Valabhipur plates (Nirgudaka grant) of Śīlāditya I, [Valabhī] year 287, Kārttika ba. 7

Version: (bab29a2), last modified (bab29a2).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ s(v)a(s)ti valabhītaḥ prasabhapraṇatām(i)trāṇ(āṁ) maitrakāṇām atulabalasa(ṁ)pannamaṇḍalābho[**********]-

⟨2⟩ bdhapratā(p)āt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛta(ś)re[****]p(t)a[****]

⟨3⟩ (pa)ramamāheśvaraśrībhaṭārkkād avyavacchinnarājava(ṁ)śān mātāpitṛcaraṇāravindapra(ṇa)tipravidh(au)(śeṣa)kalmaṣa(ḥ)

⟨4⟩ (śai)śavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas ta(t)prabhāva(p)ra-

⟨5⟩ (ṇa)tārāt(i)cūḍāratnaprabhāsaṁsaktapādanakharaśmisaṁghatis sakalasmṛtipraṇītamārggasamyakparipālana-

⟨6⟩ (p)rajāhṛdayaraṁjanānvarttharājaśabda(ḥ) rūpakāntisthairyyadhairyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirā(joda)-

⟨7⟩ dhitridaśagurudhaneśān atiśay¿o?naś śaraṇāgatābhayapradānaparatay¿o? tṛṇavadapāstāśeṣasvakāryyaphala⟨ḥ⟩

⟨8⟩ (prā)rtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapra-

⟨9⟩ m(oda)ḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣā-

⟨10⟩ (li)tāśeṣakalmaṣaḥ praṇayiśatasahasropaj(ī)vyamānasaṁpad rūpalobhād ivāśritas sarabhasam ābhigām(i)k(air) gg(u)-

⟨11⟩ (ṇ)ais sahajaśaktiśikṣ(ā)viśeṣavismāpitākhilabaladhanurddharaḥ prathamanarapatisamat¿a?sṛṣṭānām anupālayi-

⟨12⟩ [****]yānām apākarttā prajopaghātakāriṇām upaplavānā⟨ṁ⟩ darśayitā śrīsarasvatyor ekādhivāsasya saṁ(gh)a-

⟨13⟩ [****]kṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamā(he)śvaraḥ śrīdharase-

⟨14⟩ (na)s tasya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalaḥ

⟨15⟩ (sa)maraśatavi(ja)yaśobh(ā)sanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanora(th)amahā-

⟨16⟩ bhāras sarvvavidyāparāvaravibhāgādhigamavimalamatir api sarvvatas subhāṣitalav(e)nāpi sukhopapāda(nī)-

⟨17⟩ yaparitoṣas samagralo(kā)g(ā)dhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasva-

⟨18⟩ (bhāva)ḥ khilībhū(t)akṛ(ta)yuganṛpatipathavi(ś)odhanādhigatodagrakīrttir ddharmmān(upar)odho

⟨Page 2r⟩

⟨19⟩ [******](rtthasukhasaṁ)padupa(se)vān(i)(ḍh)adharmmād(i)tyadv(i)t(ī)yanām(ā) pa(rama)māhe(śvaraḥ) […]-

⟨20⟩ […]l(ī) sa(rvvān ev)āyuk(t)akaviniyuktakadrāṅgikamahattarac(ā)ṭabhaṭakumār(ā)m(ā)tyā(d)ī-

⟨21⟩ […](n sa)(jñāpaya)ty astu vas saṁviditaṁ yathā mayā mātāpitro(ḫ puṇ)yāpyāya(nāya vala)[…]-

⟨22⟩ (ta)[…]saṁghasy(e)dānī⟨ṁ⟩ (t)advihārasthānābhāvād yakṣaśūravihāre prativasa(ta)ś c(ī)vara(piṇḍapāta)śaya(nā)[***]-

⟨23⟩ na[*****](j)ya(pa)riṣ(kā)rārtthaṁ buddhānāñ ca bhagavatāṁ pūjā(s)nāpanagandhadhūpapuṣpamālyadīpatail(ā)dyupayogāya (vihāra)-

⟨24⟩ (sya) ca kha(ṇḍasphu)ṭitapra(ti)saṃskārāya ghāsarakap(a)thakāntarggato ni(r)gguḍakagrāmaḥ pūrvvabhuktabhujyamā⟨na⟩ka(ḥ) pranaṣṭaś(āsanaka)

⟨25⟩ Itikṛ(t)v(ān)vi(ṣ)ya sodraṅgas soparikaras savātabhūtapratyāyaḥ sadhānyahiraṇyādeyaḥ sadaśāparādha(s) sotpadyam(ā)naviṣṭiḥ

⟨26⟩ [**]rājakīyānām ahastaprakṣepaṇīyaḥ pūrvvaprattadevabrahmadeya(var)jjitaḥ bhūmicchidranyāyen(ā)candrārkkārṇṇa(va)kṣitisa-

⟨27⟩ [***]tasamakālīn¿a? vyavacchittibhogyaḥ dharmma(dā)yatayā pūrvvavat samanujñāta(ḥ) (y)ataḥ devāgrāhārasthityā bhujya[*](na)k(o)

⟨28⟩ [*]k(ai)ścit par(i)panthan(ī)yaḥ Āgāmibhadranṛpatibhir apy asmadvaṁśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānya-

⟨29⟩ [*]bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḫ paripālayitavyaś ceti || bahubhi(r) vvasudhā bhuktā rā-

⟨30⟩ ja(bhi)s saga(rā)dibhiḥ yasya yasya yad(ā) bhūm(i)s tasya tasya tadā phalaṁ || yānīha dāridrya(bha)yān narendrair ddhanāni (dha)-

⟨31⟩ rmmāyatanīkṛtāni nirbbhuktam¿a?lyapratimāni (t)āni k(o) nāma sādhuḫ punar ādadīta || ṣaṣṭiṁ (va)rṣasahasrāṇi s(v)vargg(e)

⟨32⟩ mo¿deta? bh(ū)midaḥ Ācchettā cānumant(ā) ca t(ā)ny eva (n)ar(a)ke vaset{a} || dūtakaś cātra bhaṭṭādityayaś(āḥ) likhitaṁ sandhivi

⟨33⟩ (g)r(a)[*]dh(i)kṛtadiv¿ī?rapativatrabhaṭṭinā || saṁ 200 80 7 kār(tt)ika (b)a 7 || @ || svahast(o) mama ||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.