpādāvarttaparisarā va<unclear>ṭ</unclear>avāpī<unclear>saṁjñi</unclear>tā vāpī <g type="dashPlain"/> Asyāḥ Ā<unclear>ghāṭanā</unclear>ni pūrvvasyā<lb n="35" break="no"/><unclear>n diśi mahattarami</unclear>śraṇakasatkavāpī <g type="dashPlain"/> dakṣiṇasyāṁ guhadāsasatkavāpī <g type="dashDouble"/> Aparasyāṁ yamalavāpīpra<choice><sic>tt</sic><corr>cc</corr></choice>īhā <g type="dashPlain"/> Uttarasyāṁ vivītaṁ grāmādyaḥ panthā vrajati <g type="dashPlain"/> tathāsminn e<lb n="36" break="no"/><unclear>va grāme dakṣi</unclear>ṇasīmni kuṭumbināgahradaprakṛṣṭaṁ bhūpādāvartaśataparimānaṁ kṣetraṁ <unclear><g type="dashPlain"/></unclear> yatrāghāṭanāni pūrvvasyā<choice><sic>n</sic><corr>ṁ</corr></choice> diśi dinnakasatkakṣetraṁ <unclear><g type="dashPlain"/></unclear> dakṣiṇasyāṁ <unclear>ma</unclear><lb n="37" break="no"/><unclear>ndasātīnadī <g type="dashPlain"/></unclear> Aparasyāṁ drāṅgikamiśraṇakasatkakṣetraṁ <g type="dashPlain"/> Uttarasyāṁ rāmasthalī Evam etac caturāghāṭanaviśuddhavāpīkṣetra<unclear>ṁ</unclear> sodraṅgaṁ soparika<unclear>raṁ</unclear><lb n="38"/><unclear>sabhūtavāta</unclear>pratyāyaṁ sadhānyahiraṇyāde<unclear>yaṁ</unclear> sadaśāparādhaṁ sotpadyamānaviṣṭ<choice><sic>ī</sic><corr>i</corr></choice>kaṁ sarvvarājakīyānām ahastaprakṣepaṇīyaṁ pūrvadattadevabrahmadeya<lb n="39" break="no"/><unclear>rah</unclear>itaṁ bhūmicchidranyāyenācandrār<unclear>kkārṇṇavakṣi</unclear>tisaritparvatasamakālīnaṁ putrapautrā<unclear>nvaya</unclear>paribhogyam udakātisarggeṇa dharmmadāyo nisṛ<lb n="40" break="no"/>ṣṭo <g type="dashPlain"/> yato syocita<unclear>yā brahma</unclear>deyasthi<unclear>tyā</unclear> bhuñjataẖ k<unclear>ṛ</unclear>ṣataẖ karṣayataḥ pradiśato vā <unclear>na</unclear> kai<unclear>ścid vyā</unclear>sedhe varttitavyam āgāmibhadranṛpa<lb n="41" break="no"/><unclear>ti</unclear>bhir apy asmad<unclear>vaṅśajair anyair vvā</unclear> Anityāny <unclear>aiśva</unclear>ryyāṇy a<unclear>sthiraṁ mā</unclear>nuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numa<lb n="42" break="no"/>ntavyaḥ pari<unclear>pālayita</unclear>vyaś cety uktañ ca ba<unclear>hubhir vvasu</unclear>dhā bhuktā rājabhiḥ sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ<lb n="43"/>yānīha dāridryabhayān na<unclear>rendrai</unclear>r ddhanāni dharmmāyatanīkṛtāni ni<unclear>rvvānta</unclear>mālyapratimāni tāni ko nāma sādhu<supplied reason="omitted">ḥ</supplied> punar ādadīta ṣaṣṭiṁ<lb n="44"/><unclear>va</unclear>rṣasahasrāṇi svargge tiṣṭhat<unclear>i bhū</unclear>midaḥ Ācchettā cānumantā ca tāny eva narake vaseT <g type="dashPlain"/> dūtako tra sāmantaśīlādityaḥ<lb n="45"/>likhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā <g type="ddandaPlain">.</g> <abbr>saṁ</abbr> <num value="311">300 10 1</num> śrā<unclear>vaṇa</unclear> <abbr>śu</abbr> <num value="3">3</num> svahasto mama <g type="dandaHooked">.</g><g type="ddandaPlain">.</g>
· </p>
· </div>
90 <div type="apparatus">
·
· <listApp>
· <app loc="line">
· <lem></lem>
95 <rdg source="bib:Schmiedchen2014_01"></rdg>
· </app>
· </listApp>
· </div>
· <div type="translation" resp="part:ansc">
100
· </div>
· <div type="commentary">
·
· </div>
105 <div type="bibliography">
·
·
· <p></p>
· <listBibl type="primary">
110 <bibl n="S2014"><ptr target="bib:Schmiedchen2014_01"/></bibl>
· </listBibl>
· <listBibl type="secondary">
· <bibl/>
· </listBibl>
115 </div>
· </body>
· </text>
·</TEI>