Botad plates of Dhruvasena II, [Valabhī] year 310, Āśvayuja ba. 15

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svasti valabhītaḥ prasabhapraṇatāmitr¿a?ṇā⟨ṁ⟩ maitrakāṇām atulabalasampannamaṇḍalābhogasaṁsaktaprahāraśatalabdhapratā-

⟨2⟩ pāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśr¿a?ṇībalāvāptarājyaśriyaḥ paramamāheśvara{ḥ}śrībhaṭārkād avyava-

⟨3⟩ cchinnarājavaṅśā⟨n⟩ mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaś śaiśavāt prabhṛt(i) khaḍgadvit(ī)yabāhur eva samadaparagajaghaṭāsphoṭana-

⟨4⟩ prakāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsa⟨ṁ⟩saktapādanakharaśmisaṅhatis sakalasmṛtipraṇītamārggasamyakparip¿a?-

⟨5⟩ lanaprajāhṛdayarañjanā⟨nva⟩rttharājaśabdo rūpakāntisthairyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaś śara-

⟨6⟩ ṇāgatābhayapradānaparatayā t¿ri?ṇavadapāstāśeṣasvakāryyaphala⟨ḥ⟩ prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārī-

⟨7⟩ va sakalabhuva(n)amaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya su(t)as tatp¿a?danakhamayūkhasantānavisṛtajāhnavījal¿ai?gha-

⟨8⟩ prakṣālitāśeṣa(k)almaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśritas sarabhasam ābhigāmikair guṇais saha(ja)śaktiśi-

⟨9⟩ kṣāviśeṣavismāpitākhiladhanurddharaḥ pra(th)amanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā pra(j)opa-

⟨10⟩ ghātakāriṇ(ā)m upap(l)avānāṁ da⟨r⟩śayitā śrīsarasvatyor ekādhivāsasya saṅh¿ṛ?tārātipakṣalakṣmī(pa)ribhogadakṣavikramo vikramopasa⟨ṁ⟩-

⟨11⟩ (prā)ptavimalap¿a?rtthivaśrī⟨ḥ⟩ paramamāheśvaraḥ śrīdharasena(s ta)sya sutas tatpādānuddhyātas sakalajagadānandan¿a?tyadbhutaguṇasamudayas(tha)-

⟨12⟩ (gi)tasamagradiṅmaṇḍalas samaraśatavi¿d?a¿ś?a¿t?obhāsanāthamaṇḍalāgradyutibhāsur¿ā?⟨ta⟩rānsapīṭhodūḍhagurumanorathamahābhāra⟨ḥ⟩

⟨13⟩ (sa)rvvavidyāparā(pa)ravibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukh¿a?papādanīyapar(i)toṣas samagralokāgādha-

⟨14⟩ gāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakaly¿a?ṇasvabh¿a?vaḥ khil(ī)bhūtakṛtayuganṛpatipathaviśo(dh)anādhigatod(a)grakīrt(t)i-

⟨15⟩ r dharmmānuparodhojjvalatar¿i?kṛtārtthasukhasaṁpadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyā-

⟨16⟩ nujas tatpādānuddhy(ā)taḥ svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmī⟨ṁ⟩ skandhāsaktā⟨ṁ⟩ paramabhadra Iva dhu-

⟨17⟩ ryyas tadājñāsaṁpādanaikarasatayaivodvahan khedasu(kha)ratibhyām anāyāsitasatvasampattiḥ prabhāvasaṁpad(v)aśīkṛtanṛpatiśataśiro-

⟨18⟩ ratnacchāyopagūḍhap¿a?dapīṭho pi parāva(jñā)bhim¿a?narasānāliṅgitaman(o)vṛttiḥ praṇatim ekā⟨ṁ⟩ pa(ri)tyajya prakhyātap¿a?ruṣābhi(mānair a)-

⟨19⟩ py a¿ka?tibhir anāsāditapratikriyopāyaḥ kṛtanikhilabhuvanāmodavimalaguṇasaṅhati⟨ḥ⟩ prasabha(vigha)ṭitasakalakal¿a?vilasitagatir nnī(ca)-

⟨20⟩ janādhirohibhir aśeṣair ddoṣair anāmṛṣṭātyunnatahṛdayaḥ prakhyātap¿ā?r¿a?¿a?strakauśal(ā)tiśayagaṇatithavipakṣakṣitipatilakṣmīsvaya⟨ṁ⟩gra(ha)pra-

⟨21⟩ k¿a?{ś}śitapravīrapuruṣaprathamasaṁkhy(ā)dhigamaḫ pa⟨ra⟩mamāheśvaraḥ śrīkharag(r)ahas tasya tanay¿ā?s tatpādānuddhyātaḥ sakalavidyādhiga(mavihita)-

⟨22⟩ n(i)kh(i)lavidvajjanamanaḥparitoṣātiśayas satvasaṁpadā tyāgaudār(y)yeṇa ca vigatānusandhānāśam¿a?hitārātipakṣama(n)ora(th)ākṣabha(ṅ)ga-

⟨23⟩ s samyagupalakṣitānekaśāstrakalālokacaritagah(v)aravibhāgo pi paramabhadraprak(ṛ)tir akṛtr¿ā?(mapraśra)-

⟨24⟩ yavinayaśobhāvibhūṣaṇaḥ samaraśatajayapatāk(ā)haraṇa(pra)tya¡l!odagrab¿a?hu[******]-

⟨Page 2r⟩

⟨25⟩ nikhilapratipakṣa¿p?ar¿vvā?dayaḥ svadhanuḥprabhāvaparibhūtāstrakauśalābhimāna⟨ḥ⟩ sakalanṛpatimaṇḍalā-

⟨26⟩ bhinanditaśāsanaḥ p(a)ramamāheśvaraḥ śrīdharasenas tasyānujas tatpādānuddhyātaḥ (sa)⟨c⟩caritātiśayita-

⟨27⟩ sakalapūr(vva)[*****]tidussādhānām api prasādhay¿a?tā vi¿s?ayāṇāṁ mūrttimān iva puruṣakāraḥ parivṛddhaguṇānu-

⟨28⟩ rāganirbharaci(tta)v¿(r)i?tir mmanur iva svayam a(bh)yupapannaḥ prakṛtibhir adh¿a?gatakal¿a?kalāpaḥ kāntimān nirv(ṛ)tihetur akalaṅkaẖ kumuda-

⟨29⟩ nāthaḥ prājyapratāpa(stha)gitadigantarālapradhvans¿a?tadhvāntarāśis satatoditas savitā prakṛtibhyaḥ para⟨ṁ⟩ pratyayam artthavanta-

⟨30⟩ m ati(b)ahutithaprayojanānubandham (ā)gamaparipūrṇṇaṁ vi(d)adhānas sandhivigrahasamāsani(ś)cayanipuṇaḥ s(th)¿a?ne nurūpam ādeśaṁ

⟨31⟩ dadad guṇavṛddh¿a?vidhānajanitasaṁsk¿a?ras sādhūnāṁ rājyasālāturīyatantrayor ubhayor api niṣṇāta⟨ḥ⟩ prakṛṣṭavikramo pi ka-

⟨32⟩ ruṇāmṛduhṛdayaḥ śrutavān apy agarvvitaẖ kānto pi pra(ś)amī sthirasauhṛdayyo ¿bh?i nirasitā doṣava{t}tām udayasamayasa-

⟨33⟩ mupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvase-

⟨34⟩ naẖ kuśalī sarvvān eva yathāsambadhyam¿a?nak¿a?⟨n⟩ samājñāpayaty astu vas saṁviditaṁ yathā mayā m¿a?tāpitr(o)ḥ puṇyāpy¿a?yanāya-

⟨35⟩ valabh(ī)svatalasanniviṣṭarājñīduḍḍākāritavihāramaṇḍal¿a?ntarggatagohakakāritavihāranivāsy(ā)⟨r⟩yyabhikṣusaṅ(gh)āya cīvarapiṇḍa(pā)taśa(ya)-

⟨36⟩ ¿ś?anaglānapratyayabh¿i?ṣajyapratis(k)ārāya buddhānā(ṁ) ca bha⟨ga⟩va{t}tāṁ pūjāsnānagandhadhūpapu¿p?padīpatailādyarttha(ṁ) vihāra-

⟨37⟩ (sya) khaṇḍas(ph)uṭitapratisaṁskārāya pādamūlaprajīvanāya surāṣṭr¿a?ṣu kālāpakapathake bhasantagrāmaḥ sodraṅgaḥ so-

⟨38⟩ parikaraḥ sabh¿u?tavātapratyāyas sadhānyahiraṇy¿a?deya⟨ḥ⟩ sadaśāparādhas s(o)tpadyamānaviṣṭika⟨ḥ⟩ sarvvarājakīyānām ahastaprakṣepaṇīya⟨ḥ⟩

⟨39⟩ pūrvvadattadeva¿p?rahmadeya{ṁ}rahitaḥ Ācandrārkārṇṇavakṣ¿a?t¿a?saritparvvatasamakāl¿i?naḥ Āryyabhikṣusaṅghaparibhogya Udakātisa(r)ge-

⟨40⟩ ṇa brahmadāyo prasṛṣṭo yato syocitayā devāgrāhārasthityā bhuñjataḥ k(ṛ)ṣataḥ karṣayataḥ pradiśato vā na kaiścid vy(ā)sedhe

⟨41⟩ varttitavyam āgāmibhadranṛpatibhir apy asmad(v)aṅśajair anyair v(v)ā Anityāny aiśvaryyāṇy asth¿a?raṁ mānuṣyaṁ{ḥ} sām¿a?nyaṁ ca bhūmidānaphalam ava-

⟨42⟩ gacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety ukta(ṁ) ca bahubhir (v)vasudhā bhuktā rājabhis sagarādibhiḥ yasya (ya)sya

⟨43⟩ yadā bhūmis tasya tasya tadā phala⟨ṁ⟩ || yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni <dashPlain> (n)irvvāntam(ā)lyapratimāni

⟨44⟩ tāni ko nāma s(ā)dhuḥ punar ādadīta ~ ṣaṣṭiṁ varṣasahasr¿a?ṇi svargge tiṣ¿ṭ?ati bhūmidaḥ Ācchettā cānumantā ca tāny eva na⟨ra⟩ke vas{y}ye⟨T⟩

⟨45⟩ dūtako tra sāmanta(śī)lādityaḥ || likhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā || saṁ 300 10 ¿A?śvayuja ba 10 5

⟨46⟩ svahasto mama |||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.