Valabhipur plates ([A]madāsaputra grant) of Śīlāditya I, [Valabhī] year 290, Bhādrapada bahula 7

Version: (bab29a2), last modified (bab29a2).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svasti vijayaskandhāvārād valabhīpradvārabhadre(ś)varavāsakāt prasabhapraṇatāmitrāṇāṁ maitrakāṇā{ṁ}m atulabalasaṁpanna-

⟨2⟩ maṇḍalābhogasaṁsa(k)taprahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaula(bhṛ)-

⟨3⟩ (ta)śreṇībalāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇati-

⟨4⟩ pravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣa-

⟨5⟩ s tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṁhatiḥ sakalasm¿ri?tipraṇītam¿a?rggasamyakparipāla(n)a-

⟨6⟩ prajāhṛdayara(ñ)janā(n)varttharājaśabdaḥ rūpakāntisthairyyadhairyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkād¿ṛ?rājodadhitri-

⟨7⟩ daśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala⟨ḥ⟩ prārtthanādhi-

⟨8⟩ kārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramam¿a?-

⟨9⟩ heśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayi-

⟨10⟩ śatasaha(s)ropajīvyamānasampad rūpalobhād ivāś¿ṛ?taḥ sarabhasam ābhigāmikair guṇais sahajaśakt¿a?śikṣāviśeṣa-

⟨11⟩ vismāpitākhilabaladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopa-

⟨12⟩ ghāta(kāri)ṇām upaplavānā⟨ṁ⟩ darśayitā śrīsarasvatyor ekādhivāsasya saṁha(t)ārātipakṣalakṣmīparibhogadakṣavikra-

⟨13⟩ mo vikramopasaṁprāptavimalapārtthivaśr¿i?ḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadā-

⟨14⟩ nandanā(t)yadbhu(t)agu(ṇ)asamudaya¿t?thagitasamagradiṅmaṇḍala⟨ḥ⟩ samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsurata-

⟨15⟩ (n)sap(ī)ṭhodūḍhagurumanorathamahābhāras sarvvavidyāparāvaravibhāgādhigamavimalamatir api sarv(v)atas su-

⟨16⟩ bhāṣitalavenāpi sukhopapādanīyaparitoṣaḥ samagralokāgādhagāmbhīryyahṛdayo pi sucari(t)ā(t)iśayasu-

⟨17⟩ vyaktaparamakalyāṇas(v)abhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhiga(to)dagrakī(r)tti(r dha)rmmānuparodho-

⟨18⟩ ⟨j⟩jvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādi(t)yaẖ kuśalī

⟨19⟩ sarvvān evāyuktakaviniyuktakadrā⟨ṁ⟩gikamahattaraśaulkikacoroddha⟨ra⟩ṇikacāṭabhaṭakum¿a?rāmātyādīn any(āṁ)ś ca yathābhisambaddhya-

⟨20⟩ mānakān samājñāpa(ya)ty astu vas saṁviditaṁ yathā mayā mātāpitro(ḥ) puṇyāpyāyanāya-

⟨Page 2r⟩

⟨21⟩ [*]labh(īsv)at(a)lanivi[*]ya(k)ṣaś¿u?r¿ā?(r)itabhikṣuṇ¿i?vihāre taṁni[*]sicaturdd(iśā)bh(yā)ga-

⟨22⟩ (tā)ryyabhikṣunīsaṅghasya cīvarapiṇḍapātaśayanāsan¿ā?g¿r?ān¿ā?pratyaya(bh)aiṣajyapa-

⟨23⟩ [*](kā)ropayogāya buddhānāṁ ca bhagavatāṁ pūjāsnapanagandhapuṣpamālyadīpat(ai)lādya(v)yava(c)chittaye (vi)-

⟨24⟩ hārasya ca khaṇḍasphuṭitapratisaṁskārāya ghāsarakapathake vaṭadrahapratyā(sa)n(n)e (A)madāsap(u)tra grā-

⟨25⟩ (mas s)odraṅgas soparikaras savātabhūtapratyāyaḥ sadhānyahiraṇyādeya(ḥ) sadaśāparādhaḥ s(ot)padya-

⟨26⟩ [*]naviṣṭis sarvvarājakīyānām ahastaprakṣepaṇīya(ḥ) pūrvvaprattabrahmadeyavarjji(taḥ) bhūmi[**]-

⟨27⟩ [**]nācandrārkkārṇṇavakṣitisaritparvvatasamakālīna(ḥ) vihārā⟨r⟩yyabhikṣuṇī(sa)ṅgh¿ā?pabhogyaḥ

⟨28⟩ [**]dāyo nisṛṣṭaḥ yata Uparilikhitasthityā bhujyamānako na kaiścid vyāsedhanīyaḥ Āgā-

⟨29⟩ [*](bha)dranṛpatibhir apy asmadvaṅśajair anyair vvā anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyaṁ [*] bh(ū)-

⟨30⟩ [**](na)phalam avagacchadbhir ayam asmaddāyo numantavyaḫ paripālayitavyaś cety uktaṁ ca bhagavat(ā)-

⟨31⟩ v(e)dav(y)āsena vyāsena bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmi⟨ḥ⟩-

⟨32⟩ tasya tasya tadā phalaM yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛ(t)āni nirbhu[*]-

⟨33⟩ m(ā)lyapratimāni tāni ko nāma sādhuḫ punar ādadīta <dashPlain> ṣaṣṭiṁ var(ṣ)asahasrāṇi svargg(e) modati bh(ū)-

⟨34⟩ midaḥ Ācchettā cānumantā ca tāny eva narake vased iti dūtakaś cātra śrīkharagrahaḥ ||

⟨35⟩ likhitaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā saṁ 200 90 bhādrapada bahula 7

⟨36⟩ svahasto mama ||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.