Jhara plates of Dharasena II, [Valabhī] year 252, Caitra ba. 5

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasapatnamaṇḍalābhogasaṁsaktasaṁprahāra-

⟨2⟩ śatalabdhapratāpaḥ pratāpopanatadānamānārjjavopārjjitānurāgo nuraktam¡o!labhṛtamitraśreṇībalāvāptarājyaśrīḥ parama-

⟨3⟩ (he)śvaraḥ śrīsenāpatibhaṭārkkas tasya sutas tatpādarajo{va}ruṇāvanatapavitrīkṛtaśirāś śirovanataśatru(cū)ḍāmaṇiprabhā-

⟨4⟩ vicchu(ri)tapādanakhapaṅktidīdhitiḥ dīnānāthakṛpaṇajanopajīvyamānavibhavaḥ paramamāheśvaraḥ śrīsenāpatidharasenaḥ

⟨5⟩ (ta)syānujas tatpādābhipraṇāmapraśastataravimalam¡o!limaṇir mmanvādipraṇītavidhividhānadharmmā dharmmarāja Iva vihitavinaya-

⟨6⟩ vyavasthāpaddhatir akhilabhuvanamaṇḍalābhogaikasvāminā paramasvāminā svayam up¿ā?hitarājyābhiṣekamahāv¿ī?śrāṇanā¿j?a-

⟨7⟩ pūta(rā)jyaśrīḥ paramam¿a?heśvaro mahārājadroṇasi(ṁ)ha⟨ḥ⟩ siṁha Iva tasyānuja(ḥ) svabhujabalaparākrameṇa paragajaghaṭānīkānā-

⟨8⟩ m ekavijay(ī) śaraṇaiṣiṇā(ṁ) śaraṇam avaboddhā śāstrā(r)tthatatvānāṁ kalpatarur iva suhṛtpraṇayinā(ṁ)

⟨9⟩ paramabhāgavato mahārājaśrīdhruvasenas tasyānujas taccaraṇ¿a?rav¿a?ndapraṇatipravidh¡o!tāśeṣakalmaṣaḥ suviśuddhasvacaritoda(ka)ka-

⟨10⟩ (pra)kṣālit¿e?śeṣakalikalaṅkaḥ prasabhanirjjitārātipakṣamahimā param¿a?ditya(bha)kta⟨ḥ⟩ śrīmahārājadharapaṭṭa⟨s⟩ tasya sutas tatpādasapa(r)yy(ā)-

⟨11⟩ vāptapuṇyodayaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur (e)va samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣa{ḥ}s tat(p)rabhāvapra(ṇa)-

⟨12⟩ rāticūḍāratnaprabhāsaṁ(sa)ktasavyapādanakharaśmisaṁhatiḥ{s} sakala(s)m¿ri?tipraṇītamārggasamyakparipālan¿ā?praj¿o?hṛdayaraṁjanād anva(r)ttharāja-

⟨13⟩ śa(b)do r¿u?pakāntisthairyyadhai⟨r⟩yyagāmbhīryyabuddhisaṁpadbhi⟨ḥ⟩ s(mara)śaśāṅkādrirājodadhitridaśagurudhaneśān ati(śa)yānaḥ śaraṇāgatābhaya-

⟨14⟩ prad¿o?naparatayā t¿ri?ṇavadap{r}¿a?stāśeṣasvakāryyaphala⟨ḥ⟩ p(ā)dacārīva sakalabhuvanamaṇḍalābh(o)gapramodaḥ paramamāheśvaro

⟨15⟩ (ma)hārājaśrīguhasenaḥ tasya sutas tatpādanakhamayū(kha)santānavisṛtajāhnavījal¡o!ghavikṣālitāśeṣakalmaṣaḥ praṇa(yi)śata-

⟨16⟩ sahasr(o)paj¿i?vyamānabhogasa(ṁ)pad rūpalobh¿o?d ivāśritas sarasam ābhigāmikair gguṇais sah¿ā?jaśaktiśikṣāviśeṣavismāpitākhila-

⟨Page 2r⟩

⟨17⟩ (dhanurddharaḥ) prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopa(gh)ātakāriṇām upa-

⟨18⟩ (pla)v(ā)(ṁ) darśayitā śrīsarasvatyor (e)k¿a?dhivāsasya sa(ṁ)hatārātipakṣalakṣm¿i?paribhogadakṣavikramaḥ vikramopasaṁprāptav(i)malap(ā)rtthivaśrī⟨ḥ⟩

⟨19⟩ (para)mam¿a?h¿o?ś(v)aras sāmantamahārājaśrīdharasenaẖ kuśalī sarvvān ev¿ā? svān āyuktakaviniyuktakadrāṅgikamahattaracāṭabhaṭadhruvādhikaraṇika

⟨20⟩ ś¡o!lkikaprātisārakadāṇḍapāśikacoroddharaṇikād¿a?n any¿a?(ṁ)ś ca yathābhisaṁbaddhyam(ā)nakān samā(jñāpa)yaty astu vas saṁviditaṁ yathā mayā mātā

⟨21⟩ (pi)troḫ puṇyāpyā(yana)n(i)mittam ¿a?tmanaś caihikāmuṣmikayathā(bhila)ṣitaphalāvāptaye brahmapuranivāsibhārggavasagotramaitrāyaṇa(k)am¿a?navakasa-

⟨22⟩ (brahmacāribrā)hmaṇacchaccharāya (b)ilvakhātasthaly¿a?(ṁ) (d)īpanaka(pethava)ṭagrāmaḥ bilvakhātasvatale uttaras(ī)mni bhaṭārkkabhedād uttarataḥ valmīkā(T)

⟨23⟩ (pū)rvva(taḥ) Amrilikavahād aparataḥ tribhir āghāṭan(ai)r vviśuddhapādāvarttaśataṁ ° tath¿a?traivāṣṭam(e) digbhāge vāpī pañcaviṅśatp¿a?dāvarttapratisa⟨rā⟩

⟨24⟩ tathā jharisthalyā(ṁ) v(e)lāpadrakagrāme pūrvvasīmni mahāpathād d{r}akṣiṇata(ḥ jha)jjhakakṣetrāt pūrvvataḥ dadhikūpakasīmasandhy¿ī?parataḥ bhr(ā)marakalya-

⟨25⟩ grāmanivāsikhaṇḍakakṣetrād uttarata evaṁ catur(bh)ir āghāṭanair vviśuddha(ṁ) pādāvarttaśata(ṁ) ṣaṣṭyadhika(ṁ) tathāsminn eva dakṣiṇasīmni{ḥ} pādāvarttāḥ

⟨26⟩ (pa)ñcaviṅśa(tiḥ) sarvvam eta¿s? sodraṅga(ṁ) soparikara(ṁ) sav(ā)tabhūtapraty¿a?ya(ṁ) sarvvadh¿a?nyahiraṇyā(de)ya(ṁ) samastarājakīyāṇām aha¿th?thaprakṣe(pa)ṇīya(ṁ) sotpadya-

⟨27⟩ (mā)mānaviṣṭika(ṁ) sadaś(āpa)rādha(ṁ) bh¿u?micchidranyāyena bali(caru)vaiśvadevāgnihotrātithipaṁcamahāy¿a?jñikānāṁ kriyāṇ¿a?ṁ samutsarppaṇār(t)tham ācandrārkk(ā)-

⟨28⟩ rṇṇa(v)vakṣitisthitiparvvatasamakālīnaṁ puttrap¡o!trānvayabhogyam udak¿ā?sargg¿a?ṇa brahmadeyaṁ nisṛṣṭaṁ yato syocitayā brahmadeyasthityā ¿bhūya?

⟨29⟩ kṛṣataẖ karṣayataḫ pradiśato vā na kaiścid vyāsedhe vart(t)itavyam āgāmibhadranṛpatibhiś cāsmadvaṅśajair anityāny aiśvaryyāṇy asthiraṁ mānuṣya(ṁ)-

⟨30⟩ mānya(ṁ) ca bh¿u?midānaphalam a(v)agacchadbhir ayam asmaddā(yo) numantavyaḫ paripālayitavyaś ca yaś cainam ācchindyād ācchidyamāna(ṁ) v¿a?numodeta sa pañcabhi-

⟨31⟩ r mahāpātakais sopapātakais saṁyukta⟨ḥ⟩ syād u⟨k⟩ta⟨ṁ⟩ ca bhagavatā vedavyās(e)na vyās(e)na ṣaṣṭivarṣa(sa)hasrāṇi svargg¿a? modati bh(ū)mida(ḥ) Ācchettā cānu-

⟨32⟩ man(t)ā ca tāny eva narake vaseT svadattā(ṁ) paradattāṁ vā yo hareta (vasu)ndharā(ṁ) gavāṁ śatasahasrasya hantuḫ pr¿a?pnoti kil¿m?iṣaṁ Iti

⟨33⟩ (sva)hasto mama mahārājaśrīdharasenasya dūta(ka)ś cirbiraḥ likhita(ṁ) sandhivigrahādhi(kṛ)taskandabhaṭena ~ saṁ 200 50 2 caitra ba 5

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.