Bhavnagar plates of Dharasena III, [Valabhī] year 304, Māgha śu. [7]

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ (svasti vijayaskandhāvārād kheṭaka)pradvāravāsakāt prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasaṁpannamaṇḍalābhogasaṁsaktaprahāra-

⟨2⟩ (śata)labdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḫ paramamāheśvara-

⟨3⟩ (śrībhaṭārk)kād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhu(r e)-

⟨4⟩ (va sa)madaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ ta(t)prabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṁhatis sakalasmṛtipra-

⟨5⟩ (ṇī)tamārggasamyakparipālanaprajāhṛdayaraṁja(n)ānvarttharājaśabdo rūpakāntisthairyyadhairyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhi(tri)-

⟨6⟩ (da)śagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryya{ḥ}phala⟨ḥ⟩ prārtthanādhikārtthapradānānanditavidvatsuhṛ-

⟨7⟩ tpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāh(e)śvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkha(saṁ)⟨na⟩vi(sṛta)-

⟨8⟩ jāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasaṁpad r(ū)palobhād ivāśritaḥ sarabhasam ābhigāmikair gguṇais sa-

⟨9⟩ (ha)jaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyā{dā}nām apākarttā prajopaghā-

⟨10⟩ (ta)kāri(ṇā)m upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṁhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavima-

⟨11⟩ (la)prārtthivaśrī(ḥ) paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātaḥ sakalajagadānandanātyadbhutaguṇasamudayasthagita-

⟨12⟩ (sa)magradiṅmaṇḍalaḥ samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāraḥ sa-

⟨13⟩ (rvva)vidyāparāparavibhāgādhigamavimalamatir api sarvvataḥ subhāṣitalavenāpi sukhopapādanīyaparitoṣaḥ samagralokāgādhagāmbhī-

⟨14⟩ (ryya)hṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaẖ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttiḥ dharmmānu-

⟨15⟩ (pa)rodho⟨j⟩jvalatarīkṛtārtthasukhasaṁpadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyānujas tatp¿a?dānu-

⟨16⟩ (ddhyā)taḥ svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣa(ṇī)yām api rājalakṣmīṁ skandh¿a?saktāṁ paramabhadra Iva dhuryyas tadājñā-

⟨17⟩ (saṁ)p¿a?danaikarasatayaivodvahan khedasukharatibhyām anāyāsitasatvasampattiḥ prabhāvasaṁpadvaśīkṛtanṛpatiśataśiro(ra)tnacchāyo(pa)-

⟨18⟩ (gū)ḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitaman(o)vṛttiḥ praṇatim ekā(ṁ) parityajya prakhyātapauru(ṣā)bhimānair apy arātibhi-

⟨19⟩ (r a)nāsāditapratik¿ṛ?yopāyaḥ kṛtanikhilabhuvanāmodavimalaguṇasaṁhati⟨ḥ⟩ prasabhavighaṭitasakalakalivilasitagatir nnīca-

⟨20⟩ (ja)nādhirohibhir aśeṣair ddoṣair anāmṛṣṭātyunnatahṛdayaḥ prakhyātapauruṣāstrakauśalagaṇatithavipakṣakṣitipatilakṣmīs(va)-

⟨21⟩ (yaṁ)grahaprakāśitapravīrapuruṣa{ḥ}prathamasaṁkhyādhigamaḫ paramamāheśva(raḥ) śrīkharagrahas tasya ta(n)ayas tatpādānuddhyā(taḥ) sakalavidyādhi-

⟨22⟩ (ga)mavihitanikhilavidvajjanamanaḥparitoṣātiśayas satvasa(ṁ)padā tyāgau(dā)ryeṇa ca vigatānusandhān¿a?śamāhitārātipakṣama-

⟨23⟩ (no)rathākṣabhaṅgaḥ samyagupalakṣitānekaśāstrakalālokacaritagahvaravibhāgo pi paramabhadraprakṛtir akṛ(tri)-

⟨24⟩ mapraśrayav(i)nayaśobhāvibhūṣaṇaḥ samaraśa(tajayapa)tākā(hara)ṇapratya¡l!odagrabāhudaṇḍa(vidhva)nsi(ta)-

⟨Page 2r⟩

⟨25⟩ (ni)khilapratipakṣadarppodayaḥ svadhanuḥprabhāvaparibhūtāstrakauśalābhimānaḥ sakalanṛpatimaṇḍalābhinanditaśāsanaḥ pa(ra)-

⟨26⟩ mamāheśvaraḥ śrīdharasenaẖ kuśalī sarvvān eva yathāsaṁbadhyamānakān samājñāpayaty astu vo viditaṁ yathā mayā mātāpitr(oḥ)

⟨27⟩ puṇyāpyāyanāya hastavapravāstavyātreyasagotrātharvvaṇasabrahmacāriṇe brāhmaṇaviṣṇuyaśaḥputrabrāhmaṇamitrayaśase (<dashPlain>) su-

⟨28⟩ (rā)ṣṭr¿ā?viṣaye hastavaprāhāre (<dashPlain>) Amākārakūpagrāme pūrvvottarasīmni gomiyakakuṭumbikṛṣṭakolikākṣetrapādāvarttaśataṁ yasyāghāṭanā(ni)

⟨29⟩ (da)kṣiṇena grāmagosarapathaḥ Aparataś cūṭikāgrāmasīmāsandhiḥ pūrvvataḥ pāṣāṇasthalikāmastaka⟨ṁ⟩ Uttareṇa cārabhaṭakacaṁdravakakuṭumbikṣetraṁ

⟨30⟩ pālaśikaṁ tathā Ariṣṭijjikāsthalīpratyāsannarohiḍakamālād uttarataḥ karīrakasatkakṣetraṁ ~ tathā kālāpakapathake ḍabhakagrāme (<dashPlain>)

⟨31⟩ (U)ttarāparasīmāyāṁ kappa⟨r⟩ddiyakakuṭumbikṛṣṭasītā (<dashPlain>) Avakṛṣikṣetrād aparataḥ khuḍḍakakṣetrād uttarataḥ naṇṇuvakakṣetrāt pūrvvata(ḥ) bhaḍāsaka

⟨32⟩ s(ī)māsasandher ddakṣiṇataḥ tathātraiva grāme pūrvvadakṣiṇasīmni kuṭumbikaparddiyakāgrakakṛṣṭā aṣṭādaśapādāvarttaparisarā vāpī (<dashPlain>) khajjūrivāpī-

⟨33⟩ praccīhāyā Aparataḥ śossakakṣetravahād uttarataḥ (khe)lapāṭyāḥ pūrvvataḥ ḍabhakāṅge purāṇakagāmimārggād dakṣiṇataḥ tathā sī(rāvā)ṭākā(ka)-

⟨34⟩ sthalyāṁ hastihradakagrāme dakṣiṇasīmni nāgilakuṭumbikṣetrolbaṇapādāvarttā⟨ḥ⟩ saptatiḥ grāmīṇanirmmitaśaṅkarikāryyā(parataḥ)

⟨35⟩ baccabbayakṣetrād uttarataḥ sovīrakasīmāsandheḥ pūrvvataḥ siridrahavāpīpraccīhāmaryyādāyā dakṣiṇataḥ evam etad sodra(ṅgaṁ)

⟨36⟩ soparikara(ṁ) savātabhūtapratyāyaṁ sadhānyahiraṇyādeyaṁ sarvvarājakīyānām ahastaprakṣepaṇīyaṁ bhūmicchidranyāyenācandrā(rkkārṇṇava)-

⟨37⟩ kṣitisaritparvvatasamakālīnaṁ putrapautrānvayabhogyam udakātisarggeṇa dharmmadāyo nisṛṣṭa(ṁ) yato syocitayā brahmadeyā(grahārasthityā)

⟨38⟩ (bhuṁ)jataḥ kṛṣata(ḥ) karṣayataḥ pradiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṁśajair apy anyair vvānityāny aiśvaryyāṇy asthi-

⟨39⟩ raṁ mānuṣyaṁ sāmānyaṁ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktaṁ ca bahubhir vvasudhā bhuktā

⟨40⟩ rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ || yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni nirbbhukta-

⟨41⟩ (mā)lyaprati(māni) tāni ko nāma sādhuḥ punar ādadīta || ṣaṣṭiṁ varṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchettā cānumantā ca tāny eva

⟨42⟩ (na)rake vaseT || dūtako tra rājaputrasāmantaśīlādityaḥ || likhitaṁ cedaṁ sandhivigrahādhikṛtadivirapativattrabhaṭṭinā || saṁ 300 4

⟨43⟩ māgha śu (7) svahasto mama ||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.