Ghunada plates of Dhruvasena I, [Valabhī] year 217, Āśvayuja śu. 13

Editor: Annette Schmiedchen.

Identifier: DHARMA_INSMaitraka00021.

Summary: Grant of Rājya[mi]trānakapadra in favour of a Yajurvedin from Puṣyatarī in the Kaccha district.

Hand description:

Language: Sanskrit.

Repository: Maitraka (tfb-maitraka-epigraphy).

Version: (da00c61), last modified (552eb3d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩ ⟨1⟩ @ svasti vijayaskandhāvārāt kamalanīyāgr(ā)(ra)vāsakāt prasabhapraṇatām(i)trāṇāṁ[9×]⟨2⟩sapatnamaṇḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānārjja(vopā)[3×]⟨3⟩rāgo nuraktam¡o!labhṛtamitraśreṇībalāvāptarājyaśrīḥ paramamāheśvara⟨ḥ⟩ śrīsenāpat(i)[3×] ⟨4⟩ tasya sutas taccaraṇarajoruṇāvanatapavitrīkṛtaśirāḥ śirovanataśatrucūḍāma(ṇiprabhā)⟨5⟩vicchuritapādanakhapaṁktidīdhitir ddīnānāthajanopajīvyamānavibhavaḥ paramamāheśvaraḥ ⟨6⟩ śrīsenāpati{ṁ}dharasenas tasyānujas tatpādābhipraṇāmapraśastavimalam¡o!limaṇir mman(vādi)⟨7⟩praṇītavidhividhānadharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvana(maṇḍa)⟨8⟩lābhogaikasvāminā paramasvāminā svayam upa(hi)tarājyābhiṣekamahāviśrāṇanāvapūta⟨9⟩rājaśrīḥ paramamāheśvara⟨ḥ⟩ śrīmahārājadroṇasi⟨ṁ⟩haḥ siṁha Iva tasyānujas svabhujabala⟨10⟩parākkrameṇa paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avaboddhā śā(strā)⟨11⟩rtthatatvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitakāmaphalopabhogadaḥ⟨12⟩paramabhāgavataḥ paramabhaṭṭārakapādānuddhyāto mahāpratīhārama(hāda)ṇḍanāyakamahā⟨13⟩kārttākṛtikamahāsāmantamahārājaśrīdhruvasenaẖ kuśalī sarvvān e(va sv)ān āyuktavini⟨14⟩yuktakakadrāṁgikacāṭabhaṭadhruvādhikaraṇikadaṇḍapāśikādīn anyāṁś ca yathāsaṁbadhyamānakā⟨N⟩ ⟨15⟩ Anudarśayaty astu vas saṁviditaṁ yathā mayā dantīviṣaye jhujjhukavahapūrvvataḥ ⟨Page 2r⟩ ⟨16⟩ (Ekadhā)rikāp¿ā?⟨a⟩rottarataḥ uttarānakāparataḥ durbb(e)ṭakadakṣiṇataḥ rājya(mi)trānaka⟨17⟩padraṁ mātāpitroḫ puṇyāpyāyanārttham ātmanaś caihikā(m)uṣmikayathābhilaṣitaphalāvāpti⟨18⟩nimittam ācandrārk¿t?⟨k⟩ārṇṇavakṣitisthitisaritparvvatasamakālīnaṁ putrap¡o!(t)trānvayabhogyaṁ bali⟨19⟩caruvaiśvadevādyānāṁ kriyāṇāṁ samutsa(r)ppaṇārtthaṁ kacchaviṣayāntarggatapuṣyatarīnivāsi⟨20⟩brāhmaṇakumārāya bhāgurisagotrāya maitrāyaṇikasabrahmacāriṇe Udakātisargge⟨21⟩ṇa brahmadāyam atisṛṣṭaṁ yato syocitayā brahmadeyasthityā bhuñjataḥ kṛṣatas samā⟨22⟩vāsayataḥ pradiśataś ca na kaiścit svalpāpy ābādhā vicāraṇā vā kāryyāsmadvaṅśajair āgā⟨23⟩minṛpatibhiś cāyam asmaddāyo numantavyaḥ paripālayitavyaś ca yaś cācchindyād ācchidyamā⟨24⟩naṁ vānumodeT sa paṁcabhir mmahāpātakais sopapātakais sa⟨ṁ⟩yuktas syād api cātra vyāsagī(tāḥ) ⟨25⟩ ślokā bhavanti ṣaṣṭiṁ varṣasahasrāṇi svargge modati bhūmidaḥ Ācchettā cānumantā (ca) ⟨26⟩ tāny eva narake vaseT svadattāṁ paradattāṁ vā yo hareta vasundharāṁ gavāṁ śatasahasras(y)a ha(ntuḥ) ⟨27⟩ prāpnoti kilbiṣaM bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya ⟨28⟩ tasya tadā phalam iti svahasto mama mahāpratīhāramahādaṇḍanāyakamahākārttā⟨29⟩kṛtikamahāsāmantamahārājaśrīdhruvasenasya dūtako rājasthānīyabhaṭṭiḥ likhitaṁ ⟨30⟩ kikkakeneti <dashPlain> saṁ 200 10 7 Āśvayuja śu (10) 3 ||

Apparatus

Translation by Annette Schmiedchen

Commentary

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.