Valabhipur plates (Danturāputra grant) of Śīlāditya I, [Valabhī] year 290, Bhādrapada śu. 10

Version: (bab29a2), last modified (bab29a2).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ sva(st)i valabh¿i?taḥ prasabhapraṇatāmitrāṇā(ṁ) maitrakāṇām atulabalasa(ṁ)pannamaṇḍalābhogasaṁsakta(pra)-

⟨2⟩ hāraśatalab(dha)[***] pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśre-

⟨3⟩ ṇībalāvāpta(rā)[***] (pa)ramamāheśvaraśrī¿c?aṭārkād avyavacchinnarājavaṅśān mātāpitṛcaraṇ(ā)-

⟨4⟩ ravindapraṇatipra[*]dh(au)tāśeṣakalmaṣaḥ (śai)[****]t(i) khaḍgadvitīyabāhur eva samadaparagajagha-

⟨5⟩ ṭāsph(o)ṭanaprakāśitasat¿bh?anikaṣas tatprabhā(va)praṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṁhati⟨ḥ⟩

⟨6⟩ (s)akalas(mṛ)tipraṇī¿bh?amārggasamyakparipālanaprajāhṛda(ya)ra¿n?janānvarttharājaśab(d)aḥ rūpakāntisthairyyadhairyyagā-

⟨7⟩ (mbh)īryya(b)uddhisaṁpadbhiḥ smaraśaśāṅkād⟨r⟩irājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānapa-

⟨8⟩ ratayā tṛṇavadapāstāśeṣasvakāryyaphala⟨ḥ⟩ prārtthanādhikārtthapradānāna(n)ditavidvatsuhṛtpraṇayihṛdayaḥ pāda-

⟨9⟩ cārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayū-

⟨10⟩ (kha)santānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasampa-

⟨11⟩ d r¿a?palobhād ivāśritaḥ sarabhasam ābhigāmikair guṇais sahajaśaktiśikṣāviśeṣavismā¿v?itākhilabala{ṁ}dhanurddha⟨raḥ⟩

⟨12⟩ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā{ḥ} prajopaghātakāriṇām upaplavā-

⟨13⟩ (ṁ) darśayitā śrīsarasvatyor ekādhivāsasya sa⟨ṁ⟩hatārātipakṣalakṣm¿i?{ḥ}p¿ā?ribhogadakṣavikramo vikramopasaṁprāpta-

⟨14⟩ vimalapārtthivaśr¿i?ḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadānandanātyadbhu⟨ta⟩-

⟨15⟩ ⟨gu⟩ṇasam(u)dayasthagitasamagrad(i)ṅmaṇḍala¿(ṁ)? samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsap¿i(dh)?o-

⟨16⟩ d(ū)ḍhagurumanorathamahābhāras sarvvavidyāparāvaravibhāgādhigamavimalamatir api sarvatas s(u)bh(āṣ)i(ta)lave(n)āpi s(u)-

⟨17⟩ (kho)papāda(n)īyapari(to)ṣaḥ sa(m)agral(o)kāgā[*]gām(bh)īryyahṛdayo pi sucaritātiśa(ya)suv(y)aktaparama(kalyā)-

⟨Page 2r⟩

⟨18⟩ ṇasvabhāvaḥ khilī(bhūta)kṛta(yu)ganṛpatipathaviśodhanādhigatodagrak(ī)rttir dharmm(ā)nuparodho⟨j⟩jvalatar(ī)-

⟨19⟩ kṛtārtthasukhasampadu(pa)sevānirūḍhadharmmādityadvitīyanāmā{ḥ} paramamāheśvaraḥ śrīśīlādityaẖ kuśalī

⟨20⟩ sarvvān evāy¿a?kt¿ā?kaviniyuktakadr(āṁ)gikamahattaraśaulkikacauroddhara¿n?ikacāṭabhaṭakum¿a?rāmātyādīn anyā(ṁ)ś ca yathāsambaddhyamānakān sa-

⟨21⟩ mājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāya daśapuravinirggatavalabh¿i?vāstavyāryyacātu-

⟨22⟩ rvvidyasāmānyaAudareṣaṇisagotrachandogasabrahmacāribrāhmaṇarudraśarmmaputrabrāhmaṇamitraśarmmagaṇeśvar¿a?bhyāṁ

⟨23⟩ maṇḍalīdraṅge danturāputragrāmas sodraṁgaḥ soparikaraḥ savātabhūtapratyāyaḥ sadhānyahiraṇyādeya⟨ḥ⟩

⟨24⟩ sadaśāparādhaḥ sotpadyamānaviṣṭiḥ sarvvarājak(ī)yānām ahastaprakṣepaṇīyaḥ pūrvvaprattabrahmadeyav(a)rjjitaḥ bhū-

⟨25⟩ micchidranyāyenācandrārkkārṇṇavakṣiti{s}saritparvvatasamakālīnaḥ putrapautrānvayabhogya Udakātisarggeṇa dha(rmma)-

⟨26⟩ dāyo nisṛṣṭa(ḥ) yato nay¿ā?ḥ Ucitayā brahmadeyasthityā{ḥ} bhuṁjatoḥ kṛṣatoḥ karṣayatoḥ pradiśator vvā na kaiścid vyāsedhe

⟨27⟩ varttitavyam āgāmibhadranṛpatibhir apy asmadvaṁśajair anyair vvānityāny aiśvaryyāṇy asthiraṁ m¿a?nuṣya⟨ṁ⟩ sāmānyaṁ ca bhūmidānapha-

⟨28⟩ lam avagacchadbhir ayam asmaddāyo numantavyaḫ paripālayitavyaś cety u(ktaṁ) ca bhagavatā v¿ai?davyās¿o?na vy¿o?sena ~

⟨29⟩ bahubhir vvasudhā bhuktā ~ rājabhis sa¿k?ar(ā)dibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ || yānīha dāridrya-

⟨30⟩ bhayān narendrair ddha(n)āni dharmm(ā)yatanīkṛtāni <dashPlain> ni⟨r⟩bhuktamālyapratimāni tāni ko nāma sādhuḫ punar ādadīta || ṣa-

⟨31⟩ ṣṭiṁ varṣasahasrāṇi svargg(e) modati bhūmidaḥ Ācchettā ¿m?ānumantā c{y}a tāny eva{ṁ} n¿a?rake vase⟨⟩T || dūtakaś cātra śrī-

⟨32⟩ kharagrahaḥ li(khi)taṁ sandhivigrahādhik¿ri?tadivirapativ¿e?trabhaṭṭinā || saṁ 200 90 bh¿a?drap¿e?da śu 10-

⟨33⟩ svahasto mama ||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.