Sorath plates of Dharasena II, [Valabhī] year 252, Vaiśākha ba. 15

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svasti valabh¿i?(taḥ) prasabhapraṇ¿ā?tāmitrāṇā⟨ṁ⟩ maitrakāṇām atu⟨la⟩balasapatnamaṇḍalābhogasaṁsaktasa⟨ṁ⟩prahāraśatalabdhapratāpaḥ pra-

⟨2⟩ tāpo⟨pa⟩natadānamānārjjavop¿a?rjjit¿a?nur¿a?g¿a? nuraktamaulabhṛtamitraśreṇ¿i?balāv¿a?ptar¿a?jaśr¿i?ḥ paramam¿a?heśvaraḥ śr¿i?senāpatibhaṭ¿a?rka-

⟨3⟩ s tasya sutas tatp¿a?darajoruṇāvanatapavitr¿i?kṛtaśirā⟨ḥ⟩ śirovanata{pa}śatrucūḍ¿a?maṇiprabhāvicchuritapādanakhapa⟨ṅ⟩ktid¿i?dhitir d¿i?nān¿a?thakṛ-

⟨4⟩ paṇajanopaj¿i?vyam¿a?navibhava⟨ḥ⟩ paramamāheśvaraḥ śr¿i?senāpatidharasenas tasy¿a?nuja¿t p?a⟨t⟩p¿a?dap⟨r⟩aṇāmapraśastataravimalamaulimaṇi-

⟨5⟩ r mmanv¿a?dipraṇ¿i?tavidhividhānadharmmā dharmmarāja Iva vihitavinayavyavasthāpa⟨d⟩dhatir akhilabhuvanamaṇḍalābhogai⟨ka⟩sv¿a?minā para-

⟨6⟩ masv¿a?minā svayam upahitar¿a?jy¿a?bhi¿ś?ekamahāviśr¿a?ṇanāvapūtarājaśr¿i?ḥ paramam¿a?heśvara⟨ḥ⟩ mahār¿o?jaśr¿i?droṇasiṁhaḥ siṁha Iva

⟨7⟩ tasy(ā)nujaḥ svabhujabalaparākrameṇa paragajaghaṭ¿a?n¿i?k¿a?nām ekavijay¿i? śaraṇ¡e!¿ś?iṇā⟨ṁ⟩ śaraṇam avabo⟨d⟩dh{y}ā ś¿a?strārttha{ḥ}tatvā-

⟨8⟩ ⟨ṁ⟩ kalpatarur iva suh¿ri?tpraṇayinā⟨ṁ⟩ yathābhila¿ś?itaphalopabhogadaḥ paramabhāgavataḥ mahār¿a?jaśrīdhruvasenas tasyānuja{ḥ}-

⟨9⟩ s ta⟨c⟩caraṇāravindapraṇatipravidhautāśe¿ś?akalma¿ś?aḥ suviśu⟨d⟩dhasvacaritodakakṣālit¿ā?sakalakalikalaṁkaḥ prasabhani⟨r⟩jjitā-

⟨10⟩ r¿a?tipakṣaprathitamahimā param¿a?dityabhak⟨t⟩aḥ śr¿i?mahār¿a?jadharapaṭṭas tasyātmajas tatpādasaparyyāvāptap¿ū?uṇ⟨y⟩odayaḥ śaiśav¿a?t p⟨r⟩abhṛ(t)i khaḍgadvi-

⟨11⟩ t¿i?yab¿a?hur eva samadaparagajaghaṭāsph¡au!ṭanaprakāśitasatvanika¿ś?as tatprabhāvapraṇatār¿a?ticūḍ¿a?ratnaprabh¿a?saṁsaktasa(v)yapādanakharaśmi-

⟨12⟩ saṁhati⟨ḥ⟩ sakalasmṛtip⟨r⟩¿i?¿i?tamārggasa{ṁ}myakparipālanapraj¿a?h¿ri?dayara⟨ñ⟩janād a¿d?varttharājaśabdo r¿u?⟨pa⟩⟨n⟩tisthairyyagāmbh¿i?ryyabu⟨d⟩dhisaṁpadbhi⟨ḥ⟩

⟨13⟩ smaraśaśāṅk¿a?drir¿a?jodadhit¿ṛ?daśagurudh¿e?neśān atiśayāna⟨ḥ⟩ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśe¿s?asvakāryyaphala⟨ḥ⟩ pr¿a?-

⟨14⟩ rtthanādhikārtthapradānānanditavidva⟨t⟩suh¿ri?tpraṇayih¿ri?daya⟨ḥ⟩ p¿a?dac¿a?r¿i?va sakalabhuvanamaṇḍalābhogapramodaḥ paramamā-

⟨15⟩ heśvaraḥ śr¿i?mahārājaguhasenas tasya sutas tatp¿a?danakhamay¿u?khasaṁt¿a?nani⟨r⟩(v)⟨t⟩taj¿a?h(n)av¿i?jalaughavikṣālitāśe¿ś?aka-

⟨16⟩ lma¿ś?a⟨ḥ⟩ praṇayiśatasahasropaj¿i?vyabhogasaṁpa(T) r¿u?palobh¿a?d iv¿a?śritaḥ sarasam ābhig¿a?mikair gg¿a?ṇai⟨ḥ⟩ sahajaśakti-

⟨17⟩ śikṣāviśe¿ś?avism¿a?pitākhiladhanurdharaḥ prathamanarapatisamatisṛṣṭ¿a?nām anupālayitā dharmma-

⟨18⟩ dāyānām apākartt¿a?-

⟨Page 2r⟩

⟨19⟩ prajopagh¿a?tak¿a?riṇām upaplavān¿a?⟨ṁ⟩ darś¿i?yitā śr¿i?sarasvatyor ekādhivāsasya saṁ⟨ha⟩tār¿a?tipakṣala-

⟨20⟩ kṣm¿i?parikṣobhadakṣavikrama⟨ḥ⟩ kramopasa⟨ṁ⟩pr¿a?ptavimalapārtthivaśr¿i?ḥ paramamāheśvaro{ḥ} mahārājaśr¿i?dharasena-

⟨21⟩ ẖ kuśal¿i? sarvvān evāyuktakadrāṅgika{ḥ}maha⟨t⟩tarac¿a?ṭabhaṭadhruvādhikaraṇikadaṇḍap¿a?śikacoro⟨d⟩dharaṇikaśau-

⟨22⟩ lkikavartmap¿a?lapratisarakarājasthān¿i?yakumārāmāty¿a?d¿i?n anyā⟨ṁ⟩(ś) ⟨c⟩a yath¿a?bhisa⟨ṁ⟩badhyamānakā⟨n⟩ samājñāpayat⟨y⟩ astu vas saṁ-

⟨23⟩ viditaṁ yathā mayā m¿a?tāpitroḥ p¿u?ṇyāpy¿a?yanāyātmanaś caihikāmu¿ś?mikayathābhilabhila¿ś?itaphalāvāptaye ~ Āryyadāsagrāme dakṣi-

⟨24⟩ ṇapūrvvas¿i?mni p¿a?dāvarttaśatadvayaḥ vāp¿i? ca ~ jotipadrakagr¿a?me U⟨t⟩tarapūrvvas¿i?mni kṣetrapādāvarttaśatadvayaḥ viṅśo⟨t⟩ta-

⟨25⟩ raḥ leśuṭṭakagrāme khaṭṭakhaṭṭāvatthitapādāvarttāḫ pañcātri⟨ṁ⟩śaḥ Eta⟨t⟩ sodraṅgaṁ soparikaraṁ savātabh¿u?tadhān⟨y⟩ahiraṇyā-

⟨26⟩ deya¿ḥ? sotpadyamānaviṣṭika¿ḥ? samastarājak¿i?yānām ahastaprakṣepaṇ¿i?yaṁ bh¿u?micchi{n}dran⟨y⟩yāyena ~ śāṇḍilya-

⟨27⟩ sagotraccha⟨n⟩dogakauthumasabrahmacāribrāhmaṇadūśāya tathā brāhmaṇaṣaṣṭhaye || balicaruvaiśvadevāgnihotrā-

⟨28⟩ tithipa⟨ñ⟩camahāy¿a?jñikānā⟨ṁ⟩ kriyāṇā⟨ṁ⟩ samutsarppaṇārttham āca{ṁ}ndrārkkārṇṇavasaritkṣitisamakāl¿i?na⟨ṁ⟩ p¿ū?trap¡o!trānva-

⟨29⟩ yabhogya⟨M⟩ Udakasargg¿a?ṇa brahmadeya⟨ṁ⟩ nis¿ri?ṣṭa⟨ṁ⟩ yato{ḥ} s⟨y⟩ocit¿ā?yā brahmadeyasthityā bhu⟨ñ⟩jataḥ kṛ¿ś?ataḥ kar¿ś?ayataḥ

⟨30⟩ pradiśat{y}o v¿a? na kaiścit prati¿p?edh(e) varttitavyam ¿a?gāmibhadranṛpa{ṁ}tibhiś cāsmadva⟨ṁ⟩śajair anityāny aiśvaryyāṇ⟨y⟩ asthira⟨ṁ⟩ mānu¿ś?ya⟨ṁ⟩ s(ā)m(ā)nya⟨ṁ⟩ ca

⟨31⟩ bh¿u?mid(ā)naphalam avaga¿dh?adbhir ayam asma⟨d⟩dāyo numa¿t?tavyaḥ paripālayitavyaś ¿ch?a ya(ś) cainam ācchi⟨n⟩dyād ācchi⟨dya⟩-

⟨32⟩ māna⟨ṁ⟩ vānumodeta sa paṁcabhir mmahāpātakaiḥ sopapātakaiḥ saṁyukta⟨ḥ⟩ syād it⟨y⟩ ukta⟨ṁ⟩ ca bhagavatā vedavyāsena vyās{y}ena |

⟨33⟩ ¿ś?aṣṭivarṣasahasrāṇi | svargg(e) tiṣ¿ṭ?ati bh¿u?midaḥ Ācch{y}e⟨t⟩tā cānum¿ā?⟨n⟩tā ca tā{ṁ}n⟨y⟩ eva narake vaset{a} pūrvvada⟨t⟩⟨ṁ⟩ dvij¿a?ti(bh)yo

⟨34⟩ yatn¿a?d rakṣa y¿ū?dhiṣṭira mah¿i?⟨ṁ⟩ mahimatā⟨ṁ⟩ śreṣṭha dānāc chreyo nupālanaM yān¿i?h¿i? dāridrabhayā⟨n⟩ narendrair ddhanāni dha-

⟨35⟩ rmm(ā)yatan¿i?kṛtāni nirmmālyavā⟨n⟩tapratimāni tāni ko nāma sādhu⟨ḥ⟩ punar ādad¿i?ta likhitas sa¿d?dhivigrahā-

⟨36⟩ dhikṛtaskandabhaṭena ~ svahasto mama mahārājaśr¿i?dharasenasya || d¿u? ~ cibbira⟨ḥ⟩ saṁ 200 50 2 vaiś¿a?kha ba 10 5

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.