’Mohenjodaro’ plates of Dharasena II, [Valabhī] year 252, Vaiśākha ba. 15

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ sva(sti valabhī)ta(ḥ) pra(sabha)pra¿n?atāmitr¿a?ṇāṁ maitrak¿a?ṇām atulabalasapatnamaṇḍalābhogasa(ṁ)saktaśatalabdhapratāpa⟨ḥ⟩

⟨2⟩ (pratā)popanatadānamānārjja¿p?opārjjitā(nu)rāgo (nurakta)maulabhṛtamitraśreṇībalāvāptarājyaśrīḥ paramamāheśvara⟨ḥ⟩

⟨3⟩ śrīsenāpa(ti)bha(ṭā)rkka(ḥ ta)sya su(tas ta)tpādarajoruṇāvanatapavitr¿i?kṛtaśirāḥ śirovanataśatrucūḍāmaṇiprabhā-

⟨4⟩ (vicchuritapā)da(nakha)paṅktidī(dhitir) ddīnānāthakṛpaṇaja¿ṇa?pajīvyamānavibhavaḥ paramamāheśvaraḥ śrīsenāpatidhara-

⟨5⟩ senas tasyānuja¿t s?atpādābhipraṇāmapraśastataravimalamaulimaṇir mmanvādipraṇītavidhividhānadharmmā dharmmarāja

⟨6⟩ Iva vihitavi(na)yavya⟨va⟩sthāpaddhatir akhilabhuvanamaṇḍalābhogaikasvāminā paramasvāminā svay¿ā?m upahitarājyābhiṣe-

⟨7⟩ k(o) mahāviśrāṇanāvapūtarājaśr¿i?ḥ paramamāheśvaro mahārājadroṇasiṁha⟨ḥ⟩ siṁha Iva tasyānujaḥ svabhujabala-

⟨8⟩ (parā)krame(ṇa) paraga(ja)ghaṭānī(kā)nām ekavija(y)ī śaraṇaiṣiṇāṁ śaraṇam avaboddhā śāstrārtthatatvānāṁ kalpatar¿i?r iva

⟨9⟩ (s)u(hṛt)praṇayinā(ṁ ya)/>thābh(ila)ṣitaphal(o)pabhogadaḥ paramabhāgavato śrīmahārājadhruvasenas tasyānuja⟨ḥ⟩

⟨10⟩ (ta)ccaraṇāravindapra(ṇa)tipravidhaut¿a?śeṣakalmaṣaḥ suviśuddha{s}svacaritodakakakṣālita⟨sa⟩kalakalikalaṅka⟨ḥ⟩

⟨11⟩ prasabhan¿a?(rjjitārā)tipakṣa{ḥ}prathitamahimā paramādityabhaktaḥ śrīmahārājadharapaṭṭas tasy¿a?tmajas tat(pādasapa)-

⟨12⟩ (ryyāvā)ptapuṇyodaya⟨ḥ⟩ śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasat(vanikaṣa)⟨ḥ⟩

⟨13⟩ tatprabhāvapraṇatārāticūḍāra¿kt?aprabhāsaṁ(sakta)sa¿kh?yapādanakharaśmisa⟨ṁ⟩hati(ḥ) sa¿v?alasmṛtipraṇītamārggasamya(kpa)ri(pāla)la¿ṇ?a-

⟨14⟩ prajā(hṛ)da(ya)raṁjanād anvarttharājaśabdo rūpakāntisthairyyag¿a?mbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkād⟨r⟩irājodadhit¿ṛ?daśagurudha-

⟨15⟩ (ne)ś(ā)n atiśayāna⟨ḥ⟩ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstasvakāryya(phalaḥ) prārtthanādhikārthapra-

⟨16⟩ (dā)(na)ndita(vi)dvatsuhṛtpraṇayihṛdayo pādacār¿i?va sakalamaṇḍalābhogapram¿a?da⟨ḥ⟩ paramam¿a?heśva(ra)⟨ḥ⟩

⟨Page 2r⟩

⟨17⟩ (śrīmahārājaguhasena)s tasya sutas tatpādana(kha)mayūkhasantānanirvṛttajāh(navī)jalau(ghavikṣā)litāśe(ṣakalma)ṣaḥ

⟨18⟩ (praṇayiśatasahasropajīvya)bhogasaṁpad rūpalobhād (ivāś)¿ṛ?(taḥ) sara⟨sa⟩m ¿a?bhigāmikair ggu(ṇais sahaja)śa(ktiśikṣā)viśe-

⟨19⟩ ṣavi(smāpitākhiladhanurddharaḥ) prathamanarapatisa(matisṛṣṭā)nām anupālayitā (dharmmadā)yānām a(pākarttā) pra(jopaghā)takā-

⟨20⟩ riṇām (upapla)vānāṁ darśayi(tā) śrīsaras¿v?atyo(r ekādhi)vāsasya saṁhatārātipakṣalakṣmīparikṣobhadakṣavikramaḥ kramo(pasaṁpr)¿a?-

⟨21⟩ (pta)vimalapārtthivaśrī⟨ḥ⟩ p¿ā?ramamāheśvaramahārājaśrīdharasenaẖ kuśalī sarvvā¿m? evāyuktakaviniyuktakadrāṅgika(mahattara)cāṭa(bhaṭa)-

⟨22⟩ dhruvādh¿a?kara(ṇi)kadāṇḍa(pā)śi(ka)rājasth¿a?n¿i?yakumārāmātyādīn anyāṁś ca yathābhisa(ṁ)badhyamānak¿a?n sam¿a?jñāpaya⟨ty a⟩stu vas saṁvidita(ṁ) yathā

⟨23⟩ mayā mā(tā)pitroḥ (pu)ṇyāpyāyanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalā(vā)ptaye (bha)ṇḍavaṭakagr¿a?me pūrvvas(ī)mni ma(dhy)apiṭik(ā)kṣe-

⟨24⟩ traṁ tasya cottarato bīṭamānena saha pādāvarttā navati(ḥ) tasyaiva ca dakṣiṇataḥ saṅgamaparibhuktapādāvarttāś catvāriṅśat tathā ma(ḍ)asa(ra)stha-

⟨25⟩ (lī)caccarakagrāmottaras(ī)mni kādh(ī)ka(kā)mbhārapar¿a?bhuktaṁ tathā pāṭahake taḍāka(ṁ da)kṣiṇena vāpī yatra p¿a?dāvarttā dvādaśa tathā pū-

⟨26⟩ rvvas¿i?mni pādāvarttāś caturddaśa (bh)ārivikaṇḍapadrake pādāvarttā(s triṁ)śa⟨t⟩ t¿ṛ?bhi⟨ḥ⟩ sthānai(ḥ) sodraṅgaṁ soparikaraṁ savā(ta)bhū(tadhā)nya-

⟨27⟩ (hi)raṇyādeyaṁ sotpadyamānaviṣṭika(ṁ sa)mastarājakīyānām ahastaprakṣepaṇī(yaṁ) bhūmicchidranyāyena maitrāya¿n?(ika)sabr¿i?hmacāriṇe kauśikasa-

⟨28⟩ gotrāya br¿a?hmaṇapuvanā(gā)ya balicaruvaiśvadevā¿nt?ihotr¿a?tithipañcamahāyājñ¿a?kānāṁ kr¿a?yāṇā⟨ṁ⟩ samutsarppaṇārttham ¿a?(can)drārkkārṇṇa(va)-

⟨29⟩ sari⟨t⟩kṣitisamakālīnam putrapautrānvayabhogyaṁ Udakasarggeṇa brahma(deyaṁ) n¿a?asṛṣṭaṁ yato syocitayā brahmadeyasthityā bhuṁjataḥ kṛṣataẖ ka-

⟨30⟩ (rṣa)yato vā na kaiścit pratiṣedhe varttitavyam āgāmibhadranṛpatibhiś cāsmadvaṅśajair anityāny ai(śva)ryyā¿n?y asthira⟨ṁ⟩ mānuṣyaṁ sām¿a?nyaṁ ca bhūmid¿a?na-

⟨31⟩ pha(la){dāna}m avagacchadbhiḥ (a)yam asmaddāyo numantavyaḥ pa(ri)pālayitavyaś ca (yaś cai)nam ¿a?cchi{ṁ}ndyād ācch(i)dyam(ānaṁ) vānumodeta sa pañcabhi⟨r⟩ mmah(ā)-

⟨32⟩ tak(ai)s sopapātakais sa⟨ṁ⟩yuktaḥ syād ity uktañ ca bhagavatā (ve)davyāsena vyāsena (ṣa)ṣṭivar(ṣ)asahasr(ā)ṇi svargge t(i)ṣṭhati bhūmidaḥ Ācchettā {Ācchettā}-

⟨33⟩ numantā ca tāny eva narake vaset pūrvvadattā⟨ṁ⟩ dvij(ā)tibhyo yatnād ra(kṣa) yudhiṣṭh¿a?ra mah(īṁ) mahimatāṁ śreṣṭha dānāc (chre)yo (nu)pālanaṁ bahubhir vvasu(dhā bhu)ktā rājabhis sa⟨ga⟩-

⟨34⟩ dibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalam iti || likhita⟨ṁ⟩ sandhiv¿a?⟨gra⟩hikaskandabhaṭena saṁ 200 50 2 vaiśākha ba 10 5-

⟨35⟩ s(v)ahasto ma(ma) mahārājaśrīdharasenasya || ~ cibbiraḥ ||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.