Alina plates of Dharasena II, [Valabhī] year 270, Phā[lg]una ba. 10

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ || svasti vijayaskandhāvarāT bha(dro)ṭāṭṭanakavāsakā(T) prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasapatnamaṇ(ḍ)alābhogasaṁsa-

⟨2⟩ ktasaṁprahāraśatala¿d?dhapratāpaḥ pratāpopanatadānamānārjjavo¿d?ārjjitānurāgo nuraktamaulabhṛtam¿ā?traśreṇībalāv¿a?pta-

⟨3⟩ rājyaśrīḥ paramamāheśvaraḥ śrīs(e)nāpatibhaṭārkas tasya s(u)ta{ḥ}s tatpādarajoruṇāvanatapavitrīkṛtaśir¿a?ḥ ś¿a?rovanataśatru-

⟨4⟩ cūḍāmaṇiprabhāvicchurita¿d?ādanakhapaṅktidīdhitiḥ dīnānāthakṛpaṇajanopajīvyamānavibhavaḥ paramamāheśvaraḥ śrīse-

⟨5⟩ nāpatidhara<dashPlain>senaḥ tatasy¿a?nujaḥ tatpādapraśastataravimalamaulimaṇir mmanvādipraṇ¿i?⟨ī⟩tavidhividhānadharmmā dharmma-

⟨6⟩ rāja Iva vinayavihitavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogaikasvāmināparamasvāminā svayam upahitarā-

⟨7⟩ jyābhiṣekamahā(v)iśrāṇanāvapūtar¿a?jyaśrīḥ paramamāheśvaraḥ mahārājaśrīdroṇasiṅhaḥ siṅha Iva tasyānujaḥ

⟨8⟩ svabhujabalaparākrameṇa paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avaboddhā śāstrārtthatattvā¿ta?

⟨9⟩ kal¿y?atarur iva suhṛtpraṇayināṁ ya¿l?ābhilaṣitakāmaphalabhogadaḥ paramabhāgavataḥ mahārājaśrīdhruvas¿a?na(ḥ) tasyā-

⟨10⟩ nujaḥ ta(c)caraṇāraviṁdapraṇatipravidhautā{va}śeṣakalmaṣaḥ suvi¿g?uddhasvacaritodakaprakṣālitāśeṣakalikalaṅkaḥ pra-

⟨11⟩ sabha¿v?irjjitār¿a?tipakṣaprathitamahimā param(ā)dityabhaktaḥ mahārājaśrīdharapa¿ḍḍ?as tasya sutaḥ tatpādasaparyyāvāpta-

⟨12⟩ puṇyodayaḥ śaiśavāt prabhṛti kha¿nt?advitīyab¿ar?ur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanika¿p?aḥ tatprabhāva-

⟨13⟩ praṇatārāticūḍāratnaprabhāsaṁsaktasa¿h?ya¿d?ādanakharaśmisaṅhatiḥ sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdaya-

⟨14⟩ ra(ṁ)j¿ā?nād a(n)nvarttharājaśabdo {bhi}rūpakānt¿a?sthairyyadhairyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhit¿ṛ?daśagurudhaneśān ati-

⟨15⟩ śayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphal¿i?ḥ prārtthanādh(i)kārtthapradānānaṁditavidva⟨t⟩su-

⟨16⟩ (hṛtpra)⟨ṇayihṛ⟩dayaḥ pāda(c)ārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramam¿a?heśvaraḥ mahārājaśrīguhasen¿e?s tasya sutas tatpādana-

⟨17⟩ khamay¿u?khasaṁtānavisṛtajāhnavījalaughavikṣālitāśeṣakalmaṣaḥ praṇayiśatasahas(ro)pajīvyamānabhogasa(ṁ)pad rūpalobhā-

⟨18⟩ ¿v? iv¿o?śritaḥ sarasam ābhig¿a?mikair guṇaiḥ sahajaś¿i?ktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapati⟨samati⟩sṛṣṭānāṁ

⟨19⟩ Anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ da(r)śayi(tā) śr(ī)sarasvatyor ekādhiv¿a?sa-

⟨20⟩ sya saṅhatārātipakṣalakṣmīparibhogadakṣavikramaḥ vikramopasaṁ¿d?āptavimalapārtthivaśr(ī)ḥ paramamāheśvara||

⟨Page 2r⟩

⟨21⟩ mahāsāmantamahārājaśrīdharasenaẖ kuśal(ī) sarv(v)ān eva svān ¿a?yuktakaviniyuktakadrāṅgika¿v?ahattara{bhaṭa}-

⟨22⟩ c(ā)¿r?abhaṭadhruvādhikaraṇikaś(au)lkikaco¿d?oddhar(a)ṇikā¿b?aṇḍap¿a?śikakāthebarikaviṣayapatirājasthānīyo-

⟨23⟩ parikakumārāmā(t)yahastyaśvarohādīn anyāṁś ca yathāsaṁbaddhyamānakān samanudarśayaty astu vas saṁ(vi)dita(ṁ) ¿gh?ath(ā)

⟨24⟩ mayā mātāpitroḥ pu(ṇ)yāpyāyanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptaye Ānarttapuravini-

⟨25⟩ rggata kheṭakanivāsiśārkkarākṣisagotrabahvṛcasabraḥma(cār)ibrāhmaṇa[*]mi(tra)putrabrāhmaṇaviṣṇumi(tr)āya khe-

⟨26⟩ ṭakā(hā)ra{ṁ}viṣaye ba(kh)arijidripathakāntarggataAśil(ā)pallikāgrāmaḥ sodraṅgaḥ soparikaraḥ

⟨27⟩ savātabhūtapraty¿a?yasadhānyabhāgabhogahiraṇy¿a?deyaḥ sotpadyamānaviṣṭikaḥ sadaśāparādhaḥ samasta-

⟨28⟩ rājak¿i?yānām ahastaprakṣepaṇīyaḥ bhūmi⟨c⟩chidranyāyena ¿p?alicar(u)vaiśvadevāgnihotrātithipaṁ(c)amahā-

⟨29⟩ y¿a?jñikānāṁ kriyāṇāṁ samutsarp¿y?aṇārttham ācandrārkārṇṇavasarit(k)ṣitisthitiparvvatasamakālīnaḥ putrapautrānvaya-

⟨30⟩ bhogyaḥ Udakātisarggeṇa brahmadāyo nisṛṣṭaḥ yato syo(ci)tayā ¿p?rahmadeyasth¿a?tyā bhuṁjataḥ kṛṣataḥ karṣa-

⟨31⟩ yataḥ pradiśato vā na kaiścit vyāghāte varttitavyam āgāmibhadranṛpatibhir asmadvaṅśajair anyair vvānityāny aiśvaryyā(ṇ)y a-

⟨32⟩ sthiraṁ mānuṣyaṁ sāmānyaṁ ca bh¿u?midānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś ca ya-

⟨33⟩ ś cainam ācchindy¿a?d ācchidyamānaṁ vānumodeta sa paṁcabhir mmahāpāt⟨ak⟩ais sopapātakaiś ca saṁyuktas syād ity uktaṁ ca bhagava-

⟨34⟩ tā vedavyāsena vyāsena || ṣaṣṭiṁ varṣasahasrāṇi ¿ś?vargge modati (bh)ūmidaḥ Ācche(t)tā cānumantā ca <dashPlain> tāny eva narake-

⟨35⟩ vase(T) || bahubhir {ś}vasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmiḥ tasya tasya tadā phalaṁ || viṁdhyāṭavī-

⟨36⟩ ṣv atoyāsu ~ śuṣkakoṭaravāsinaḥ kṛṣṇāhayo hi jāyante <dashPlain> ¿p?rahmadeyāpahārakāḥ || svadattāṁ paradattāṁ vā

⟨37⟩ yo hareta vasundharāṁ ga(v)āṁ śatasahasrasya haṁtuḥ prāpnoti ki(lbi)ṣaṁ || pūrvvadattāṁ dvijātibhyo yatnā¿v? rakṣa yudhiṣ¿ṭ?ira

⟨38⟩ mahīṁ mahimatāṁ śr¿a?ṣṭha dānāc chreyo nupālanaṁ || yānīha dāridryabhayā⟨n⟩ narendraiḥ dhanāni dharmmāyatanīkṛtāni <dashPlain>

⟨39⟩ nirmmālyavāntapratimāni tāni <dashPlain> ko nāma sādhuḥ punarādadīteti ~ svahasto mama mahārājaśr(ī)dharasenasya ||

⟨40⟩ (~) sāmantaśīlādityaḥ || likhitaṁ saṁ{d}dh¿ī?vigrahādhikaraṇādhikṛtadivirapatiskaṁdabhaṭena || saṁ 200 70 phā¿m?una ba 1

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.