Valabhipur plates (Pippalaruṅkharī grant) of Dhruvasena I, year 21[6], Māgha ba. 3

Editors: Annette Schmiedchen, Georg Bühler.

Identifier: DHARMA_INSMaitraka00019.

Summary: Grant of the village of Pippalaruṅkharī in favour of a Buddhist monastery in Valabhī.

Hand description:

Language: Sanskrit.

Repository: Maitraka (tfb-maitraka-epigraphy).

Version: (da00c61), last modified (fd1ee56).

Edition

⟨Page 1r⟩

⟨Page 1v⟩ ⟨1⟩ svasti jayaskandhāvārā(T) khuḍḍavedīyagrāmavāsakā(T) prasabhapraṇatāmitrāṇāṁ maitrakāṇām atula⟨2⟩(balasapatnamaṇḍalābhoga)saṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānā⟨3⟩(rjjavopārjjitānurāgānura)ktam(au)labhṛtamitraśreṇībalāvāptarājyaśrīḥ śrīsenāpatibhaṭārkkaḥ ⟨4⟩ tasya sutaḥ taccaraṇarajoruṇanatapavitrīkṛtaśirāḥ śirovanataśatrucūḍāma(ṇi)⟨5⟩prabhāvicchuritapādanakhapaṅktidīdhitiḥ dīnānāthajanopajīvyamānavibhava(ḥ) ⟨6⟩ paramamāheśvaraḥ senāpatidharasenaḥ tasyānujas tatpādābhipraṇāmapraśasta⟨7⟩taravimalam(au)limaṇiḥ manvādipraṇītavidhividhānadharmmā dharmmarāja Iva vihi⟨8⟩tavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogaikasvāminā parama(svā)⟨9⟩minā svayam upahitarājyābhiṣekamahāviśrāṇanāvapūtarājaśrīḥ parama⟨10⟩māheśvaraḥ śrīmahārājadroṇasiṁhaḥ siṁha Iva tasyānujas svabhujabalaparā⟨11⟩kkrameṇa paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avabo(ddhā) ⟨12⟩ śāstrārtthatattvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitakāmaphalo⟨13⟩pabhogadaḥ paramabhāgavataḥ paramabhaṭṭārakapādānuddhyāto mahāsāmanta⟨14⟩mahāpratīhāramahādaṇḍanāyakamahākārttākṛtikamahārājadhruvasenaẖ kuśalī ⟨15⟩ sarvvān eva svān āyuktakamahattaradrāṁgikacāṭabhaṭādīn samājñā⟨16⟩payaty astu vas saṁviditaṁ yathā mayā mātāpitroḥ puṇ(yā)⟨Page 2r⟩⟨17⟩(pyā)yanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalāvā(pti)⟨18⟩nimittam ācandrārkkārṇṇavakṣitisthitisamakālīnaḥ vihārasya pa(tita)⟨19⟩vi(śī)rṇṇapratisaṁskāraṇārtthaṁ dhūpadīpatailapuṣpopayogi ca sarvvāsma[1×]⟨20⟩s(t)āprakṣep⟨an⟩īyaḥ sadityadānakaraṇaḥ savātabhūtapratyāyaḥ bhūmicchidranyāyena ⟨21⟩ valabhyāṁ svabhāgineyīparamopāsikāduḍḍākāritavihāra pratiṣṭhā(pitānāṁ) ⟨22⟩ bhagavatāṁ saṁyaksaṁbuddhānāṁ buddhānām āryyabhikṣusaṁghasya ca piṇḍapātag(l)ānabheṣaja⟨23⟩cīvarikādyupayogāyānu(ma)ṁjyaparānte pippalaruṅkharīgrāmo datta(ḥ) yataḥ ⟨24⟩ tatrādhikṛtānāṁ yat tatrotpadyate tad udgrāhayatāṁ na kenacit pratiṣedho ⟨25⟩ vicāraṇā vā kāryyāsmadvaṁśajair apy anityaṁ mānuṣyam asthirāṇy aiśvaryyāṇy ape⟨26⟩kṣāyam asmaddāyo numantavyaḥ yaś cācchindyād ācchidyamānaṁ vānumodeta sa paṁca⟨27⟩bhiḥ mahāpātakaiḥ (so)papātakaiś {ca} saṁyuktaḥ syād atra ca vyāsoktaḥ śloko bhavati || svadattāṁ ⟨28⟩ paradattāṁ vā yo hareta vasundharāṁ gavāṁ śatasahasrasya hantuḥ prāpnoti kilbiṣaṁ ⟨29⟩ (svahasto) mama mahāsāmantamahāpratīhāramahādaṇḍanāyakamahākārttākṛtika ⟨30⟩ ma(hā)(ja)śrīdhruvasena(sya) [3×] bhogikavaikundhaḥ likhitaṁ kikkakena || saṁ 200 10 (6) māgha ba (di)

Apparatus

Translation by Annette Schmiedchen

Commentary

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.