Ambalasa plates of Śīlāditya I, [Valabhī] year 290, Śrāvaṇa bahula 12

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svasti vijayaskandhāvārād bhadreśvaravāsakāt prasabhapraṇatāmitrā(ṇāṁ) maitrakāṇām atulabalasampannamaṇḍa-

⟨2⟩ lābhogasaṁsaktaprahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktam(au)-

⟨3⟩ (la)bhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchinnarājavaṅśān mātāpitṛ(ca)-

⟨4⟩ (ra)ṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadapa-

⟨5⟩ ragajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsa-

⟨6⟩ ktapādanakharaśmisaṁhatis sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañja-

⟨7⟩ nānvarttharājaśabdaḥ rūpakāntisthairyyadhairyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkād⟨r⟩irājoda-

⟨8⟩ dhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstā-

⟨9⟩ śeṣasvakāryyaphala⟨ḥ⟩ prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacā-

⟨10⟩ r(ī)va sakalabhuvanamaṇḍalābhogapramodaḫ paramamāheśvaraḥ śrīguhasenas tasya sutas ta-

⟨11⟩ tpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣ¿a?litāśeṣakalmaṣaḥ praṇayiśata-

⟨12⟩ sahasropajīvyamānasampad rūpalobhād ivāśritas sarabhasam ābhigāmikair gguṇais saha-

⟨13⟩ jaśaktiśikṣāviśeṣavismāpitākhilabaladhanurddhara⟨ḥ⟩ prathamanarapatisamatisṛṣṭānām anu-

⟨14⟩ pālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrī-

⟨15⟩ sarasvatyor ekādhivāsasya saṁhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopa-

⟨16⟩ saṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyā-

⟨17⟩ tas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍala⟨ḥ⟩ samaraśatavi-

⟨18⟩ jayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābh(ā)-

⟨19⟩ (ra)s sarvvavidyāparāvaravibhāgādhigamavimalamatir api sarvvatas subhā(ṣ)i(ta)-

⟨20⟩ (lav)enā(p)i su(kh)o(papā)da(n)ī(yapar)i(t)oṣaḥ samagra(l)o(kāgā)dh(a)(m)bhī-

⟨Page 2r⟩

⟨21⟩ ryyahṛdayo pi (s)u(caritātiśa)yasuvyaktaparamakalyāṇasvabh(āvaḥ) khi(lībhūta)kṛtayu(ga)-

⟨22⟩ (n)ṛpatipathaviśodhanādhigatodagrakīrtt¿a?r ddharmmānuparodho⟨j⟩jvalatarīkṛtārtthasukhasampa-

⟨23⟩ d(u)pasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityaẖ kuśalī sarvvān ev(ā)-

⟨24⟩ y(u)ktakaviniyuktakadrāṅgikamahattaraśaulkikacauroddharaṇikacāṭabhaṭakumārāmātyādīn anyāṁ-

⟨25⟩ (ś ca) yathābhisambaddhyamānakān samājñāpayaty astu vaḥ saṁviditaṁ yathā mayā mātāpitroḥ puṇyā-

⟨26⟩ pyāyanāya kuberanagarasvatalaniviṣṭayaśonandikāritavaḍḍavihāre tannivāsicaturddigabhyā-

⟨27⟩ (ga)tāryyabhikṣusaṅghasya ca cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāropayo-

⟨28⟩ (gāya) bhagavatāṁ ca buddhānāṁ pūjāsnapanagandhapuṣpamālyadīpatailādyavyavacchittaye vihārasya ca-

⟨29⟩ khaṇḍasphuṭitapratisaṁskārāya kuberanagaraviṣayāntargga⟨ta⟩madayantikāpadragrāmas sodraṅgaḥ

⟨30⟩ soparikaraḥ savātabhūtapratyāyaḥ sadhānyahiraṇyādeyaḥ sadaśāparādhaḥ sotpadyamāna-

⟨31⟩ viṣṭ(i)s sarvvarājakīyānām ahastaprakṣepaṇīyaḥ pūrvvaprattabrahmadeyavarjjitaḥ bhūmicchi(d)ra-

⟨32⟩ nyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaḥ vihārasaṅghopabhogyaḥ dharmmadāyo

⟨33⟩ nisṛṣṭaḥ yato devāgrāhārasthityā bhujyamānako na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpa-

⟨34⟩ tibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmidānaphala-

⟨35⟩ m avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktaṁ ca bhagavatā vedavyāsena vyā-

⟨36⟩ s(e)na <dashPlain> bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ

⟨37⟩ yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni nirbhuktamālyapratimāni tāni ko nāma s(ā)-

⟨38⟩ (dhu)ḥ punar ādadīta <dashPlain> ṣaṣṭiṁ var(r)ṣasahasrāṇi svargg(e) modati bhūmidaḥ Ācchettā cānuma¿t?tā ca tāny eva narake

⟨39⟩ (va)sed iti <dashPlain> dūtakaś cātra śrīkharagrahaḥ || likhitaṁ sandhivigrahādhikṛtadivirapati(vatra)bhaṭṭinā ||

⟨40⟩ saṁ 200 90 śrāvaṇa bahula 10 2 svahasto mama

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.